Book Title: Agam 08 Antgaddasao Attham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
तणं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स तीसे य धम्ममाइक्खइ, धम्मं सोच्चा निसम्म हट्ठतुट्ठे जाव जं नवरं - देवाणुप्पिया! अम्मापियरो आपुच्छामि, तए णं अहं देवणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया० ।
तणं से अइत्ते कुमारे जेणेव अम्मापियरो तेणेव उवगाए जाव पव्वइत्तए, तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी-बाले सि ताव तुमं पुत्ता! असंबुद्धे०, किं णं तुमं जाणसि धम्मं? तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी- एवं खलु अहं अम्याओ! जंचेव जाणामि तं चेव न जाणामि जं चेव न जाणामि तं चेव जाणामि ।
तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी कहं णं तुमं पुत्ता! जं चेव जाणसितं चेव न जाणसि जं चेव न जाणसि तं चेव जाणसि ।
तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी - जाणामि अहं अम्मयाओ! जहा- जाणं अवस्स मरियव्वं न जाणामि अहं अम्मयाओ! काहे वा कहिं वा कहं वा कियच्चिरेणं वा न जाणामि णं वग्गो-६, अज्झयणं - १५
अम्मयाओ! केहिं कम्मायणेहिं जीवा नेरइय-तिरिक्खजोणिय मणुस्से-देवेसु उववज्जंति जाणामिणं अम्मयाओ! जहा- सएहिं कम्माययणेहिं जीवा नेरइया- जाव उववज्जंति, एवं खलु अहं अम्मयाओ! जं चेव जाणामि तं चेव न जाणामि जं चेव न जाणामि तं चेव जाणामि, तं इच्छाणि णं अम्मयाओ तुभेहिं अब्भणुण्णाए जाव पव्वइत्तए ।
तए णं तं अइमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहि० जाव तं इच्छामो ते जाया! एगदिवसमवि रायसिरिं पासेत्तए, तए णं से अइमुत्ते कुमारे अम्मापिठवयणमणुयत्तमाणे तुसिणीए संचिट्ठइ, अभिसेओ जहा- महब्बलस्स निक्खमणं जाव सामाइयमाइयाइं॰ अहिज्जइ, बहूइं वासाइं सामण्णपरियागं पाउणइ गुणरयणं तवोकम्मं जाव विपुले सिद्धे
|
छट्टे वग्गे पन्नरसमं अज्झयणं समत्तं •
[] सोलसमं-अज्झयणं- अलक्के []
[४०] तेणं कालेणं तेणं समएणं वाणारसी नयरी, काममहावणे चेइए, तत्थ णं वाणारसीए अलक्खे नामं राया होत्था, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरड़, परिसा निग्गया तए णं अलक्खे राया इमीसे कहाए लट्ठे हट्ठतुट्ठे जहा- कोणिए जाव पज्जुवासइ, धम्मकहा०
तणं से अलक्खे राया समणस्स भगवओ महावीरस्स अंतिए जहा- उद्यायणे तहा निक्खते नवरं-जेट्ठपुत्तं रज्जे अभिसिंचइ एक्कारस अंगाई बहू वासा परियओ जाव विपुले सिद्धे ।
एवं खलु जंबू समणं जाव छट्ठमस्स वग्गस्स अयमट्ठे पन्नत्ते ।
• छुट्टे वग्गे सोलसमं अज्झयणं समत्तं •
() छट्टो वग्गो समत्तो ( )
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छट्ठो वग्गो समत्तो •
• सत्तमो वग्गो •
o
[दीपरत्नसागर संशोधितः ]
[22]
[८-अंतगडदसाओ]

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31