Book Title: Agam 08 Antgaddasao Attham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
ते णं सुदंसणं सेटिं अम्मापियरो जाहे नो संचाएति बहहिं आघवणाहिं पन्नवणाहिं सण्णवणाहिं विण्णवणाहिं जाव परूवेत्तए ताहे एवं वयासी- अहासुहं० तए णं से संदसणे अम्मापिईहिं अब्भणण्णाए समाणे ण्हाए सुद्धप्पावेसाइं जाव सरीरे सयाओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता पायविहार-चारेणं रायगिहं नगरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता मोग्गरपाणियस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए
तए णं से मोगरपाणी जक्खे सदसणं समणोवासयं अदूरसामंतेणं वीइवयमाणं वीईवयमाणं पासइ पासित्ता आसुरुत्ते रुढे कविए चंडिक्किए मिसिमिसेमाणे तं पलसहस्सणिप्फण्णं अओमयं मोग्गरं उल्लालेमाणे-उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एज्जमाणं पासइ पासित्ता अभीए अतत्थे अनव्विग्गे अक्खुभिए अचलिए असंभंते वत्थंतेणं भूमि पमज्जइ पमज्जित्ता करयलं जाव कट्ठ एवं वयासीवग्गो-६, अज्झयणं-३
नमोत्थ् णं अरहंताणं जाव संपत्ताणं नमोत्थ् णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, पव्विं पि णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए थूलए मुसावाए पच्चक्खाए जावज्जीवाए थूलए अदिन्नादाणे पच्चक्खाए जावज्जीवाए सदारसंतोसे कए जावज्जीवाए इच्छापरिमाणे कए जावज्जीवाए, तं इदाणिं पि णं तस्सेव अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेणं परिग्गहं पच्चक्खामि जावज्जीवाए सव्वं कोहं जाव मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए सव्वं असणं पाणं खाइमं साइमं चउव्विंह पि आहारं पच्चक्खामि जावज्जीवाए, जइ णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पड़ पारेत्तए अहण्णं एत्तो उव-सग्गाओ मच्चिस्सामि ततो मे तहा पच्चक्खाए चेव त्ति कट्ट सागारं पडिमं पडिवज्जइ ।
तए णं से मोग्गरपाणी जक्खे तं पलसहस्सणिप्फण्णं अओमयं मोग्गरं उल्लालेमाणेउल्लालेमाणे जेणेव सदसणे समणोवासए तेणेव उवागए नो चेव णं संचाएइ सदसणं समणोवासयं तेयसा समभिपडित्तए, तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सव्वओ समंता परिघोलेमाणे-परघोलेमाणे जाहे नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खिं सपडिदिसिं ठिच्चा सुदंसणं सणोवासयं अणिमिसाए दिट्ठिए सुचिरं निरिक्खड़ निरिक्खित्ता अज्जुणयस्स मालागरस्स सरीरं विप्पजहइ विप्पजहित्ता तं पलसहस्सणिप्फण्णं अओमयं मोग्गरं गहाय जामेव दिसं पाउब्भए तामेव दिसं पडिगए ।
तए णं से अज्जणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमक्के समाणे धस त्ति धरणियलंसि सव्वंगेहिं निवडिए, तए णं से सुदंसणे समणोवासए निरुवसग्ग मिति कट्ट पडिम पारेइ, तए णं से अज्जुणए मालागारे तत्तो महत्तंतरेणं आसत्थे समाणे उद्वेइ उद्वेत्ता सुदंसणं समणोवासयं एवं वयासी- तुब्भे णं देवाणुप्पिया! के कहिं वा संपत्थिया? तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी-एवं खल देवाणप्पिया! अहं सुदंसणे नामं समणोवासए-अभियजीवाजीवे गणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए ।
तए णं से अज्जुणए मालागारे सुदंसणं समणोवासयं एवं वयासी- तं इच्छामि णं देवाणुप्पिया! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदित्तए जाव पज्जुवासित्तए, अहासुहं [दीपरत्नसागर संशोधितः]
[18]
[८-अंतगडदसाओ]

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31