Book Title: Agam 08 Antgaddasao Attham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ तणं तस्स सोमिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्ने - एवं खलु कण्हे वासुदेवे अरहं अरिट्ठनेमिं पायवंदए निग्गए तं नायमेयं अरहा विण्णायमेयं अरहया सुयमेयं अरहया सिमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स, तं न नज्जइ णं कण्हे वासुदेवे ममं केइ कुमारेणं मारिस्सइ त्ति कट्टु भीए तत्थे तसिए उव्विग्गे संजायभए सयाओ गिहाओ पडिणिक्खमइ, कण्हस्स वासुदेवस्स बारवइं नयरिं अनुप्पविसमाणस्स पुरओ सपक्खिं सपडिदिसं हव्वमागए । वग्गो - ३, अज्झयणं-८ तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीए तत्थे तसि उत्विग्गे संजायभए ठियए चेव ठिइभेयं कालं करेइ धरणितलंसि सव्वंगेहि धस त्ति सण्णिवडिए, तए णं से कण्हे वासुदेवे सोमिलं माहणं पासइ पासित्ता एवं वयासी- एस णं भो देवाणुप्पिया! से सोमिले माहणे अपत्थियपत्थिए जाव परिवज्जिए जेणं ममं सहोयरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविए त्ति कट्टु सोमिलं माहणं पाणेहिं कड्ढावेइं कड्ढावेत्ता तं भूमिं पाणिएणं अब्भोक्खावेइ अब्भोक्खावेत्ता जेणेव सए गिहे तेणेव उवागए सयं गिहं अनुप्पविट्ठे, एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयम पन्नत्ते I • तइए वग्गे अट्ठमं अज्झयणं समत्तं • [] ९ - १३ अज्झयणाणि [१४] नवमस्स उ उक्खेवओ० एवं खलुं जंबू! तेणं कालेणं तेणं समएणं बारवईए नयरीए जहा- पढमए जाव विहरइ, तत्थ णं बारवईए बलदेवे नामं राया होत्था - वण्णओ, तस्स णं बलदेवस्स रण्णो धारिणी नामं देवी होत्थावणओ, तए णं सा धारिणी० सीहं सुविणे पासित्ता णं पडिबुद्धा जहा- गोयमे नवरं सुमुहे कुमारे पन्नासं कन्नाओ पन्नासओ दाओ चोद्दस पुव्वाइं अहिज्जइ वीसं वासाइं परियाओ सेसं तं चेव जाव सेत्तुंजे सिद्धे निक्खेवओ । एवं दुम्हे वि कूवदारए वि तिण्णि वि बलदेवा-धारिणी-सुया दारुए वि एवं चेव, नवरंवसुदेव-धारिणी-सुए । एवं अणाहिट्ठी वि वसुदेव-धारिणी- सुए । एवं खलु जंबू! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमट्ठे पन्नत्ते | ० • तइए वग्गे ९-१३ अज्झयणाणि समत्तानि ● () तइओ वग्गो समत्तो () मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइओ वग्गो समत्तो • • चउत्थो वग्गो [] १-१०-अज्झयणाणि ॥ [दीपरत्नसागर संशोधितः ] [11] ० [८-अंतगडदसाओ]

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31