Book Title: Aendra Stuti Chaturvinshatika
Author(s): Yashovijay
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________
२४
પેન્દ્રસ્તુતિવનુર્વિશતિમ तस्थमित्रणम्, अथवा विमला निर्मला विश्वा-पृथिवी यस्माद् असौ विमल विश्वः, पारस्य-कन्दपस्य क्षति:
यो यस्मादसौ मारक्षतिः, विमलविश्वश्चासौ मरिक्षातश्चेति कर्मधारयगर्भमामन्त्रणं व्याख्येयम् , स्वतन्त्रं वेदमामयम्-'हे विमल ' मलरहित ', हे 'विश्वमारक्षते ।' विश्वस्य-सर्वस्य मारस्य-भरणहेतोः क्षति:
क्षयो यस्मात् तस्यामत्रणम् इति व्याख्येयम् । हे विमल! 'ते' तुभ्यं नम:, अस्तु इति शेषः । ते किम्भूताय ? 5 'असमदाय' असमः-निरुपमो दमः-इन्द्रियजयो यस्य स तथा तस्मै । पुन: किन्भूताय ? 'मोहतरणाय' ___ मोहस्य-अष्टाविंशति-प्रकृत्यात्मककर्मणः सकल मूलभूतस्य तरणं यस्य यस्माद् वा स तथा तस्मै । किं कुर्वते ? आ-समन्ताद् रक्षते-पालयते, किम् १ 'विश्व' जगत् ॥ [१]
'महाय तरसा हिताजगतिबोधिदानामहो !,
दया भवतुदा तताऽसकलहाऽसमानाऽऽभया। 10
महायतरसाहिता जगति बोधिदाना महो
दया भवतु दान्तताऽसकलहासमानाऽभया ॥२॥ महायति ।। अजेषु-सिद्धेषु मध्ये गतिः-गमनं येषां तेऽजगतयः, ते च ते बोधिदा:-तीर्थकतोउजागतिवाधिदाः तेषाम् , 'अहो' इत्याश्चये, 'दया' अनुपकृतोपचिकीरूिपा 'वः' युष्माकं महाय' उत्सवाय भवतु, किन ? तरसा' वेगेन । किन्भूता दया ? 'हिता' हितकारिणी । अजगतियोधिदानां किन्भूतानाम् ? 15 भवतुदी' भवं संसार तुदन्ति-क्षपयन्तीति भवतुदस्तेषाम् । [ पुनः ] दया किम् ? 'तता' विस्तीर्णा ।
पुनः किम् ? 'असकलहा' सह कलहन वर्तते या सा सकलहा, न सकलहा असलहा । पुनः किम् ? 'असमाना' निरुपमा, क्या ? 'आमया' शोमया कृत्वा । पुनः किम् ? 'महायतरसाहिता' महान् गुरुः
आयत:-विस्तीर्णो यो रसः-शान्ताख्यस्तेन आहिता-स्थापिता, क ? 'जगति' विश्वे । पुनः किम् ? 'अधिदाना' अधि-अधिकं दानं यस्याः सा तथा । पुनः किम्० १ 'महोदया' महान् उदयो यस्याः सा 20 तथा । पुनः किम् ? 'दान्तताऽसकलहासमाना' न स्तः सकलौ सम्पूर्णी हासमानौ-स्मितस्मयो यस्याः
साऽसकलहासमाना, दान्ततया खसमानाधिकरणेन दमेन हेतुभूतेन असकलहासमाना दान्तताऽसकलहासमाना । पुनः किम् ? 'अभया' नास्ति भयं यस्याः सकाशात् सा ॥ [२]
क्रियादरमऽनन्तरागततया चितं वैभवं, ___ मतं समुदितं सदा शमवताऽभवेनोदितम् । क्रियादमानरागततयाचितं वैभव,
__ मतं समुदितं सदाशमवता भवेऽनोदितम् ॥ ३ ॥ क्रियादिति ।। 'वैभवं' विभुसम्बन्धि आहेतमित्यर्थः 'मतं' शासनं मतम्' अभीष्टं 'वैभव' विभवसमूहं प्रभुत्वं वा 'अरम्' अत्यर्थं क्रियात् । किन्भूतम् ? 'सदा नित्यम् 'अनन्तराऽऽततया' अविच्छिन्नशिष्यप्रशिष्यादिपरम्पराप्राप्ततया 'चितं' पुष्टम् , सुसम्प्रदायोपनिवद्धार्थमित्यर्थः । पुनः किम् ? 'समुदित' 30 सह मुदा हर्षेण वति इति समुत् तेन इतं-भातम् । पुनः किम्० १ . उदितम्' उक्तम् , केन ? शमवता'
१ सेनानीभूतस्य तरण-निर्जरहेतुमिरौपक्रमिकवेदन यस की० ॥ २ कयम् ? की० ॥ ३ दायेन नि सा० ॥
25

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153