Book Title: Adhyatma Ratnamala
Author(s): Korshibhai Vijpal Jain
Publisher: Korshibhai Vijpal Jain

View full book text
Previous | Next

Page 552
________________ (५३२) श्रीसुविधिनाथजिनेन्द्र-स्तुति (९) ( उपजाति-वृत्तम् ) तवाभिवृद्धिं सुविधिविधेयात्, सभासुरालीनतपा दयावन् !, यो योगिपतया प्रणतो नभःसत्-सभासुरालीनतपादयाऽवत् ? या जन्तुजाताय हितानि राजी, सारा जिनानामलपद् ममालम्, दिश्यान्मुदं पादयुगं दधाना, सा राजिनानामलपनमालम्. २ जिनेन्द्र भङ्गः प्रसभं गभीरा-शु भारती शस्यतमस्तवेन, निर्नाशयन्ती मम शर्म दिश्यात्, शुभाऽरतीशस्य तमस्तवेन! ३ दिश्यात्तवाशु ज्वलनायुधाऽल्प-मध्या सिता कं प्रवरालकस्य, अस्तेन्दुरास्यस्य रुचोरुपृष्ठ-मध्यासिताऽकम्पवरालकस्य. ४ श्रीशीतलनाथजिनेन्द्र-स्तुतिः (१०) (द्रुतविलम्बित-वृत्तम् ) जयति शीतलतीर्थकृतः सदा, चलनतामरसं सदलं धनम् ; नवकमम्बुरुहां पथि संस्पृशत् , चलनताऽमरसंसदलड्डनम् . स्मर जिनान् परिणुजरारजोजननतानवतोदयमानतः परमनिर्दृतिशर्मकृतो यतो, जन नतानवतोऽदयमानतः

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598