Book Title: Adhyatma Ratnamala
Author(s): Korshibhai Vijpal Jain
Publisher: Korshibhai Vijpal Jain

View full book text
Previous | Next

Page 559
________________ (५८) द्विरदमिव समुद्यदानमार्ग घुताधै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् प्रचलदचिररोचिश्चारुगात्रे समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः, सदसि फलकरा मेऽभीमहासेरिभीते श्री अरनाथजिनेन्द्र-स्तुतिः। (१८) व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं, सनमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक् संनमदमरमानसं सारमनेकपराजिताऽमरम् स्तौति समन्ततः स्मसमवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं, सकलकला कलाऽपकलितापमदारुणकरमपापदम् २ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जनपतिमतमपारम-मरनितिशर्मकारणं, परमतमोहमानमत नूनमलड्डन्नमघवतेहितम् M

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598