Book Title: Adhyatma Ratnamala
Author(s): Korshibhai Vijpal Jain
Publisher: Korshibhai Vijpal Jain
View full book text
________________
(५४६) महतिमति मते हि ते शस्यमानस्य वासं सदाऽतन्वती
तापदानन्दधानस्य साऽमानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तनिमज्जजनोत्तार
नौ रती तीर्थकृद्, महति मतिमतेहितेशश्य मानस्य वा संसदातन्वती
तापदानं दधानस्य सामानि नः ॥ ३ ॥ सरभसनतनाकिनारीजनोजपीठीलुठत्तारहारस्फुरद्रश्मि
सारक्रमाम्भोरुहे, परमवसुतराङ्गजा रावसन्नाशितारातिमाराऽजिते
भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंकठोत्कृष्टकण्ठोद्भटे संस्थिते
भव्यलोकं त्वमम्बाम्बिके !, परमव सुतरां गजारावसन्ना शितारातिभा राजिते
भासिनीहारताराबलक्षेऽमदा ॥४॥
इति.

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598