Book Title: Adhyatma Ratnamala
Author(s): Korshibhai Vijpal Jain
Publisher: Korshibhai Vijpal Jain
View full book text
________________
श्रीमहावीरजिनेन्द्र-स्तुतिः। (२४)
(दण्डक-वृत्तम् ) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोर
नितांहे धरित्रीकृतावन वरतमसंगमोदारतारोदिताऽनङ्गनाविलीलापदेहे
क्षिताऽमोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीश
सिद्धार्थधाम्नि क्षमालंकृतावनवरतमसंगमोदाऽरताऽरोदिताऽनङ्गनार्याव लीलापदे
हे शितामो हिताऽक्षोभवान् ॥१॥ समवसरणमत्र यस्याः स्फूरत्केतुचक्रानकानेकपझेन्दु
- रुकचामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट्
परेताहितारोचितम् । प्रवितरतु समीहितं साऽहतां संहतिर्भक्तिभाजां भवाम्भो
धिसंभ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुवराराट्
परेताहितारोचितम् ॥ २॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये
निकाय्ये वितीर्यात्तरा
૩૫

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598