________________
(५८) द्विरदमिव समुद्यदानमार्ग घुताधै
कविपदगमभङ्गं हे तुदन्तं कृतान्तम् प्रचलदचिररोचिश्चारुगात्रे समुद्यत्
सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः,
सदसि फलकरा मेऽभीमहासेरिभीते
श्री अरनाथजिनेन्द्र-स्तुतिः। (१८) व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं,
सनमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्
संनमदमरमानसं सारमनेकपराजिताऽमरम् स्तौति समन्ततः स्मसमवसरणभूमौ यं सुरावलिः,
सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं,
सकलकला कलाऽपकलितापमदारुणकरमपापदम् २ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्
परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जनपतिमतमपारम-मरनितिशर्मकारणं, परमतमोहमानमत नूनमलड्डन्नमघवतेहितम्
M