Book Title: Adhyatma Ratnamala
Author(s): Korshibhai Vijpal Jain
Publisher: Korshibhai Vijpal Jain
View full book text
________________
(५४१) वटाहये तवसतिश्च यक्षराट,
प्रभातिमेचकितहरिद् विपन्नगे श्रीमुनिसुव्रतजिनेन्द्र-स्तुतिः । (२०)
(नर्दटक-वृतम् ) जिनमुनिसुव्रतः समवताज्जनतावनतः,
समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमन:
समुदितमानबाधनमलो भवतो भवतः प्रणमत तं जिनवजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुकू । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला ननाम हिमधामभया समरुक २ त्वमवनतान् जिनोत्तमकृतान्त भवाद्विदुषो
ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरण,
वसदनु मानसं गमनयातत मोदयितः अधिगतगोधिका कनकरुक्तव गौयुचिता
ङ्कमलाकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती,
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ४

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598