________________
(५४१) वटाहये तवसतिश्च यक्षराट,
प्रभातिमेचकितहरिद् विपन्नगे श्रीमुनिसुव्रतजिनेन्द्र-स्तुतिः । (२०)
(नर्दटक-वृतम् ) जिनमुनिसुव्रतः समवताज्जनतावनतः,
समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमन:
समुदितमानबाधनमलो भवतो भवतः प्रणमत तं जिनवजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुकू । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला ननाम हिमधामभया समरुक २ त्वमवनतान् जिनोत्तमकृतान्त भवाद्विदुषो
ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरण,
वसदनु मानसं गमनयातत मोदयितः अधिगतगोधिका कनकरुक्तव गौयुचिता
ङ्कमलाकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती,
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ४