________________
(५४२) श्रीनमिनाथजिनेन्द्र-स्तुतिः । [२१]
(शिखरिणी-वृत्तम् ) स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं, ____ममायासं चारो दितमद नमेऽघानि लपितः। नमद्भव्यश्रेणीभवभयभिदां हृद्यवचसा
ममायासंचारोदितमदनमेघाऽनिल पितः - १ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः,
सदा नोदी नानामयमलमदारेरिततमः । पचक्रे विश्वं यः स जयति जिनाधीशनिवहः, .. सदानो दीनानामयमलमदारेरिततमः जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो,
गुरुवाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा
गुरुवाऽहो पाता पदघनगरीयानसुमतः विपक्षव्यूह वो दलयतु गदाक्षावलिधरा___ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया
समानाली काली विशदचलनानालिकबरम,
सुमतः३
४