________________
(५४) श्री नेमिनाथजिनेन्द्र-स्तुतिः (२२)
(शार्दूलविक्रीडित-वृतम्) चिझेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा
दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनितिकरं चक्रे यदूनां च यो,
यक्षामअनभासमानमहसं राजीमतीतापदम्, प्रात्राजीअितराजका रज इव ज्यायोऽपि राज्यं जवान,
या संसारमहोदधावपि हिता शास्त्री विहायोदितम्, यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा
यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् २ कुर्वाणाणुपदार्थदर्शनवशाद् भास्वत्प्रभायात्रपा___ मानत्या जनकत्तमोहरत मे शस्तादरिद्रोहिका. अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां,
मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्,
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् , सा भूर्ति वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरुढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा चारिपुत्राऽसकृत् ४