________________
( ५४४) श्रीपार्श्वनाथजिनेन्द्र-स्तुतिः । (२३)
( स्रग्धरा-वृतम् ) मालामालानबाहुर्दधददधदरं यामुदारा मुदाराल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजीपत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो १ राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृद्याऽतिहृद्या । सारा साराजिनानामलममलमतेर्बोधिका माधिकामादव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना २ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजीनूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा'ऽऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ३ याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ताऽपारि पारिन्द्रराज सुरवसुरवधूप्रजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाऽहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ४