Book Title: Acharanga Sutram Mul Sahit
Author(s): Ravjibhai Devraj
Publisher: Ravjibhai Devraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २१८ )
આચારાંગ-મૂળ તથા ભાષાન્તર
से भिक्खू वा ( २ ) अहावेगइयाइं सहाई सुणेति, तंजहा, संखसद्दाणि वा, वेणुसद्दाणि बा, वंससद्दाणि वा, खरमुहीसहाणि वा, पिरिपीरियसहाणि वा अण्णयराई वा तपगाराई विरूवरूवाइं सद्दाई झुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५२)
Acharya Shri Kailassagarsuri Gyanmandir
से भिक्खू वा ( २ ) अहावेगइयाई सहाई सुणेति, तंजहा, वप्पाणि वा, फलिहाणि वा, जाव सराणि वा, सरपंतियाणि वा, सरस्सरपंतियाणि वा, अण्णयराई वा तहप्पगाराद्दं विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५३)
से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, कच्छाणि वा, णूमाणि वा, गणाणि वा, वाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्वयदुग्गाणि वा, अण्णयराई वा तहष्पगाराईं विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५४)
वा,
से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, गामाणि वा नगराणि वा, निगमाणि वा, रायहाणिओ वा, आसमपद्यणसंणिवसागि वा अण्णयराई वा तहप्पगाराई सहाई णो अभिसंघारेज्जा गमणाए । ( ९५५)
से भिक्खू वा ( २ ) अहावेगइयाई सहाई सुणेति, तंजहा, आरामाणि वा, उज्जाणाणि वणाणि वा, aणसंडाणि वा, देवकुलाणि वा, सभाणि वा, पवाणि वा, अण्णयराई वा पगाराई सहाई णो अभिसंधारेज्जा गमणाए । ( ९५६ )
से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, अाणि वा, अहालयाणि वा, चारेयाणि वा, दाराणि वा, गोपुराणि वा, अण्णयराई वा तहप्पाराई सद्दाहं णो अभिसंधारेज्जा गमणाए । ( ९५७ )
સાધુ અથવા સાધ્વીએ શંખ, વેણુ, વંશ, ખરમુખી,પિરપિરિકા વગેરાના સુષિર શબ્દો सांवा वुं नहि. (एप२)
સાધુ અથવા સાધ્વીએ, ખેત્રાના યારડાં, ખાઇ, તળાવ, વગેરા સ્થળામાં થતા શબ્દ સાંભળવા ત્યાં નહિ જવું. (૯૫૩)
साधु व्यथवा साध्वीमे, नगम अहेश, वनस्पतिनी घटा, घीय जाडी, वन, वनदुर्ग, પર્વત, પર્વતદુર્ગ, ઇત્યાદિ સ્થળામાં થતા શબ્દો સાંભળવા ત્યાં નહિ જવું. (૯૫૪)
साधु अथवा साध्वीये गाम, नगर निगम, राजधानी, साश्रम, पाटण, सन्निवेश વગેરા સ્થળામાં થતા શબ્દો સાંભળવા નહિ જવું. (૯૫૫)
साधु अथवा साध्वीये, याराम, उद्यान, वन, वनखंड, हेवण, सभा, पानीयशाणा, વગેરા સ્થળે!માં થતા શબ્દો સાંભળવા નહિ જવું. (૯૫૬)
સાધુ અથવા સાધ્વીએ, અગસી, ભમતી, દરવાજા, કે ગોપુર વગેરા સ્થળેામાં થતા शब्द सांभजवा नहि नपुं. (एय७)
૧ (મૂળ પક્ષમાં એમ છે કે યારડાં, ખાઇ, તળાવ વગેર શબ્દો સાંભળવા નહિ જવું, એમ અગાઊ પણ નવું.)
For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326