Book Title: Acharanga Sutram Mul Sahit
Author(s): Ravjibhai Devraj
Publisher: Ravjibhai Devraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
અધ્યયન વીશકું,
( २33) तेणं काले तेणं समएणं समणे भगवं महावीरे णाये णायपुत्ते णायकुलणिवत्ते वि. देहे विदेहदिण्णे विदेहजच्चे विदेहलुमाले, तीसं वासाइं विदेहत्ति कटु अगारमझे वसित्ता भम्मापिउहि कालगहि देवलोग मणुत्तेहिं समत्तपइण्णे, चिच्चा हिरण्णं, चिच्चा सुवणं, चिच्चा वलं, चिच्चा वाहणं, चिच्चा धणधण्णकणयरयणसंतसारसावदे, विच्छ. डेत्ता, विगोवित्ता, विस्साणित्ता, दायारेसुगं दायं पज्जाभातित्ता, संवच्छर दाणं दलइत्ता, जे से हेमंताणं पढमें मासे पढमे पक्खे मग्गसिरबहुले, तस्सणं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेगं जोगोवगतेणं अभिणिक्खमणाभिप्पाए यावि होत्था । (१००७)
संवच्छरेण होहिंति, अभिणिक्खमणं तु जिणवारदाणं; तो अस्थि संपदाणं, पव्यक्ती पुव्वसूराओ । १ (२००८)
(१००९)
एगा हिरण्णकोडी, अद्वेव अणूणया सयसहस्ला; सूरोदयमादीय, दिज्जइ जा पायरासोत्ति । २ तिण्णेव य कोडिसया, अठासीतिंच होति कोडीओ, भसियं च सयसहस्सा, एवं संवच्छरे दिणं । ३
(१०१०)
, विशिष्टदेहः २ विदेहदिना त्रिशल्या तस्या अपत्यं ३ विदेहजायाः जाता अर्धा शरीरं यस्य सः यद्वा विदेहः कंदर्पः यात्या यस्य सः ४ विदेहे गृहवासे सुकुमालः ५ विदेहे गृहवासे ६ स्वापतेयं द्रव्यं.
તે કાલે તે સમયે જગખ્યાત, જ્ઞાત (સિદ્ધાર્થ) પુત્ર, જ્ઞાતવંશત્પન્ન, વિશિષ્ટદેહધારી, વિદેહા (ત્રિશલા) પુત્ર, કંદર્પજેતા, ગૃહવાસથી ઉદાસ એવા શ્રમણ ભગવાન મહાવીરે ત્રીશ વર્ષ ઘરવાસમાં વસી, માબાપ કાલગત થઈ દેવલોક પહોચતાં પિતાની પ્રતિજ્ઞા સમાપ્ત થઈ જાણી, સેનું ३५, सेनाबालन, धनधान्य, नल, तथा ६२४ ४ीमती द्रव्य छाडी (नार्थ) ५५३४२री, न, સીઆલાના પેલા માસમાં પેલે પક્ષે માગસર વદિ ૧૦ના દિને ઉત્તરાફાલ્ગની નક્ષત્રના યોગે દીક્ષા सेवानी अभिप्राय .. (१००७)
(
२.)
વાતે લેનાર છે, દીક્ષા જિનવરરાય તેથી સૂરજ ઊગતાં, દાનપ્રવૃત્તિ કરાયો
૧ (૧૦૦૮)
પ્રતિદિન સૂર્યોદય થકી, પહોર એક જ્યાં થાય से है। 23 सालस, सोना हार २१५ाय.
२
(१००८)
વર્ષ એકમાં ત્રણશે, અને આધ્યાશી ક્રોડ मेसी ९०१२ महा२।, सध्या पूरी ने 3...
3. (१०१०).
For Private and Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326