Book Title: Acharanga Stram Part 05
Author(s): Shilankacharya
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचा०
| सुत्रमू
॥१०९६॥
॥१०९६॥
4%AAAAAAA
रयणभत्तिचित्तं मुभं चारु कतरुवं देवच्छंदयं विउब्वइ, तस्सं णं देवच्छंदयस्स बहुमज्झदेसभाए एगं महं सपायपीढं नाणामणिकणयरयणचिचिचं मुभं चारुकंतरूवं सीहासणं विउचइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पायाहिणं करेइ २ समणं भगवं महावीरं वंदइ नमसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदइ, तेणेव उवागच्छइ सणियं २ पुरत्याभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहि तिल्लेहिन्भंगेइ गंधकासाईएहि उल्लोलेइ २ सुद्धोदएण मज्जावेइ २ जस्स णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसि निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयतकर्म सलक्षणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्वं एगावलि पालंबमुत्तं पट्टमउडरयणमालाउ आविधावेइ आविधाविना गंथिमवेढिमपूरि मसंघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ चा दुच्चपि महया वेउब्वियसमुग्याएणं समोइणइ २ एग महं चंदप्पहं सिवियं सहस्सवाहणियं विउब्वति, तंजहाईहामिगउसभतुरनरमकरविहगवानरकुंजररुरुसरभचमरसदलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंतजोगजुत्तं अचीसहस्समालिणीय सुनिरूविय मिसिमिसिंतरूवगसहस्सकलिय ईसि मिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलाताजालंतरोवियं तवणीयपवरलंबूसपलंतमुतदागं हारदहारभूसणसमोणय अहियपिच्छणिज्ज पउमलयभचिचिरी असोगलयभत्तिचितं कुंदलयभत्तिचितं नाणालयभति. विरइयं सुभं चारुकतारूवं नाणामणिपंचवन्नघटापडायपडिमंडियग्गसिहरं पासाइयं दरिसणिज्जं मुरूवं-सीया उवणीया जिणवरस्स जरमरणविष्पमुकस्स । ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहि
AAAAAAAAC
For Private and Personal Use Only

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328