Book Title: Acharanga Stram Part 05
Author(s): Shilankacharya
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir आचा सूत्रम् ॥१०९८॥ ॥१०९८॥ www.kobatirth.org ओमुअइ, तो णं वेसमणे देवे भसुब्यायपडिओ भगवो महावीरस्स हंसलवखणेणं पडेणं आभरणालंकारं पडिच्छइ, तोणं समणे भगवं महावीरे दाहिणेणं दाहिगं वामेणं वाम पंचमुट्टियं लोयं करेइ, तओणं सके देविदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छर २ अणुजाणेसि भतेत्तिकटु खीरोयसागरं साहरइ, तो णं समणे जाव लोयंकरित्ता सिद्धाणं नमुकारं करेइ २ सव्यं मे अकरणिज्नं पावकम्मंतिकटु सामाइयं चरिच पडिवजइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ-दिब्बो मणुस्सघोसो तुरियनिनाओ य सकरयणेगं । खिप्पामेव निलुको जाहे पडिबजर चरितं ॥१॥ पडिवज्जितुं चरिच अहोनिसं सधपाणभूयहियं । साहटु लोमपुलाया सब्वे देवा निसामिति ॥ २॥ तो णं समणस्स भगवओ महावीरस्स सामाइयं खोवसमियं चरि पडिवनस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अाइज्जेहिं.दीवहिं दोहि य समुद्देहि सन्नीणं पचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ । तभी णं समणे भगवं महावीर पवइए समाणे मिचन्नाई सयणसंबंधिवर्ग पडिविसज्जेइ, २ इमं एयारूवं अभिग्गई अभिगिण्हइ-चारस वासाई बोस टुकाए चियत्तदेहे जे केइ उपसग्गा समुप्पज्जति, तंजहा-दिव्या वा माणुस्सा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सःमि खमिस्सामि अहिभासइस्सामि, तो णं स. भ. महावीरे इमं एयारूवं अभिग्ग अभिगिहित्ता वासिहचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगाम समणुपत्ते, ती णं स. भ. म० वोसिट्टचत्तदेहे अणुत्तरेणं आलएगं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुष्टीएठाणेणं कमेणं सुचरियफलनिब्वाणुमुत्तिमग्गेणं अप्पाणं भात्रमाणे विहरइ, एवं वा -----क वाकर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328