________________
आचारदिनकरः
॥१४५॥
ASSACROSORICS
झवृक्षप्रस्रावजलानयनं गङ्गोदकानयनं च कलशैर्वेदिकारचनं दिक्पालपूजोपकरणस्थापनानि, चतुर्णी लप-IST नकराणामुभयकुलविशुद्धानामखण्डिताङ्गानां नीरोगाणां सौम्यानां दक्षाणामधीतलपनविधीनां कृतोपवा
प्रतिष्ठासानां प्रगुणीकरणं, चतसृणां चौषधिपेषणकारिणीनामुभयकुलविशुद्धानां सपुत्रभर्तृकाणां सतीनामखण्डि
विधिः ताङ्गीनां दक्षाणां शुचीनां सचेतनानां प्रगुणीकरणं, दिग्बल्यर्थ च नानान्नपक्कान्नपाचनमक्षतपात्रकृताभग्नतन्दुलप्रस्थकरणं, सणबीज १ लाज २ कुलत्थ ३ यब ४ का ५ माष ६ सर्षप ७ रूपसप्तधान्यमीलनं, धान्य १ मुद्ग२ माष ३ चणक ४ यव ५ गोधूम ६ तिल ७ रूपं सप्तधान्यमन्यत् । सण १ कुलत्थ २ मसूर ३ वल्ल ४ चणक ५ व्रीहि ६ चपलक ७ रूपं सप्तधान्यमन्यत् । कर्पूरकस्तूरीश्रीखण्डागरुकुङ्कुमसिल्हक कुष्टमांसी-18 मुराप्रभृतिगन्धकालागुरुदशाङ्गपञ्चाङ्गद्वादशाङ्गद्वात्रिंशदङ्गसिल्हकसर्जरसकुन्दुरकप्रभृतिधूपाः कर्पूरकस्तूरिकापुष्पवासवासितश्रीखण्डचूर्णवासाः सुरससुगन्धपञ्चवर्णपुष्पजात्यानयनं सुवर्णरूप्यप्रवालराजावर्तकमौक्तिकपश्चरत्नाष्टकसंग्रहः कौसुम्भकङ्कणविंशतिप्रगुणीकरणं श्वेतसर्षपानयनमष्टसर्षपपोहलिकाकरणं सिद्धार्थदधिघृताक्षततन्दुलदूर्वावन्दनजलरूपार्यप्रगुणीकरणं दर्पणानयनमृद्धिवृद्धिमदनफलसमेतकङ्कणकाष्ठककरणं वेदिचतुष्टयकरणं दशजववारशराववापनं दशजववारशरावकरणं षत्रिंशदुत्तरशतमृत्तिकाकलशकरणमेकरूप्यकचोलिकाकरणं सुवर्णशलाकैककरणं नन्द्यावर्तपढें श्रीपर्णीमयमेकं तस्य प्रगुणीकरणमाच्छादनपद्वादशहस्त-2॥१४२ ॥ मिताः षट्, एका मातृशाटिका दशहस्ता मुद्ग ५ यव ५ गोधूम ५ चणक ५ तिलमया ५ प्रत्येकं पञ्चपञ्चपञ्च
CRECARRORMA+
KE
Jain Education Inter
For Private & Personal Use Only
INTw.jainelibrary.org