Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 12
________________ क्षेपः आवश्यक- तत्रेदं गाथाशकलं 'अस्थित्तिबहुपदसा तेणं पंचत्थिकाया उ' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति ४५ कायोहारिभ- भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पश्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन से सगांध्ययद्रीया |च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए (अने)कत्वादस्तिकायत्वापत्तिरित्येतत् परिहृतमवग नं कायनि॥७६८॥ इन्तव्यं, ते चामी पञ्च, तद्यथा-धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः बुद्गलास्तिकायश्चेत्यस्ति काया इति हृदयमय गाथार्थः॥ साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाहI 'जंतु पुरक्खड'त्ति यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि ?-जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमिति-पुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य 8 योग्यमभिमुखमित्यर्थः। पच्छाकडं व भावाओ'त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन् भावे वर्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दबदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'दति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दवदेवादि' यथेत्युदाहरणोपन्यासार्थः भव्यो-योग्यः द्रव्यदेवा|दिरिति, इयमत्र भावना-यो हि पुरूषादिम॒त्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्य ॥७६८॥ देवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि-असावपि व्यणुकादि ACTOINSIGRICRORRECE% Bain Education For Personal & Private Use Only Nrbelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 208