Book Title: Aagam Manjusha 15 Uvangsuttam Mool 04 Pannavanaa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 79
________________ - K At-AL. 2 जाव उप्पाडेजा, जेणं भंते! आभिणिबोहियनाणसुयनाणओहिनाणाई उप्पाडेजा से णं संचाएजा सीलं वा जाव पटिवजित्तए ?, गोणो इणट्टे समझे, एवं असुरकुमारेसुचि जाव थणियकुमारेसु, एगिदियविगलिंदिएसु जहा पुढवीकाइआ, पंचिदियतिरिक्खजोणिएसु मणुस्सेसु य जहा नेरइए, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारे । दारं ४।२६३ । रयणप्पभापुढवीनेरइए णं भंते ! रयण नेरइएहितो अणंतरं उञ्चट्टित्ता तित्थगरतं लभेजा ?, गो! अत्थेगइए लभेजा अत्थे० णो लभेजा, से केणट्टेणं भने एवं वुच्चइ-अस्थेगइए लभेजा अत्थेगइए णो लभेजा ?, गो०! जस्स ण रयण नेरइअस्स तित्यगरनामगोयाई कम्माईबदाई पुट्टाई निधत्ताई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई उदिनाई णो उवसंताई हवंति से णं रयण नेरइए रयण नेरइएहितो अणंतरं उच्चट्टित्ता तित्थगरत्तं लभेजा, जस्स णं रयण नेरइयस्स तित्थगरनामगोयाई णो बढ़ाई जाव णो उदिन्नाई उक्संताई हवंति से णं रयणनेरइए रयणम्नेरइएहितो अणंतरं उपट्टित्ता तित्थगरत णो लभेजा, से तेणट्टेणं गो० एवं बुबइ-अत्यंगतिए लभेज्जा एवं सकरप्पभाजाववालयप्पभापुढवीनेरइए. हितो तित्वगरतं लभेज्जा, पंकप्पभापुढवीनेरइए ण मंते ! पंकप्पभा०हिंतो अणंतरं उच्चट्टित्ता तित्थगरतं लभेज्जा?, गो० णो इणट्टे समटे, अंतकिरियं पुण करेग्जा, धूमप्पभापुढवीपुच्छा. गो०! णो इणडे समढे, सबबिरई पुण लभेज्जा, तमप्पमापुढचीपुच्छा, विरयाविरई पुण लभेज्जा, अहेसत्तमपुटवीपुच्छा, गोणो इण? समद्वे, रु कुमारस्स पुच्छा, गो०! णो इणडे समढे, अंतकिरियं पुण करेज्जा,एवं निरंतरं जाव आउकाइए, तेउकाइएणं भंते! तेउक्काइएहितो अणंतरं उपट्टित्ता तिथल्लभेज्जा?, गो० णो०(तिरिय०) केवलिपन्नत्तं धम्मं लभेज्जा सवणयाएत्ति, एवं वाउकाइएवि. वणस्सइकाइए णं पुच्छा, गो०! णो ति०, अंतकिरियं पुण करेज्जा. वेइंदियतेइंदियचउरिदिए ण पुच्छा, गो० नो निक मणपज्जवनाणं उप्पाडेज्जा, पंचिंदियतिरिक्खजोणियमणूसवाणमंतरजोइसिए णं पुच्छा, गो०! णो ति०, अंतकिरियं पुण करेज्जा, सोहम्मगदेवेणं भंते! अणंतरं चयं चइत्ता नित्यगरतं लभेज्जा?, गो! अत्थेला अत्थे नो ल०एवं जहा स्यणप्पभापुढवीनेरहए एवं जाव सबद्दसिद्धगदेवे ।२६४ा स्यणप्पभापुढवींनेरइए णं भंते ! अणंतरं उबत्तिा चक्कपट्टित्तं लभेजा?, गो अत्येलभेजा अत्येकनोलभेजा, से केणट्टेणं भंते! एवं बुल, गो! जहा रयणप्पभापुढवीनेरइयस्स तित्वगरते, सकरप्पभानेरइए अर्णतरं उबडित्ता चक्रवट्टितं लभेजा, गो०! णो वि०, एवं जाव अधेसत्तमापुढवीनेरइए, तिरियमणुएहितो पुच्छा, गो०! णो ति०, भवणबइवाणमंतरजोतिसियवेमाणिएहितो पुच्छा, मो०! अत्ये० ल. अत्ये० नो लभेजा, एवं बलदेवत्तपि, णवरं सक्करप्पभापुढवीनेरइएवि लभेजा, एवं वासुदेवत्तं दोहितो पुढवीहिंतो वेमाणिएहितो य अणुत्तरोववाइयवजेहितो, सेसेस नो ति.मंड. लियत्तं अधेसत्तमातेउवाऊवजेहितो, सेणावइस्यणत्तं गाहावइरयणतं बड्ढतिस्यणतं पुरोहियस्यणतं इस्थिरयणतं च एवं चेब, णवरं अणुत्तरोबवाइयवज्जेहिंतो, आसरयणत्तं हत्थिरयणतं रयणप्पभाओ णिरंतरं जाव सहस्सारो, अत्०लभेज्जा अत्थे० नोलभेजा, चक्करयणतं छत्तस्यणत्तं चम्मरयणतं दंडस्यणतं असिरयणत्तं मणिस्यणतं कागिणिस्यणत्तं एतेसिं र्ण असुरकुमारेहितो आरद निरंतरं जाव ईसाणाओ उववाओ, सेसेहितो नो तिणट्टे समझे।२६५। अह भंते! असंजयभवियदश्वदेवाणं अविराहियसंजमाणं विराहियसंजमार्ण अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं घरगपरिवायगाणं किबिसियाणं तेरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं दसणवाव पणगाणं देवलोमेसु उक्वजमाणाणं कस्स कहिं उववाओ पं०१, गो, असंजयभवियदश्वदेवाणं जहण्णेणं भवणवासीसु उक्को उवरिमगेवेजएसु अविराहियसंजमार्ण जह सोहम्मे कप्पे * उको सबट्टसिद्धे विराहियसंजमाणं जह• भवणवासीसु उक्को० सोहम्मे कप्पे अविराहियसं जमासंजमाणं जह० सोहम्मे कप्पे उक्को० अचुए कप्पे विराहितसंजमार्सजमाणं ज० भवणवासीसु उक्को जोतिसिएसु असन्त्रीणं जहन्नेणं भवणवासीमु उ० वाणमंतरेसु तावसाणं ज० भवणवासीम उक्को जोइसिएसु कंदप्पियाणं जाभवणवासीसु उ० सोहम्मे कप्पे चरगपरिवायगाणं जभवणवासीसु उ० बंभलोए कप्पे किब्बिसियाणं जह सोहम्मे कप्पे उ०लंतए कप्पे तिरिच्छियाणं जह• भवणवासीसु उ० सहस्सारे कप्पे आजीवियाणं ज. भवणवासीसु उ० अनुए कप्पे एवं आभिओगियाणवि सलिंगीर्ण दसणवावण्णगाणं जक भवणवासीसु उ० उपरिमगेवेजएसु ।२६६। कतिविहे णं भते! असणियाउए पं०?, गो! चउविधे असण्णिआउए पं० त०- नेरइयअसण्णियाउए जाच देवअसण्णियाउए, असण्णी णं भंते ! जीवे किं नेरइयाउयं पकरेति जाव देवाउयं पकरेति?, गो० नेरइयाउयं पकरेति जाव देवाउयं पकरेति, नेरइयाउं पकरेमाणे जह० दस वाससहस्साई उ० पलिओवमस्स असंखेजइभागं पकरेति तिरिक्खजोणियाउयं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहा अंतो० उक्को० पलितोवमस्स असंखेजहभागं पकरेति, एवं मणुस्साउयंपि, देवाउयं जहा नेरइयाउयं, एयस्स णं भंते ! नेरहयअसण्णिआउयस्स जाब देवअसण्णिआउयस्स कतरे०१, गो०! सबथोवे देवअसण्णियाउए मणूसअसण्णिआउए असखेजगुणे तिरिक्खजोणियअसपिणआउए असंखे० नेरइयअसण्णिआउए असंखे०।२६७॥ अन्तकिरियापर्य २०॥ विहिसंठा७५० पज्ञापना पद- २१ मुनि दीपरत्नसागर ***** 016 Ss *

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107