Book Title: Aagam Manjusha 15 Uvangsuttam Mool 04 Pannavanaa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________ मीसा कि वेउत्रिय वेउनियमीसा आहारग आहारगमीसा० कम्मगसरीरका?, गो० ओरालिय० ओरालियमीसा जइ नो वेउनियसरीरका नो वेउनियमीसा नो आहार. नो आहारगमीसा० कम्मगसरीरकायजोगपि जुजति, पढमट्ठमेसु समएसु ओरालियसरीर० बितियछट्टसत्तमेसु समएम ओरालियमीसा ततियचउत्थपंचमेमु समएमु कम्मगसरीस्कायजोगं जूंजनि / 3501 से भंते ! तहा समुग्घातगते किं सिज्मति बुज्नति मुचति परिनिवाति सवदुक्खाणं अंतं करेति ?. गो० नो इणट्टे समझे, से णं भंते ! ततो पडिनियत्तति ता नतो पच्छा मणजोगपि जॅजति वइजोगपि जुंजइ कायजोगपि जुजति, मणजोगं जुजमाणे किं सचमणजोगं जुजति जाव असचामोसमणजोगं जुजति ?, गो० ! सचमणजो० नोमोसमणना सच्चामास० असचामासमणजाग०, बतिजागजुजमाण किसबबइजाग जाव असचामासवइजोगा०. सब मोसवइजोगपि जुजति, कायजोर्ग जुंजमाणे आगच्छेज वा गच्छेजवा चिट्ठज्ज वा निसीएज वा तुयडेज वा उतघेज वा पलंघेज वा पाडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणेजा।३५११ से णं भंते ! तहा सजोगी सिज्झति जाव अंतं करेति ?, गो० नो इणढे समढे, सेणं पुधामेव सण्णिस्स पंचिदियपजत्तयस्स जहण्णजोगिस्स हेट्ठा असंखेजगुणपरिहीणं पढम मणजोगं निभति, ततो अर्णता येईदियपजत्तगस्स जहण्णजोगिस्स हेडा असंखिजगुणपरिहीणं दोचं वतिजोगं निरंभति, ततो अणंतरं च णं मुहमस्स पणगजीवस्स अपजत्लयस्स जहण्णजो. गिस्स हेडा असंखेजगुणपरिहीर्ण तथं कायजोर्ग निरुभति, से णं एतेण उवाएणं पढर्म मणजोगं निरंभति त्ता पतिजोगं निरंभति त्ता कायजोगं निरंभइत्ता जोगनिरोहं करेति त्ता अजोगन पाउणति त्ता इंसिं हस्सर्पचक्खरुचारणदाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवाइ, पुत्ररइयगुणसेटीयं च णं कम्मं तीसे सेलेसिमदाए असंखेजाहिं गुणसेढीहिं असंखेने कम्मखंधे खवयति ता वेदणिजाउणामगोत्ते इचेते चत्तारि कम्मंसे जुगर्व खवेति त्ता ओरालियतेयाकम्मगाई सचाहिं विप्पजहणाहिं विप्पजहति त्ता उजुसेढीपडिवण्णो अफुसमाणगतीए एगसमएणं अविग्गहेणं उइदं गंता सागारोवउत्ते सिज्झाइ बुज्झइ० तत्व सिदो भवति, ते णं तत्थ सिदा भवंति असरीरा जीवघणा सणणाणोवउत्ता णिट्ठियट्ठा गीरया णिरेवणा वितिमिरा विसुद्धा सासयमणागयदं कालं चिट्ठति, से केणतुणं भंते! एवं बुञ्चइ-ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दसणणाणोवउत्ता निट्टियडा नीरया निरेयणा चितिमिरा विसुद्धा सासयमणागय कालं चिट्ठति?, गो० से जहाणामए बीयाण अम्गिदड्ढाणं पुणरवि अंकुरुप्पत्ती ण भवति एवामेच सिद्धाणवि कम्मवीएमु दड्ढेसु पुणरवि जम्मुष्पत्ती ण भवति, से तेणद्वेणं गो० ! एवं वुचइ-तेणं तत्थ सिद्धा भवंति असरीरा जीवघणा सणणाणोवउत्ता णिट्ठियहाणीरया णीरेयणा चितिमिरा विमुद्धा सासयमणागतवं कालं चिढ़तित्ति 'निच्छिण्णसञ्चदुक्खा जाइजरामरणपंधणविमुका।सासयमवावाहं चिट्ठति सुही मुहं पत्ता // 231 // 352 // समुग्धायपयं 36 // श्रीपज्ञापनोपांगं समान 2468 आपादपौर्णमास्यां।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/81b239d11b75fedaad796d6fe3199aec7a4e193890794c2b51aba58120d93a23.jpg)
Page Navigation
1 ... 105 106 107