Book Title: Aagam Manjusha 15 Uvangsuttam Mool 04 Pannavanaa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 102
________________ मणोरमाई उत्तरखेउबिताई रूबाई उवदंसेमाणीतो २ चिड़ंति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं रूपपरियारणं करेंति, सेसं तं चैव जाव भुजो २ परिणमन्ति, तत्थ णं जे ते सद्दपरियारगा देवा तेसिं णं इच्छामणे समुप्पज्जति इच्छामो णं अच्छराहिं सद्धिं सहपरियारणं करेत्तए, तते णं तेहिं देवेहिं एवं मणसीकए समाणे तहेब जाव उत्तरवेउब्वियातिं रूवातं विजयंति त्ता जेणामेव ते देवा तेणामेव उवागच्छति ता तेसि देवाणं अदूरसामंते ठिच्चा अणुत्तराई उच्चावयाई सहाई समुदीरेमाणीतो २ चिति तते णं ते देवा ताहिं अच्छराहिं सदि सहपरियारणं करेंति सेसं तं चैव जाव भुजो २ परिणमंति, तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजति इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तते, तते णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराज तत्थ गयाओ चैव समाणीओ अणुत्तराति उच्चावयातिं मणाई संपहारेमाणीतो २ चिट्ठति, तते णं ते देवा ताहि अच्छ राहिं सद्धिं मणपरियारणं करेंति, सेसं निरवसेसं तं चैव जाव भुजो २ परि० । ३२८ । एतेसिं णं भंते! देवाणं कायपरि जात्र मणपरि० अपरियारगाण य कयरे ०१, गो० ! सवत्थोवा देवा अपरि० मणपरि० संखे० सहपरि० असंखे० रूवप० असं० फासप० असं० कायप० असं० । ३२९ ॥ परियारणापयं ३४॥ सीता दव्वसरीरा साता तह वेदणा भवति दुक्खा। अम्भुवगमोवकमिया निदाय अणिदाय नायव्वा ॥ २२६ ॥ सायमसायं स सुहं च दुक्खं अदुक्खमसुहं च माणसरहियं विगलिदिया उ सेसा दुविहमेव ॥ २२७ ॥ कइविहा णं भंते! वेदणा पं०१, गो० तिविहा वेदणा पं० तं० सीता उसिणा सीतोसिणा, नेरइया णं भंते! किं सीतं वेदणं वेदेति उसिणं वे० वे० सीतोसिणं वेयणं वेदेति १, गो० ! सीतंपि ० उसिणंपि० नो सीतोसिणं वे० दे०, केई एकेकपुढचीए वेदणाओ भणति, रयणप्पभापुढवनेरइयाणं भंते! पुच्छा, गो०! नो सीतं० उसिनं० नो सीतोसिनं०, एवं जाववालयप्पभापुढवीनेरइया, पंकप्पभापुढषीनेरइयाणं पुच्छा, गो०! सीतंपि उसिपि नो सीतोसिणं, ते बहुयतरागा जे उसिणं० ते थोक्तरागा जे सीतं वेदणं वे०, धूमप्पभाए एवं चेत्र दुविहा नवरं ते बहुतरागा जे सीतं ते थोक्तरागा जे उसिणं, तमाए य तमतमाए य सीयं० नो उसिणं० नो सीतोसिणं वे० वेदेति, असुरकुमाराणं पुच्छा, गो ०! सीतंपि उसिपि सीतोसिणपि, एवं जाव वैमाणिया, कतिविहा णं भंते! वेदणा पं० १, गो० ! चउविहा पं नं० दवतो खेत्ततो कालतो भावतो, नेरइया णं भंते! किं दधतो वेदणं जाव किं भावतो वेयणं वेति ?, गो० ! दशओवि जाव भावओवि वे० वे०, एवं जात्र वैमाणिया, क्रतिविहा णं भंते! वेदणा पं०१, गो० ! तिविहा पं० तं० सारीरा माणसा सारीरमाणसा, नेरइया णं भंते! किं सारीरं० माणसं० सारीरमाणसं वे० ३०१, गो० ! सारीरपि माणसंपि सारीरमाणसंपि ० ० एवं जाव त्रेमाणिया, नवरं एगिंदियविगलिंदिया सारीरं नो माणसं नो सारीरमाणसं वे० दे०, कइविहा णं भंते! वेयणा पं० १, गो० ! ति विहावेयणा पं० तं साता असाता सातासाता, नेरइया णं भंते! किं सायं असतं० सायासायं वे० दे०१, गो० ! तिबिपि, एवं सहजीवा जाव वैमाणिया, कतिविहा णं भंते! वेदणा पं० १, गो० ! तिविहा पं० तं० दुक्खा सुहा अदुक्खसुहा, नेरइया णं भंते! किं दुक्खं वेदणं पुच्छा, गो० ! दुक्खंपि० सुहंपि० अदुक्खमसुहंपि वे० वे०, एवं जाव वैमाणिया । ३३० । कतिविहा णं भंते! वेदणा पं०१, गो० दुबिहा पं० तं० अब्भोवगमिया य उचक्कमिया य, नेरइया णं भंते! अम्भोवगमियं वेदणं० उवकमियं वेदणं वे०९, गो० ! नो अच्भोवगमियं उनकमियं ० ० एवं जाय चउरिंदिया, पंचिंदियतिरिक्खजोणिया मणूसा य दुविपि वे० ३०, वाणमंतरजोतिसियवेमाणिया जहा नेरइया । ३३१ । कतिविहा णं भंते! वेदणा पं० १, गो० ! दुबिहा वेदणा पं० तं निदाय अणिदाय, नेरइया णं भंते किं निदायं० अणिदायं वेयणं वेएंति० १, गो०! निदायपि० अणिदायंपि वेदणं वे०, से केणट्टेणं भंते! एवं बुम्बइ-नेरइया निदायपि अनिदायपि वे० दे०१, गो० ! नेरइया दुविहा पं० तं० सण्णीभूया य असण्णीभूया य, तत्थ णं जे ते सण्णीभूया ते णं निदायपि० अनिदायपि०, तत्थ णं जे ते असण्णीभूता तेणं अणिदायं०, से तेणट्टेणं गो० ! एवं वुबइ- नेरइया निदायपि ० अणिदायंपि०, एवं जाव थणियकुमारा, पुढवीकाइयाणं पुच्छा, गो०! नो निदायं ० अणिदायं वे० दे०, सेकेणट्टेर्ण भंते! एवं० पुढवीकाइया नो निदायं ० अनिदायं वे० ३०१, गो०! पुढवीकाइया सधे असण्णी असण्णीभूयं अणिदायं वे० वे० से तेणद्वेणं गो०! एवं० पुढवीकाइया नो निदायं ० अणिदायं वे० वे०, एवं जाव चउरिंदिया, पंचिदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया, जोइसियाणं पुच्छा, गो० ! निदायंपि० अणिदायंपि वेयणं वेदन्ति, से केणट्टेणं भंते! एवं बुच्चइ-जोइसिया निदायपि० अणिदायंपि वेयणं वेदंति ?, गो०! जोइसिया दुविहा पं० तं० माहमिच्छादिविवण्णगा य अमाइसम्मदिट्ठीउववण्णगा य, तत्थ णं जे ते माइमिच्छादिडिउववण्णगा ते णं अणिदायं वेयणं वेयंति, तत्थ णं जे ते अमाइसम्मदिडीउ० ते णं निदायं वे० दे०, से एतेणद्वेणं गो०! एवं० जोइसिया दुविहंपि वेदणं वे०, एवं माणियावि । ३३२ ॥ वेयणापयं ३५ ॥ 'वेयण कसाय मरणे वेउचिय तेयए य आहारे। केवलिए चैव भवे जीवमणुस्साण सत्तेव ॥ २२८ ॥ कति णं भंते! समुग्धाया पं०१, गो० ! सत्त समुग्धाया पं० तं० वेदणासमुग्धाते कसाय मारणंतिय० वेउच्चिय० तेया० आहार० केवलिसमुग्धाते, वेदणासमुग्धाए णं भंते! कतिसमइए पं०१, गो०! असंखेजसमइए अंतोमुहु७७३ प्रज्ञापना, पद-25 मुनि दीपरत्नसागर


Page Navigation
1 ... 100 101 102 103 104 105 106 107