Book Title: Aagam Manjusha 15 Uvangsuttam Mool 04 Pannavanaa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 84
________________ रगसरीरेणवि समं चारेयवाणि, जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं जस्स कम्मगसरीरं तस्स तेयगसरीरं?, गो०! जस्स तेयगसरीरं तस्स कम्मगसरीरं णियमा अस्थि जस्सवि कम्मगसरीरं तस्सवि तेयगसरीरं णियमा अस्थि । २७७। एतेसि णं भंते ! ओरालियवेउवियआहारगतेयगकम्मगाण दवट्ठयाए पदेसट्टयाए दवटुपएसट्ठयाते कयरे?, गो० सम्वत्थोवा आहारगसरीरा दवट्ठयाते वेउधिय० दबट्ठयाए असंखे० ओरालिय० दव० असं० तेयाकम्ममा दोवि तुला दबट्टयाते अर्णत० पदेसट्ठयाए सव्वत्थोवा आहारगसरीरा पदे वेउब्बिया पदे असं० ओरालिय० पदे० असं० तेयग० पदे. अणंत० कम्मग० पदे० अणंत० दवट्ठपदेसट्ठयाते सव्वधोवा आहारगसरीरा दवट्ठयाते वेउव्विय० दव्वट्ठयाए असं० ओरालियसा दबट्ट० असं० ओरालियसरीरहितो व्बट्टयाएहितो आहारगसरीरा पदेसट्टयाए अर्ण बेउब्विय० पदे असं० ओरालिय० पदे असंखेजगुणा तेयाकम्मा दोवि तुल्ला दबट्टयाए अणं० तेयगसरीरा पदे० अणंत० कम्मगसरीरा पदेसट्टयाए अर्णतगुणा ।२७८। एतेसिं णं भंते ! ओरालियवेउब्वियाहारगतेयगकम्मगसरीराणं जण्णियाए ओगाहणाए उक्कोसियाए ओगाहणाए जहण्णुकोसियाए ओगाहणाए कतरे०?, गो०! सब्वत्योचा ओरालियसरीरस्स जहणिया ओगाहणा तेयाकम्मगाणं दोहवि तुला जहणिया ओगाहणा विसे० विउब्विया जहाण्णया आगाहणा अस० आहारगसरीरस्स जहाषणया आगाहणा अस० उकासिथाए आगाहणाए सव्वस्थावा आहारगसरीरस्स उकीसिया आगाहणा ओरालिय०उकोसिया ओगा० संखे० वेउब्विय उक्कोसिया ओगा० संखि० तेयाकम्मगाणं दोवि तुल्ला उक्को० ओगा० असं० जहण्णुकोसियाते ओगाहणाते सव्वत्थोवा ओरालिय० जहण्णिया ओगा. तेयाकम्माणं दोण्हवि तुला जहण्णिया ओगा. विसे० बेउब्विय० जहणिया ओगा० असं० आहारगस्स जहणियाहिंतो ओगाहणाहिंतो तस्स चेव उक्कोसिया ओगाविसे० ओरालिय० उक्कोसिया ओगा० संखे० वेउब्विया णं उक्कोसिया ओगा० सैखि० तेयाकम्मगाणं दोहवि तुला उक्कोसिया ओगाहणा असंखिजगुणा ।२७९॥सरीरपयं २१॥ कति णं भंते ! किरियाओ पं०?, गो! पंच किरियाओ पं० २० काइया अहिगरणिया पादोसिया पारियावणिया पाणाइवायकिरिया, काइया णं भंते! किरिया कतिविहा पं०?, गो०! दुविहा पं० त०. अणुवरयकाइया य दुप्पउत्तकाइया य, अहिंगरणिया णं भंते ! किरिया कइविहा पं०?, गो०! दुविहा पं० सं०- संजोयणाहिकरणिया य निश्वत्तणाधिगरणिया य. पादोसिया णं भंते! किरिया कतिविहा पं०?, गो०! तिविहा पं० सं०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा असुभं मणं संपधारेति सेत्तं पादोसिया किरिया, पारियावणिया णं भंते! किरिया कतिविहा पं०१, गो०१२तिविहा पं० २०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा अस्सायं वेदणं उदीरेति, सेत्तं पारियावणिया किरिया, पाणातिवायकिरिया णं भंते ! कतिविहा पं०?, गो०! तिविहा पं० त०-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ, से तं पाणाइवायकिरिया ।२८। जीवा णं भंते! किं सकिरिया अकिरिया ?, गो०! जीवा सकिरियाचि अकि. रियावि, से केणट्टेणं भंते ! एवं वुच्चइ-जीवा सकिरियावि अकिरियावि?, गो! जीवा दुविहा पं० २०-संसारसमावण्णगा य असंसारसमावण्णगा य, तत्य ण जे ते असंसारसमावण्णगा ते णे सिद्धा, सिद्धार्ण अकिरिया, तत्य ण जे ते संसारसमावण्णगा ते दुविहा पं०२०-सेलेसिपडिवण्णमा य असेलेसिपडि०, तत्थ ण जे ते सेलेसिप० ते णं अकिरिया, तत्य णं जे ते असेलेसिपडि० ते णं सकिरिया, से तेणटेणं गो! एवं वुच्चइ-जीवा सकिरियाबि अकिरियावि, अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजति ?, हंता गो०! अस्थि, कम्हि ] भंते ! जीवाणं पाणातिवाएणं किरिया कजति?, गो०! छसु जीवनिकाएसु, अत्थि णं भंते ! नेरइयाणं पाणाइवाएर्ण किरिया कजति?, गो०! एवं चेव, एवं जाव निरंतर वेमाणियाणं, अस्थि-णं भंते! जीवाणं मुसावाएणं किरिया कजति,हंता अस्थि, कम्हि णं मंत! जीवाणं मुसावाएणं किरिया कजति?, गो० सव्वदचेसु, एवं निरंतर नेरइयाणं जाव वेमाणियाणं, अत्थि णं भंते! जीवाणं अदिनादाणेणं किरिया कजति ?,हंता अस्थि, कम्हि णं भंते! जीवाणं अदिनादाणेणं किरिया कजति?, गो०! गहणधारणिजेसु दवेसु, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं, अस्थि णं भंते ! जीवाणं मेहुणेणं किरिया कजति ?,हंता अस्थि, कम्हि णं भंते ! जीवाणं मेहुणेणं किरिया कजति ?, गो० रूबेसु वा रूबसहगतेसु वा दवेसु, एवं जाव वैमाणियार्ण, अस्थि र्ण भते! जीवाणं परिगहेर्ण किरिया कज्जति?.हंता अस्थि, कम्हि मंते! परिग्गहेर्ण किरि०?, गोसबदसु, एवं नेरइयाण जाव वेमाणियार्ण, एवं कोहेणं माणेणं मायाए लोभेणं पेजेणं दोसेणं कलहेणं अब्भक्खाणेणं पेसुनेणं परपरिवाएणं अरविरतीते मायामोसेणं मिच्छादसणसल्लेणं, सब्बेसु जीवा नेरइयभेदेणं भाणितब्बा, निरंतरं जाव वेमाणियाणंति, एवं अट्ठारस एते दंडगा । २८१ । जीवे णं भंते ! पाणातिवाएणं कति कम्मपगडीओ बंधति?, गो० सत्तविहबंधए वा अट्ठविधबंधए वा, एवं नेरइए जाव निरंतरं वेमाणिते, जीवा णं भंते ! पाणातिवाएणं कति कम्मपगडीओ बंधति ?, गो०! सत्तविहवंधगावि अट्ठविहवंधगावि, नेरहया णं भंते! पाणातिवाएणं कइ कम्मपगडीओ बंधति ?, गो० सव्वेवि ताव होजा सत्तविहबंधगा अहवा सत्तविहबंधगा य अट्ठविहबंधगे य अहवा सत्तविहबंधगा य अट्ठविहबंधगा य, एवं असुरकुमारावि जाव धणियकुमारा, पुढवीआउतेउ. ७५५ प्रज्ञापना पद-र मुनि दीपरत्नसागर


Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107