Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 7
________________ P कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं माणस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं मायाउदयणिरोहो वा उदयपत्ताए वा मायाए विफलीकरणं लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफन्टीकरणं, से नं कसायपडिसलीणया से किं तं जोगपडिसलीणया १, २ तिविहा पं० तं० मणजोगपडिलीणया वयजोगपडिसंलीणया कायजोगपडिलीणया से किं तं मणजोगपडिलीणया १, २ अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, से ते मणजोगपडिसंलीणया, से किं तं वयजोगपडिसंलीणया १, २ अकुसलवयणिरोहो वा कुसलवयउदीरणं वा, तं वयजोगपडिसंलीगया से किं तं कायजोगपडिलीणया १, २ जण्णं सुसमाहिअपाणिपाए कुम्मोव गुत्तिदिए सबगायपडिसलीणे चिट्टह, से तं कायजोगपडिसंलीणया, से किं तं विवित्तसयणासणसेवणया १, २ जं णं आरामेसु उज्जाणेसु देवकुलेसु सभासु पत्रासु पणियगिहेसु पणिअसालासु इत्थीपसुपंडगसंसत्तिविरहियासु वसही फासुएसणिज्जपीढफलगसेज्जासंथारगं उपसंपजित्ताणं विहरइ, से तं पडिसंलीणया से तं बाहिरए तवे । १९ । से किं तं अभितरए तवे १, २ छविहे पं० तं० पायच्छित्तं विणओ वेयावचं सज्झाओ झाणं विउस्सग्गो, से किं तं पायच्छिते १, २ दसविहे पं० तं० आलोअणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्टप्पारिहे पारंचिआरिहे, से तं पायच्छित्ते से किं तं विणए १, २ सत्तविहे पं० तं० णाणविणए दंसणविणए चरितविणए मणविणए वइविणए कार्याविणए लोगोवयारविणए से किं तं णाणविणए १, २ पंचविहे पं० तं० आभिणिवोहियणाणविणए सुअ० ओहि मणपज्जव० केवल०, से किं तं दंसणवि नए १, २ दुबिहे पं० तं०-सुस्स्सणाविणए अणञ्चासायणाविणए से किं तं सुस्सूसणाविणए १, २ अणेगविहे पं० तं० अम्भुट्ठाणेइ वा आसणाभिग्गहेइ वा आसणप्पदाणेइ वा सक्कारेइ वा सम्माणेइ वा किइकम्मेइ वा अंजलिपम्गहेइ वा एतस्स अणुगच्छणया ठिजस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया, से तं सुस्सूसणाविणए से किं तं अणच्चासायणाविणए १, २ पणतालीसविहे पं० तं० अरहताणं अणचासायणया अरहंतपण्णत्तस्स धम्मस्स अण० आय रियाणं अण० एवं उवज्झायाणं घेराणं कुलस्स गणस्स संघस्स किरिआणं संभोगिअस्स ओभिणिबोहियणाणस्स सुअणाणस्स ओहिणाणस्स मणपजवणाणस्स केवलणाणस्स एएसिं चैव भत्तिबहुमाणे एएसिं चेव वण्णसंजलणया, सेतं अणच्चासायणाविणए, से किं तं चरितविणए १, २ पंचविहे पं० तं० सामाइअ चरित्तविणए छेओवद्वावणिअ० परिहारविसुद्ध० सुहुमसंपरायः अहम्खायचरितविणए, से तं चरित्तविणए से किं तं मणविणए १, २ दुविहे पं० सं० पसत्यमणविणए अपसत्यमणविणए से किं तं अपसत्थमणविणए १, २ जे अ मणे सावज्जे सकिरिए सककसे कडुए गिट्ठरे फरुसे अण्ड्यकरे छेयकरे भेयकरे परितावणकरे उदवणकरे भूओवधाइए तह पगारं मणो णो पहारेज्जा, सेतं अपसत्यमणोविणए से किं तं पसत्यमणोविणए १, २ तं चैव पसत्यं णेयवं, एवं चैव वइविणओऽवि एएहिं पएहिं चैव अधो से तं वइविणए, से किं तं कायविणए १, २ दुविहे पं० तं० पसत्थकायविणए य अपसत्यकायविए य से किं तं अपसत्यकायविणए १ २ सत्तविहे पं० तं० अणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं निसीदणे अणाउत्तं तुअट्टणे अणाउत्तं उल्लंघणे अणाउत्तं पलंघणे अणाउत्तं सद्विंदियकायजोगजुंजणया, से तं अपसत्यकायविए. से किं तं सत्यकायविणए ?, २ एयं (तं चैव पसत्थं भाणिय, से तं पसत्थकायचिणए, से तं कायविणए, से किं तं लोगोवयारविणए १, २ सत्तविहे पं० तं० अच्भासवत्तियं परच्छंदाणुवत्तियं कज्जहेउं कयपडिकिरिया अत्तगवेसणया देसकालण्णुया सङ्घसु अपडिलोमया से तं लोगोवयारचिणए, से तं विणए से किं तं वेआवचे १, २ दसविहे पं० तं०-आयरियवेआवच्चे उवज्झाय० सेह० गिलाण० तवस्सि० थेर० साहम्मिअ० कुल० गण० संघवेआबच्चे, से तं आवथे, से किं तं सज्झाए १, २ पंचविहे पं० तं० वायणा पडिपुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा, से तं सज्झाए, से किं तं झाणे १, २ चउब्जिहे पं० तं० अट्टज्झाणे रुदज्झाणे धम्मज्झाणे सुकज्झाणे, अट्टज्झाणे चउविहे पं० तं०-अमगुण्णसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागए यावि भवइ, मणुण्णसंपओगसंपत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ, आयंकसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागए आवि भवइ, परिजुसियकामभोगसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागए आवि भवइ, अहस्स णं झाणस्स चत्तारि लक्खणा पं० तं० कंदणया सोअणया तिप्पण्या विलवणया, रुदज्झाणे चउब्विहे पं० तं०-हिंसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारक्खणाणुबंधी, रुदस्स णं झाणस्स चत्तारि लक्खणा पं० तं० उस्सण्णदोसे बहुदोसे अण्णाणदोसे आमरणंतदोसे, धम्मज्झाणे चउविहे चउप्पडोयारे पं० तं० आणाविजए अवायविजए विवागचिजए संठाणविजए, धम्मरसणं झाणस्स चत्तारि लक्खणा पं० तं० आणारुदं णिसम्गरुई उचएसई सुत्तरुई, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वायणा पुच्छणा परियहणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणिचाणुप्पेहा असरणाणुपेहा एगत्ताणुपेहा संसाराणुपेहा, सुक्कज्झाणे चडविहे चउप्पडोआरे पं० तं० पुहुत्तवियके सविआरी एगत्तवियक्के अविआरी सुहुमकिरिए अप्पडिवाई समुच्छिन्नकिरिए अणियट्टी, सुकस्स णं झाणस्स चत्तारि लक्खणा पं० तं०-विवेगे विउस्सग्गे अहे असम्मोहे, सुकस्स णं झाणरस चत्तारि आलंबणा पं० तं० खंती मुत्ती अजवे मद्दवे, सुकस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अवायाणुप्पेहा असुभाणुप्पेहा अणतवत्तिआणुहा विप्परिणामाणुप्पेहा, से तं झाणे, से किं तं विउस्सग्गे १, २ दुविहे पं० तं० दञ्वविउस्सग्गे य भावविउस्सग्गे अ, से किं तं दशविउस्सग्गे १, २ चउविहे पं० तं० सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सम्गे, से तं दविउस्सग्गे से किं तं भावविउस्सग्गे १, २ तिविहे पं० तं० कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे से किं तं कसायविउस्सग्गे १, २ चउविहे पं० तं०- कोहकसायविउस्सग्गे माण० माया लोह ० से तं कसायचिउस्स. ग्गे से किं तं संसारविउस्सम्गे ?, चउविहे पं० तं० णेरइअसंसारवि उस्सग्गे तिरिय० मणु० देव०, से तं संसारविउस्सम्गे से किं तं कम्मविउस्सग्गे १, २ अट्टविहे पं० तं० णाणावरणिज कम्मविउस्सग्गे दरिसणावरणिज्ज० वेअणीअ० मोहणीय० आऊअ० णाम० गोअक० अंतरायकम्मविउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे । २० । तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगइआ आयारधरा जाव विवागसुअधरा (तत्य तत्थ तहिं तहिं देते देते गच्छागच्छ गुम्मागुम्मिं फड्डाफड्डि पा०) अप्पेगइआ वायंति अप्पेगइआ पडिपुच्छंति अप्पेगइया परियहंति अप्पेगइया अणुप्पेहति अप्पेगइआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ निवे५५९ औपपातिकमुपागं, रामोशारण मुनि दीपरत्नसागरPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19