Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
अणेगसयवंदपरिवाराए ओहवले अइबले महन्मले अपरिमिअचलवीरिवतेयमाहण्यकतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेऽपवियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सबक्वरसविणवाइयाए पुण्णरत्नाए सबभासाणुगामिणीए सरस्सईए (फुडविसयमहुरगंभीरगाहियाए सबक्खरसण्णिवाइयाए पा०) जोयणणीहारिणा सरेणं अदमागहाए भासाए भासति अरिहा धम्म परिकहेइ. तेसि सबेसि आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अहमागहा मासा तेसिं सवेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ तं०-अस्थि लोए अत्थि अलोए एवं जीचा अजीवा बंधे मोक्वे पुष्णे पावे आसचे संघरे वेयणा णिजरा अरिहंता चकवट्ठी बलदेवा वासुदेवा नरका गेहया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिणिधाणं परिणिच्या अस्थि पाणाइचाए मुसावाए अदिण्णादाणे मेहणे परिग्गहे अस्थि कोहे माणे माया लोभे जाप मिच्छादसणसते अस्थि पाणाहवायवेरमणे मुसाचायवेरमणे अदिण्णादाणवेस्मणे मेहुणवेरमणे परिगहवेरमणे जाब मिच्छादसणसातवियेगे सर्व अस्थिभावं अस्थिति वयति सच णस्थिभावं णन्थिनि वयति सुचिण्णा कम्मा सुचिण्णफला भवति दुषिण्णा कम्मा दुधिण्णफला भवंति फुसह पुण्णपाचे पञ्चायति जीवा, सफले कलाणपायए धम्ममाइक्खाइ-इणमेच णिमांये पावयणे सचे अणुतरे केवलिए संमुद्दे पडिपुण्णे -
आउए सालकत्तणे सिद्धिमगे मुत्तिमम्गे णिशाणमग्गे जाणमग्गे अवितहमविसंधि सबदुक्खप्पहीणमग्गे इहडिआ जीवा सिजति पुज्झति मुचंति परिणिवायंति सादुक्रवाणमंत करंति, एगचा पुण एगे भयंतारो पुषफम्मावसेसेणं अण्णवरेसु देवलोएस देवत्ताए उववत्तारो भवंति महइडीएसु जाच महासुक्खेसु दूरंगइएसु चिरट्टिईएसु, ते णं तत्थ देवा भवंति महड्ढिया जाव चिरहिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोषगा गतिकरलाणा आगमेसिभदा जाच पडिरूवा. तमाइक्खइ एवं खलु चउहिं ठाणेहिं जीवा जेरइअत्ताए कम्मं पकरंति त्ता मेरइएसु उवयजति तं०-महारंभयाए महापरिगयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिन्यावेणं तिरिक्खजोणिएमु माइलयाए णिअडिइयाए अलिअवयणेणं उकंचणयाए वंचणयाए मणुस्सेसु पगतिभदयाए पगतिविणीतताए साणुकोसयाए अमच्छरियताए देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिजराए बालनचोकम्मेणं तमाङ कबह-जह णरगा गम्मति जे णरगा जा य वेयणा णरए। सारीरमाणसाइं दुक्खाई तिरिक्सजोणीए॥१॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं । देवे देवलोए देविहिंद देवसोक्खाई ॥२॥णरगं निरिक्वजोणिं माणुसभावं च देवलो च। सिद्ध अ सिदवसहिं छजीवणियं परिकहेड ॥३॥जह जीवा बझती मुचंती जह य परिकिलिस्संति। जह दुक्खाणं अंतं करंति केई अपडिवदा ॥४॥ अदुहरणिय पा०)हियचित्ता जह जीचा दुक्खसागरमुर्विति। जह वेरम्गमुगया कम्मसमुग्गं बिहाडति ॥५॥ (एवं खलु जीवा निस्सीला णिजया णिग्गुणा निम्मेरा णिप्पचक्याणपोसहोववासा अकोहा णिकोहा छोणकोहा अणुपुत्रेणं पा०) जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिदालयमुर्विति, तमेव धम्मं दुविहं आइक्खइ, तं०- अगारचम्म अणगारधम्मं च, अणगारधम्मो ताव इह खलु सबओ सवत्ताए मुंडे भवित्ता आगारातो अणगारियं पत्रयइ सबाओ पाणाइनायाओ वेरमणं मुसावाय अदिण्णादाण मेहुणः परिग्गहराईभोयणाउ वेरमणं, अयमाउसो ! अणगारसामइए धम्मे पं०, एअस्स धम्मस्स सिक्खाए उपट्ठिए निम्नथे वा निम्गंधी वा विहरमाणे आणाए आराहए भपति, अगारधम्म दुवालसविहं आइक्वइ, नं०-पंच अणुवयाई तिणि गुणवयाइं चत्तारि सिक्खावयाई, पंच अणुवयाई, तं०-धूलाओ पाणाइवायाओ बेरमणं यूलाओ मुसाबायाओ धूलाओ अदिशादाणाओ० सदारसंतोसे इच्छापरिमाणे तिषिण गुणत्रयाई नं०- अणत्यदंडवेरमणं दिसिश्यं उपभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तं०-सामाइ देसावगासियं पोसहोववासे अतिहिसंजयस्स विभागे, अपच्छिमा मारणंनिआ संलेहणाजूसणाराहणा, अयमाउसो! अगारसामाइए धम्मे पं०. धम्मस्स सिखाए उवहिए समणोवासए समणोकासिआ वा विहरमाणे आणाइ आराहए भवति । ३४। तए णं सा महनिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंनिए धम्मं सोचा णिसम्म हतुजावहिया उट्ठाए उद्देति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ ता वंदति णमंसति त्ता अत्येगइआ मुंडे भवित्ता आगाराओ अणगारियं पपइया, अत्थेगइआ पंचाणवइयं सनसिक्वावइ दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा णं परिसा समणं भगवं महावीरं वंदति णमंसति त्ता एवं 4०-सुअक्खाए ते भंते! णिग्गंथे पावयणे एवं सुपण्णत्ते सुभासिए सुविणीए सुभाषिए अणुत्तरे ते भंते ! णिग्गये पावयणे, अम्मं णं आइ. क्यमाणा नुम्भे उपसमं आइक्वह उवसमं आइक्समाणा विवेगं आइक्खह विवेगं आइक्खमाणा वेरमणं आइक्सह वेरमगं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्यि गं अण्णे केई समणे वा माहणे वा जे एरिसं धम्ममाइस्वित्तए किमंग पुण इनो उत्तरतरं?, एवं वदित्ता जामेव दिसं पाउम्भूआ तामेव दिसं पडिगया।३५। तए पं कृणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा णिसम्म हडतहजाचहियए उहाए उद्देह ना समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति ता वंदति णमंसति ता एवं व०-सुअक्खाए ते भंते ! णिगये पावयणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउम्भूए तामेव रिर्स पडिगए।३६ । नए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा णिसम्म हडतुट्ठजावहिजयाओ उहाए उद्वेइ त्ता समणं भगवं महावीरं तिक्त्तो आयाहिणं पयाहिणं करेन्ति त्ता वदंति णमसंनि ना एवं 4०-मुअक्खाए गं ते भंते! णिमांचे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसिं पाउम्भूआओ तामेव दिसि पडिगयाओ, समोसरणं,समनं ३७ तेणं कालेणं० समणस्स भगवओ महा. वीरम्स जेट्टे अंतेवासी इंदभूई नाम अणमारे गोयमसगोतेणं सतुस्सेहे समचउरंससंठाणसंठिए पहरोसहनारायसंघयणे कणगपुलगनियसपम्हगोरे उम्गतवे दित्ततवे तत्ततये महातवे घोरतये उराले घोरे घोरगुणे पोरतपस्सी घोरमचेखासी उच्छूढसरीरे सवित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्दजाणू अहोसिरे झाणकोडोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरति, नए णं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पण्णसडढे उप्पण्णसंसए उप्पण्णकोउहते संजायसड्ढे संजायसंसए संजायकोउहाले समुप्पण्णसड्ढे समुप्पण्णसंसए समुपणकोउहाले उडाए उद्देइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीर तिक्त्तो आयाहिणं पयाहिणं करेति त्ता वंदति णमंसति त्ता पचासणे णाइतूरे सुस्पसमाणे गमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं व०- जीवे गं भंते ! असंजए अरिए अप्पडिहयपचक्खायपावकम्मे (१४१) ५६४ औपपानिकम्पांगं, उक्याइय'
मुनि दीपरवसागर
MEENA
101
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a497531b54147689bb8abc93341f0bcb0b467c1abe23e8fbbf78d8233cda8af8.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19