Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ णपरि सम्भितरवाहिरियं आसिन जाव काखेत्ता जेणेच बलवाउए तेणेव उवागच्छइत्ता एअमाणत्ति पच्चप्पिणइ. तए णं से चलबाउए कोणि अस्स रण्णो भंभसारपुत्तस्स आभिसेकं हस्थिस्यणं पडिकप्पि पासइ हयगय जाव सण्णाहि अं पासइ सुभदापमुहाणं देवीणं पडिजाणाई उवट्ठविआई पासइ चंपं णयरिं सभितरजाव गंधवट्टिभूअं कयं पासइ त्ता हट्टतुट्ठचित्तमाणदिए पीअमणे जाव हिअए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छद ना करयल जाव एवं य०. कपिए णं देवाणुप्पियाणं आभिसिके हस्थिरयणे हयगयपवरजोहकलिआ य चाउरंगिणी सेणा सण्णाहिआ सुभद्दापमुहाणं च देवीणं पाहिरियाए अ उबट्ठाणसालाए पाडिएकपाडिएकाई जनाभिमुहाई जुनाई जाणाई उबट्टावियाई चंपा णयरी सभितरवाहिरिया आसित्तजाव गंधवट्टिभूआ कया तं निजंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदआ।३०। तए णं से कूणिए राया भभसारपुने बलबाउअस्स अंतिए एयमई सोचा णिसम्म हट्टतुट्टजावहि अए जेणेव अट्टणसाला तेणेव उवागच्छइ त्ता अट्टणसालं अणुपविसइ त्ता अणेगवायामजोग्गवग्गणवामद्दणमङजुद्धकरणेहिं संते परिस्सते सयपागसहस्सपागेहिं सुगंधतेलमाइएहिं दप्पणिज्जेहिं मयहिजेहिं बिहणिजेहिं सञ्चिदियगायपल्हायणिज्जेहिं अभंगेहिं अभंगिए समाणे तेडचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहि पत्तद्देहिं कुसलेहिं मेहाबीहिं निउणसिप्पोवगएहि अभंगणपरिमदणुबलणकरणगुणणिम्माएहिं अडिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउबिहाए संवाहणाए संवाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ पडिणिक्खमइत्ता जेणेव मजणघरे तेणेव उवागच्छद ना मजणघरं अणुपविसइ ना समुस(समन्त पा०)जालाउलाभिरामे विचित्तमणिरयणकुहिमतले रमणिजे पहाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि हाणपीटंसि सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुष्फोदएहिं सुहोदएहिं पुणो कल्लाणगपवरमजणविहीर मजिए तत्थ कोउअसएहि बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाइयलूहि अंगे सरससुरहिगोसीसचंदणाणुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंयुए सुइमालावण्णगविलेवणे आविद्यमणिसुवण्णे कप्पियहारदहारतिसरयपालंचपलंबमाणकडिसुत्तसुकयसोभे पिणगेविजे अंगुलिजगललियगललियकयाभरणे बरकडगतुडियथंभिअभए अहियरुवसस्सिरीए (महिआपिंगलंगुलिए कुंडल पा०)उज्जोविआणणे मउडदिनसिरए पालंबपलंबमाणपडसुकयउत्तरिज्जे णाणामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठआबिद्धवीरवलए, किंबहुणा?,कप्परुक्खए व अलंकियविभूसिएणरवई सकोरंटमलदामेणं छत्तेणं धरिजमाणेणं (अब्भपडलपिंगलुज्जलेण अविरलसमसहियचंदमंडलसमप्पमेणं मंगलसयभत्तिच्छेयविचित्तियखिखिणिमणिहेमजालविरइयपरिमयपेरंतकणगघंटियापयलियकिणिकिणितसुइसुहसुमहुरसहालसो. हिएणं सप्पयरवरमुत्तसमलंबंतभूसणेणं नरिंदवामप्पमाणरूंदपरिमंडलेणं सीयायक्वायवरिसविसदोसनासणेणं तमस्यमलबहलपडलधाणप्पभाकरेणं उउसुहसिवच्छायसमणुबद्धेणं वेरुलियदंडसज्जिएणं वइरामयवस्थिनिउणाजोइयअसहस्सवरकंचणसलागनिम्मिएणं सुनिम्मलरययसुच्छएणं निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकर निग्गयग्गपडियपुणरविपञ्चायडंतचंचलमिरिइकवयं विणिम्मुयंतेणं सपडिदंडेणं धरिजमाणेणं आयवनेणं विरायंते पा०) चउचामरवालवीजियंगे (चउहि य ताहि य) पवरगिरिकुहरविचरणसुमुइयनिरुवह्यचमरपच्छिमसरीरसंजायसंगयाहिं अमलियसियकमलविमलजलियरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं पवणायचवलललियतरंगहत्यनचंतबीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपरिसरपरिचियावासविसयवेप्साहिं कणगगिरिसिहरसंसियाहिं उबइयउप्पइयतुरियचवलजइणसिग्धवेयाहिं हंसवधूयाहिं चेव कलिए णाणामणिकणगरयणविमलमहरिहतवणिजुज्जलविचित्तदंडाहिं चिल्लियाहि नखइसिरिसमुदयपगासणकरीहि वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुकतुरुकवरवण्णवासगंधुद्धयाभिरामाहिं सललियाहिं उभओपासमि उक्विप्पमाणाहिं चामराहिं सुहसीयलवायवीइयंगे पा०) मंगलजयसहकयालोए मजणघराओ पडिनिक्खमइ त्ता अणेगगणनायगदंडनायगराईसरतलवरमाडंपियकोडुंबियइम्भसेडिसेणावइसत्यवाहदूअसंधिवाल सद्धिं संपरिखुडे धवलमहामेहणिग्गएइव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव पिअदसणे णरवई जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेके हस्थिरयणे तेणेव उवागच्छइ त्ता अंजणगिरिकूडसण्णिभं गयवई णरवई दुरुडे, तए णं तस्स कृणियस्स रण्णो भंभसारपुत्तस्स आभिसिकं हस्थिरयणं दुरुढस्स समाणस तपढमयाए इमे अट्ठमंगलया पुरओ अहाणुपुवीए संपडिआ, तं०-सोवत्थियसिविच्छणंदिआवत्तबदमाणकभहासणकलसमच्छदप्पणा, तयाऽणंतरं च णं पुण्णकलसभिंगारं दिवा य छत्तपडागा सचामरा दसणरइअआलोअदरिसणिज्जा वाउदयविजयवेजयंती उस्सिआ गगणतलमणुलिहंती पुरओ अहाणपछीए संपडिआ, तयाऽणंतरं च णं वेरुलियभिसंतविमलदंडं पलंचकोरंटमलुदामोवसोभियं चंदमंडलणिभं समूसिअविमलं आयवत्तपवरं सीहासणं वरमणिरयणपादपीढं सपाउआजोयसमाउत्तं बहु(दासीदास पा०)किंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं, तयाऽणतरं बहवे असिग्गाहा लट्टिग्गाहा कुंतग्गाहा चावगाहा चामरग्गाहा पासम्गाहा पोत्थयगाहा फलकम्गाहा पीढग्गाहा वीणम्गाहा कूडम्गाहा हडप्फग्गाहा पुरओ अहाणुपुबीए संपट्टिआ, तयाऽणंतरं बहवे इंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा चाडुकरा बादकरा कंदप्पकरा दबकरा कोकुइआ किट्टि(ति)करा बायंता गायंता हसंता णचंता भासंता साता रक्खंता (पबिंता पा०) आलोअंच अहाणुपुबीए संपट्टिआ,('असिलढिकुंतचावचामरपासेय फलगपोत्ये यावीणाकडग्गाहे तत्तोय हडप्फगाहे य॥१॥ दंडी मंडी सिहंडी पिच्छी जडिणोर वायंता नचंता तह हसंत हासिंता। सावेंता राता आलोयजयं पउंजंता ॥३॥पा०) तयाऽणंतरं जच्चाणं तरमल्लिहायणाणं (वरमल्लिभासणाणं पा०) हरिमेलामउलमल्लियच्छाणं चंचुच्चियललिअपुलियचलचवलचंचलगईणं लंघ. णवम्गणधावणधोरणतिवईजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं मुहभंडगउचूलगथासगअहिलाणचामरगण्डपरिमंडियकडीणं किंकरवरतरुणपरिग्गहिआणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुबीए संपट्टिय, तयाऽणं. तरं च णं इसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवलदंताणं कंचणकोसीपविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहग(सु पा०)संपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुत्रीए संपट्ठियं, तयाऽणंतरं सच्छत्ताणं ५६२ औषपातिकमुपांगं, aamire मुनि दीपरनसागर

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19