Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
सज्झमाणं सटाणं सपडागाणं सतोरणवराणं सगंदिघोसाणं सखिखिणीजालपरिक्खित्ताणं हेमवयचित्ततिणिस कण कणिजुतदारुणं कालायससुकयणेमिजंतकम्माणं सुसिलिट्टवत्त (सुसंविद चक पा०) मंडलघुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलनरच्छे असारहि सुसंपग्गहिआणं (हेमजालगव कुखजालखिखिणिघंटाजालपरिक्खित्ताणं पा० ) बत्तीसनोणपरिमंडिआणं सकंकडवडेंसकाणं सचावसरपहरणावरण भरिअजुद्धसज्जाणं असयं रहाणं पुरओ अहाणुपुबीए संपट्टियं. तयाऽणंतरं च णं असिसत्तिकांत तोमरसूलउड भिडिमालधणुपाणिसज्जं पायत्ताणीयं ( सन्नद्धवद्धयम्मियकवइयाणं पा० ) पुरओ अहाणुपुत्रीए संपट्टिजं, तए णं से कूणिए राया हारोत्ययसुकयरयवच्छे कुंडलउज्जोवि आणणे मउदितसिरए णरसीहे णरवई गरिंदे णरवसहे मणुअरायवसभकप्पे अम्महिअरायतेअलच्छीए दिप्पमाणे हत्यिक्धवरगए सकोरंटमहदामेणं छत्तेणं धरिनमाणेणं सेअवरचामराहिं उद्धृवमाणीहिं २ वेसमणीचेव परबई अमरवईसण्णिभाए इइटीए पहियकित्ती हयगय रहपवर जोहकलियाए चाउरंगिणीए सेणाए समणुगम्यमाणमग्गे जेणेव पुष्णभद्दे चेइए तेणेव पहारित्थ गमणाए. तए णं नस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसरा (वरा पा० ) उभओ पासि जागा नागधरा पिटुओ रहसंगेडी, तए णं से कूणिए राया मंभसारवृत्ते अध्भुम्गयभिंगारे पग्गहियतालियंटे उच्छियसे अच्च्छते पवीइ अवालवीयणीए सचिड्ढीए सबजुनीए सबबलेणं सहसमुदएणं सादरेण सविभूईए सचिभूसाए सत्रसभमे सपुष्पगंधवासमहालंकारेण (ससंभ्रमेणं पगईहिं नाथ (ड) गेहिं तालायरेहिं सोरोहेहिं सपुष्पवत्थ गन्धमाडालंकारविभूसाए पा० ) सङ्घडिअसदसण्णिणाएणं महया इड्ढीए महया जुत्तीए महया चलेणं महया समुदएणं महया वस्तुडिअजमगसमगप्पबाइएण संखपणवपटहमेरिझहरिखरम् हि हुदुकमुखमु अंगदंदुभिणिग्घोसणाइयरवेणं चंपाए णयरीए मज्झमज्झे गं णिग्गच्छइ । ३ १ । तए णं कूणि अस्स रण्णो चंपानगरि मज्झमज्झेणं णिग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिया भोगत्थिया किच्चिसिआ करोडिआ लाभन्थिया कारवाहिया संखिआ चक्किया णंगलिया मुहमंगलिआ वद्धमाणा पुस्समाणवा खंडियगणा ताहिं इलाहिं कंताहिं पिजहिं मणुष्णाहि मणामाहिं मणोभिरामाहिं हिययगमणिजाहिं (मणोभिरामाहिं उरालाहि कडाणाहिं सिवाहिं घण्णाहिं मंगलाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं मियमदुरगंभीरगाहिगाहिं अट्टसइयाहिं अपुणरुत्ताहि पा० ) जयविजयमंगलसएहिं अणवश्यं अभिनंदता य अभिधुणंता य एवं व० जय २ गंदा! जय २ भद्दा भदं ते अजियं जिणाहि जिअं च पालेहि जिअमज्झे बसाहि इंदोइव देवाणं चमरोइव असुराणं धरणोइव नागाणं चंदोइव ताराणं भरहोइव मणुआणं बहूई बासाई बहु वाससआई बहूई वासस्य (वास) सहस्साई अणहसमग्गो हडतुट्टो परमाउं पालयाहि इट्ठजणसंपरिवुड चंपाए णयरीए अण्णेसिं च बहूणं गामागरणयरखेडकब्बडमडंबदोणमुह पट्टण आसमनिगमसंवाहसंनिवेसाणं आहेबचं पोरेषचं सामित्तं मट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे मयाऽऽह यणट्टगीयवाइयतंतीतलताललुडियघणम् अंगपदुप्पवाइ अरवेणं बिउलाई भोगभोगाई भुंजमाणे विहराहित्तिकट्ट् जय२सदं परंजति तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिजमाणे २ हिअयमात्यसहस्सेहिं अभिनंदिजमाणे २ (उन्नइजमाणे पा०) मणोरहमालासहस्सेहिं विच्छिन्पमाणे २ वयणमालासहस्सेहिं अभिवमाणे २ कंनिसोहग्गगुणेहि परिमाणे २ बहूणं णरणारीसहस्साणं दाहिणहत्येणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिज्झमाणे २ भवणपतिसहस्साई समइच्छमाणे २ (तंतीतलतालवुडियगीयवाइयरवेणं महुरेणं जयसद्दुग्घोसवि (मी)सएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे पा० ) चंपाए णयरीए मज्संमज्झेणं णिमाच्छइ ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छ ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तिरथराइसेसे पासइ ना आभितेकं हत्थिरयणं ठवेइ त्ता आभिसेकाओ हत्थिरयणाओ पचोरुहइ ता अवहट्ट पंच रायककुहाई, तं० खग्गं छत्तं उपफेस वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छत्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति तं सचित्ताणं दद्वाणं विउसरणयाए अचित्ताणं दद्वाणं अविसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुफासे अंजलिपग्गहेणं (चक्ष्फासे हथि कुखंधविभणयाए पा० ) मणसो एगत्तीभावकरणेणं समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेइ ता वंदति णमंसति ता तिविहाए पज्जुवासणाए पज्जुवासद् तं० काइयाए बाइयाए माणसियाए, काइयाए ताव संकु इअग्गहृत्थपाए सुस्सूसमाणे णमसमाणे अभिमुद्दे विणएणं पंजलिउडे पज्जुवासइ वाइयाए जं जं भगवं वागरेद् एवमेअं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेअं भंते! इच्छिअमेअ भंते! पडिच्छअमेअ भंते! इच्छि यपडिच्छियमेअं भंते! से जहेयं तुम्मे दह अपडिकूलमाणे पज्जुवासति माणसियाए मया संवेगं जणइत्ता विधम्माणरागरतो पज्जुवासइ । ३२। तए णं ताओ सुमद्दापमुहाओ देवीओ अंतो अंतेउरंसि व्हायाओ जाव पायच्छित्ताओ सवालंकारविभूसियाओ बहूहिं खुजाहि चिलायाहि वामणीहिं वडभीहिं बच्चरीहिं पया उसियाहिं जोणिआहिं पविआहिं इसिगिणिआहिं वासिइणिआहिं लासियाहिं लउसियाहिं सिंहलीहि दमिलीहिं आरचीहिं पुलंदीहिं पकणीहिं पहलीहि मुरुडीह सबरियाहि पारसी हि णाणादेसी (प्र० हि य) विदेसपरिमंडिआहि इंगियचिंतियपत्थिय ( मनोगत पा० ) विजाणियाहिं संदेसवत्थ गहियवेसाहिं चेडियाचकवालवरिस धरकंचुइज महत्तर गवंदपरिक्खिताओ अंते उराओ णिम्गच्छति ता जेणेव पाडिएकपाडिएकाई जाणाई तेणेव उवागच्छन्ति ता पाडिएकपाडिएकाई जत्ताभिमुहाई जुत्ताइं जाणाई दुरुहंति सा णिअगपरिआल सद्धिं संपरिवुडाओ चंपाए णयरीए मज्संमज्झेणं णिग्गच्छति ता जेणेव पुष्णभद्दे चेइए तेणेव उवागच्छति सा समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादिए तित्ययरातिसेसे पासंति ता पाडिएकपाडिएकाई जाणाई ठवंति ता जाणेहिंतो पचोरुहंति ता बहूहिं सुजाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति सा समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति तं० सचित्ताणं दद्वाणं विउसरणयाए अचित्ताणं दद्वाणं अविउसरणयाए विणओणताए गायलडीए चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति त्ता बंदंति णमंसंति ता कूणियरायं पुरओ कट्टु ठिइयाओ चैव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पज्जुवासंति । ३३ । तए णं समणे भगवं महावीरे कूणिअस्स भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए ५६३ औपपातिकमुपागं समोसरण
मुनि दीपरत्नसागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/55611088e38a866543710f3cbab5f64e62b7e04c05809e2b7974a4600fad47be.jpg)
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19