Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 8
________________ प E अणीओ चउबिहाओ कहाओ कहति अप्पेगइया उड्दजाणू अहोसिरा झाणकोट्टोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरति संसारभउधिग्गा भीआ जम्मणजरमरणकरणगंभीरदुक्खपक्खुब्भिअपउरसलिलं संजोगविओगवीचीचितापसंगपसरिजवहवंधमहलविउलकाडोलकरणविलविअलोभकलकलंतचोलबहुलं अवमाणणफेणतिवखिसणपुलंपुलप्पभूअरोगवेअणपरिभवविणिवायफल्सपरिसणासमावडिअकठिणकम्मपत्थरतरंगरंगतनिचमबुभयतोअपट्टे कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमिअमहिच्छकलुसमतिवाउवेगउधुम्ममाणदगरयरयंधआरवरफेणपउरआसापिवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतपचोणियत्तपाणियपमायचंडबहुद्द्दसावयसमाहउद्यायमाणपम्भारपोरकंदियमहास्वरवंतभेरवरवं अण्णाणभमंतमच्छपरिहत्यअणिहुतिंदियमहामगरतुरिअचरिअखोखुम्भमाणनचंतचवलचंचलचलंतघुमंतजलसमूह अरतिभयविसायसोगमिच्छत्तसेलसंकडं अणाइसंताणकम्मबंधणकिलेसचिक्खिालसुदुत्तारं अमरनरतिरियनिस्यगइगमणकुडिलपरिवत्तविउलवेलं चउरंतमहंतमणवदग्गं रुह संसारसागरं भीमदरिसणिज तरंति थिइधणिअनिप्पकंपेण तुरियाचवलं संवरवेरम्गतुंगकूवयसुसंपउत्तेणं णाणसितविमलमूसिएणं सम्मत्तविमुबलद्धणिजामएणं धीरा संजमपोएण सीलकलिआ पसत्यज्झाणतववायपणोलिअपहाविएणं उज्जमववसायम्गहियणिजरणजयणउवओगणाणदंसणविसुद्धवय(पर)भंडभरिअसारा जिणवरखवयणोवदिट्टमग्गेणं अकुडिलेणं सिदिमहपट्टणाभिमुहा समणवरसत्यवाहा सुसुइसुसंभासमुपण्हसासा, गामे एगरायं णगरे पंचरायं दूइज्जन्ता जिइंदिया णिन्भया गयभया सचित्ताचित्तमीसिएसु दवेसु बिरागयं गया संजया विरया मुत्ता लहुआ णिरखकंवा साहु णिहुआ चरंति धम्म । २१॥ तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअंपाउम्भावित्था कालमहाणीलसरिसणीलगुलिअगवलअयसिकुसुमपगासा विअसिअसयवत्तमिव पत्तलनिम्मलई सिंसितरत्ततंत्रणयणा गरुलायतउजुतुंगणासा उवचिअसिलप्पवालविफलसण्णिमाहरोहा पंडुरससिसकलविमलणिम्मलसंखगोक्खीरफेणदगरयमुणालियाधवलदंतसेढी हुयवहणिदंतधोयतत्ततवणिजरत्ततलतालुजीहा अंजणघणकसिणरुयगरमणिजणिद्धकेसा वामेगकुंडलधरा अहचंदणाणुलित्तगत्ता ईसिसिलिंधपुष्फप्पगासाई सुहुमाइं असंकिलिट्ठाई वत्याई पवरपरिहिया वयं च पढमं समतिकता बितिअंच वयं असंपत्ता भहे जोवणे वट्टमाणा तलभंगयतुडिअपवरभूसणनिम्मलमणिरयणमंडिअभुआ दसमुहामंडिअम्महत्या चूलामणिचिंधगया सुरूवा महिड्ढिा महजुतिआ महचला महायसा महासोक्खा महाणुभागा हारविराइतवच्छा कडगतुडिअर्थभिअभुआ अंगयकुंडलमट्ठगडतलकण्णपीढधारी विचित्तवत्याभरणा विचित्तमालामउलिमउडा काणकयपवस्वत्थपरिहिया कल्याणकयपवरमालाणुलेवणा भासुरबोंदी पलंबवणमालधरा दियेणं वण्णेणं दिवेणं गंधेणं दिवेणं रूवेणं दिशेणं फासेणं दिवेणं संघाए(घयणे)णं दिशेणं संठाणेणं दिवाए इड्डीए दिवाए जुत्तीए दिशाए पभाए दिवाए छायाए दिवाए अचीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतिअं आग. मागम्म समर्ण भगवं महावीरं तिक्त्तो आयाहिणं पयाहिणं करेन्ति त्ता बंदंति णमंसंति त्ता णचासणे णाइदूरे सुस्मसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पजुवासंति ।२२। तेणं कालेणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवजिआ भवणवासी देवा अंतियं पाउमवित्या णागपइणो सुवण्णा विजू अग्गीआ दीवा उदही दिसाकुमारा य पवणा यणिआय भवणवासी णागफडागरूलवयरपुण्णकलस(संकिण्णउपफेस०पा०)सीहयगयमगरमउडवद्धमाणणिजुत्तविचित्तचिंधगया सुरुवा महिड्ढिया सेसं तं चेव जाव पजुवासंति । २३ । तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतिअं पाउच्मवित्था पिसाया भूआ य जक्खरक्वसकिनरकिंपुरिसभुअगवइणो अ महाकाया गंधवणिकाय(प० पह)गणा णिउणगंधवगीतरहणो अणपण्णिअपणपण्णिअइसिवादीअभूअवादीअकंदियमहाकदिा य कुहंड पयए य देवा चंचलचवलचित्तकीलणदवप्पिा गंभीरहसि अभणीअपीअगीअणचणरई वणमालामेलमउडकुंडलसच्छंदविउविआहरणचारुविभूसणधरा सधोउयसुरमिकुसुमसुरइयपलंबसोभंतकंतविअसंतचित्तवणमालरइअवच्छा कामगमी कामरुवधारी णाणाविवण्णरागवरवत्वचित्तचिलियणीयंसणा विविहदेसीणेवत्थगहिअवेसा पमुइअकंदप्पकलहकेलिकोलाहलप्पिआ हासबोलकेलिबहुला अणेगमणिरयणविविहणिजुत्तविचित्तचिंधगया सुरूवा महिड्ढिआ जाव पजुवासंति ।२४॥ तेणं कालेणं० समणस्स भगवओ महावीरस्स जोइसिया देवा अंति पाउभवित्या विहस्सतिचंदसूरसुक्कसणिचरा राहू धूमकेतू बुहा य अंगारका य तत्ततवणिजकणगवण्णा जे गहा जोइसंमि चारं चरंति केऊ अगइरइआ अट्ठावीसविहा य णक्खत्तदेवगणा णाणासंठाणसंठियाओ पंचवण्णाओ ताराओ ठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियचिंधमउड़ा महिड्ढिया जाव पज्जुवासंति ।२५। तेणं कालेणं० समणस्स भगवओ महावीरस्स वेमाणिया (सामाणियतायत्तीससहिया सलोगपालअगमहिसिपरिसाणिजअप्परक्खेहि संपरिखुडा देवसहस्साणुजाया मग्गेहिं पयएहिं समणुगम्मतसस्सिरीया देवसंघजयसद्दकयालोया तरुणदिवागरकरातिरेगप्पहेहिं मणिकणगरयणघडियजालुजलहेमजा. लपेरंतपरिगएहिं सपयरवरमुत्तदामलंचंतभूसणेहिं पचलियघंटावलिमहुरसहवंसतंतीतलतालगीयवाइयरवेणं हतुट्ठमणसा सेसावि य कप्पवरविमाणाहिवा. इत्यादि पा०) देवा अंतिअं पाउम्भवित्था सोहम्मीसाणसणंकुमारमाहिंद. बंभलंतकमहासुकसहस्साराणयपाणयारणअच्चुयवई पहिट्ठा देवा जिणदंसणुस्सुगागमणजणियहासा पालकपुष्फकसोमणससिरिवच्छणदिआवत्तकामगमपीइगममणोगमविमलसबओभद्दणामधिज्जेहिं विमाणेहिं ओइण्णा वंदका जिणिदं मिगमहिसवराहछगलददुरहयगयवइभुअगखग्गिउसभंकविडिमपागडियचिंधमउडा पसिढिलवस्मउडतिरीडधारी कुंडलउज्जोविआणणा मउडदित्तसिरया रत्तामा पउमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउविणो विविहवत्थगंधमल्लधरा महिड्ढिआ महजुतिआ जाव पंजलिउड़ा पजुवासंति।२६। तए णं चंपाए नयरीए सिंघाडगतिगचउकचच्चरचउम्मुहमहापहपहेसु मया जणसद्देइ वा जणवूहेइ वा (जणवाएइ वा जणुल्लावेइ वा पा०)जणबोलेइ वा जणकलकलेइ वा जणुम्मीति वा जणुकलियाइ वा जणसन्निवाएइ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासद एवं पण्णवेइ एवं परूबेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीर आदिगरे तित्थगरे सयंसबुद्धे पुरिसुत्तमे जाव संपाविउकामे पुराणुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चपाए णयरीए बाहिं पुण्णभहे चेइए अहापडिरूवं उग्गहं उम्पिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं णामगोअस्सवि सवणताए, किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?,एकस्सवि आयरियस्स धम्मिअस्स सुक्यणस्स सवणताए?,(१४०) -५६० औपपातिकमुपांगं, सासरण मुनि दीपरत्नसागर dolakhaPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19