Book Title: Aagam Manjusha 12 Uvangsuttam Mool 01 Uvavaaiam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ आसाहस्सीहिं सद्धिं संपरिवुडे पुवाणुपुष्टिं चरमाणे गामाणुग्गामं दूइजमाणे सुहंसुहेणं विहरमाणे चंपाए णयरीए बहिया उवणगग्गामं उवागए चंपं नगरिं पुण्णभदं चेइयं समोसरिउकामे । १० । तए णं से पचित्तिवाउए इमीसे कहाए लट्ठे समाणे हतुचित्तमानंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए व्हाए कयबलिकम्मे कयको अमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ पडिणिक्खमइ त्ता चंपाए णयरीए मज्झमज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया उवद्वाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जए विजए बढावेता एवं व० जस्स णं देवाणुप्पिया दंसणं कखंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णं देवाणुप्पिया दंसणं पत्थति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणुप्पिया णामगेोत्तरसवि सवणयाए हहतु जावहिजया भवंति से णं समणे भगवं महावीरे पुवाणुपुषिं चरमाणे गामाणुग्गामं दुइजमाणे चंपाए णयरीए उत्रणगरगामं उवागए चंप णगरिं पुण्णभदं चेइअं समोसरिउकामे तं एअं णं देवाणुप्पियाणं पिअट्टयाए पिअं णिवेदेमि पिअं मे भवउ । ११ । तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाड़अस्स अंतिए एयमहं सोच्चा जिसम्म हहतुहजावहियए विजसि अवरकमलणयणवयणे पअलिअवरकडगतुडियकेयूरमउडकुंडले हारदहारविराग्रंतरइयवच्छे पालंचपलंचमाणघोलंतभूसणघरे ससंभ्रमं तुरियं चवलं नरिंदे सीहासणाउ अन्मुट्ठेइ ता पायपीढाउ पच्चोरुहइ ता (वेरुलियवरिहरि अंजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओ पा० ) पाउआओ ओमुअइ ता अवहट्टु पंच रायककुहाई तं० वग्गं छत्तं उप्फेसं वाहणाओ बालवीअणं एकसाडियं उत्तरासंगं करेइ त्ता आयंते चोक्खे परमसुइभूए अंजलिमउलिअग्महत्ये तित्थगराभिमुहे सत्तट्टपयाई अणुगच्छति त्ता वामं जाणुं अंचेइ त्ता दाहिणं जाणं धरणितलंसि साहट्ट तिक्खुत्तो मुदाणं धरणितलंसि निवेसेइ त्ता ईसिं पञ्चष्णमति ता कडगतुडिययंभिआओ आओ पडिसाहरति त्ता करयल जाव कट्ट एवं व० णमोऽत्यु णं अरिहंताणं भगवंताणं आइगराणं तित्वगराणं सयंसंबुदाणं परिमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरी आणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोतगराणं अभयद्रयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मचरचाउरंत चकवट्टीणं दीवो ताणं सरणं गई पट्टा अप्पडियवरनाणदंसणधराणं विअट्टच्छडमाणं जिणाणं जात्रयाणं तिष्णाणं तारयाणं बुद्धाणं बोयाणं मुत्ताणं मोजगाणं सधन्नूणं सङ्घदरिसीणं सिवमय लमरुअमणतमक्खयमवाचाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स जात्र संपांविउकामस्स मम धम्मायरिय एस धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते पासउ मे (मं से) भगवं तत्थ गए इह गयन्तिकट्टु बंदति णमंसति त्ता सीहासणवरगए पुरत्याभिमुहे निसीअड ता तस्स पवित्तिवाउअस्स अट्ठत्तरस्यसहस्सं पीतिदाणं दलयति त्ता सकारेति सम्माणेति त्ता एवं व० जया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेजा इह समोसरिज्जा इहेव चंपाए णयरीए बहिया पुण्णभद्दे बेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेण तवसा अप्पा भावेमाणे विहरेजा तया णं मम एअमट्ठं निवेदिज्जासित्तिकट्ट विसज्जिते । १२ । तए णं समणे भगवं महावीरे कलं पाउप्पभायाए रयणीए फुलुप्पलकमल कोमलुम्मिलितमि आहा (अह) पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उट्टियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेडए तेणेव उवागच्छति ता अहापडिरूवं उग्गह उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । १३ । तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपद्मइया भोगपश्इया राइण्णः णायः कोरव खत्तिअपवइआ भडा जोहा सेणावई पसत्थारो सेट्टी इभा अण्णे बहने एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविकम पहाणसोभग्गकंतिजुत्ता बहुधणधण्णणिचयपरियालफिडिआ णरवइगुणाइरेगा इच्छिअभोगा सुहसंपललिजा किंपागफलोचमं च मुणिअ विसयसोक्खं जलबूब्बुसमाणं जोवणं कुसग्गजलबिंदुचंचलं जीवियं च णाऊण अद्भुवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं चइत्ता हिरण्णं जाव पवइआ अप्पेगइआ अद्धमास परिआया अप्पेगइआ मासपरिआया एवं दुमास तिमासः जाब एकारस अप्पेगइआ वासपरिआया दुवास तिवास० अप्पेगइआ अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावेमाणा विहति । १४ । तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिणिबोहियणाणी जाव केवलणाणी अप्पेगइआ मणचलिआ वयबलिआ कायचलिआ (नाणबलिया दंसणबलिया चरित्तचलिया पा०) अप्पेगइआ मणेणं सावाणुम्गहसमत्या अप्पेगइआ खेलोसहिपत्ता एवं जहोसहि= विष्पोसहि: आमोसहि० सोसहि० अप्पेगइआ कोहबुद्धी एवं बीअबुद्धी पडबुद्धी अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ खीरासचा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खीणमहाणसिआ एवं उज्जुमती अप्पेगइआ विउलमई विउवणिढिपत्ता चारणा विज्जाहरा आगासातिवाइणो अप्पेगइआ कणगावलिं तवोकम्मं पडिवण्णा एवं एकावलिं खुड्डागसहनिकीलियं तत्रोकम्मं पडिवण्णा अप्पेगइया महालय सीह निक्कीलियं तवोकम्मं पडिवण्णा भद्दपडिमं महाभद्दपडिमं सवतोभद्दपडिमं आयंचिलवदमाणं तत्रोकम्मं पडिवण्णा मासिअं भिक्खुपडिमं एवं दोमासिअं पडिमं तिमासिअं पडिमं जाव सत्तमासिअं भिक्खुपडिमं पडिवण्णा अप्पेगइया पढमं सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा जाव तच सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा अहोराइदिअं भिक्खुपडिमं पडिवण्णा इकराइंदिअं भिक्खुपडिमं पडिवण्णा सत्तसत्तमिअं भिक्खुपडिमं अट्टट्टमिजं भिक्खुपडिमं णवणवमि भिक्खुपडिमं दसदसमिअं भिक्खुपडिमं खुड्डियं मोअपडिमं पडिवण्णा महलियं मोअपडिमं पडिवण्णा जवमज्झं चंदपडिमं पडिवण्णा वरमज्यं चंदपडिमं विवेगपडिमं विउस्सग्गपडिमं उवहाणपडिमं पडिलीणपडिमं पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । १५ । तेणं काले समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णा णाणसंपण्णा दंसणसंपण्णा चरित्तसंपण्णा लजासंपण्णा लाघवसंपण्णा ओअंसी तेअंसी बचंसी जसंसी जिअकोहा जियमाणा जिअमाया जिअलोभा जिजइंदिजा जिजणिद्दा जिअपरीसहा जीविआसमरणभयविष्यमुक्का वयप्पहाणा गुणप्पहाणा करणप्पहाणा चरण५५७ औपपातिकमुपांगं समोसारण" मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19