Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं , मूलं /गाथा ||-11 नियुक्ति: । मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: -% श्रीउत्सरान चूर्णी १ विनयाध्ययने अनुयोग प्रतिज्ञा ॐ नमः श्रीसर्वज्ञाय । ॥ श्रीउत्तराध्ययनचूर्णिः॥ 2-4-4-144Cito-de दीप अनुक्रम कयपवयणप्पणामो, वोच्छं धम्माणयोगसंगहियं । उत्तरायणणुयोगं, गुरूवएसाणुसारेणं ॥१॥ प्रोच्यन्ते अनेन जीवादयः पदार्था इति प्रवचनम् , अथवा प्रगतं प्रधान प्रशस्तमादी वा वचनं प्रवचन, तत् द्वादशांग, तदुपयोगान्यत्वाद्वा सधः, प्रणमनं प्रणामः पूजेत्यर्थः, कृतः प्रवचनप्रणामो येन स कृतप्रवचनप्रणामः, 'वोच्छं' वक्ष्ये, 'धम्माडणुयोगसंगहिय' ति, इह चत्वारोऽनुयोगाः प्रोच्यन्ते, तद्यथा-चरणकरणाणुयोगो, धम्माणुयोगो, गणिताणुयोगो, दवाणु-4 योगोत्ति, तत्थ चरणकरणाणुयोगो कालियसुताति, धम्माणुयोगो इसिभासितादि, गणिताणुयोगो सूरपण्णत्तादि, दवाणुयोगो दिद्विवादोत्ति, अत्र धम्माणुयोगेनाधिकारः, समस्तं गृहीतं संगृहीतम् आख्यातं प्ररूपितमित्येकोऽर्थः, किं तत् ? उत्तरायणाणु-15॥ १ ॥ योग, उत्तरज्झयणाणि चा उवरि भाष्णहन्ति, अणुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, उत्तराध्यायानामनुयोगः तमुत्तराध्या-11 - ...अथ चूर्णिकार-कृत् अनुयोग-प्रतिज्ञा दर्शयते [6]

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 291