Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं H. मूलं /गाथा ||-|| नियुक्ति: [२-४/२-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: अंगादिप्रभवान्यु तराणि SHASHASAN दीप अनुक्रम श्रीउत्तुरा०पहाणुत्तरं तिविह, तं०-सच्चिचं अच्चित्तं मीसंति, सच्चित्तपहाणुत्तरं तिवि, त-दुपयं चउप्पयं अपयंति, दुपदेसु तित्थंचूर्णों से करो चउपदेसु सीहो अपदेसु रुक्खाणं जंबू सुईसणा, पणसं कताणं फलाणं, अचिचाणं मणीण बेरुलियमणी सुवण्णाण वणसुवणं, १ विनयाध्ययने | मीसपहाणुत्तरं दुपदेसु जहा स एव भगवं तित्थगरो गिहवासे सवालंकारविभूसितो, णाणुत्तरं केवलणाण, सव्वणाणुत्तरं सुयनाणं, जओ-सुयनाणं महिडीयं, केवल तयणतरं । अप्पणो य परेसिं च, जम्हा तं परिभावगं ॥१॥ अथवा श्रुतवानं ज्ञानो॥ ६ ॥ चरं, कमुत्तरं क्रमः परिपाटी आनुपूवी इत्यर्थः, कमुत्तरं चउब्बिह, तं०-दवओ खेत्तओ कालओ भावओ, दवओ परमाणुपोग्गलस्स दुपएसिओ उत्तरो दुपएसियस्स तिपएसियो एवं जाय अतिमो अणंतपएसिओ संधो, खत्तओ एगपएसोगाढस्स दुपएसोगाढो उत्तरं, एवं जाव अंतिमो असंखज्जपएसोगाढचि, कालओ एगसमयठितियस्स दुसमतठितिओ उत्तरो एवं जाव अंतिमो, असंखेज्जसमयठितीउत्ति, भावओ वण्णादाणं एकके एगगुणा(द)पदकमो जाव अणंतगुणपज्जवसाणोत्ति, गणणाउत्तरं गणेज्जताणं भएकगाउ दुरुत्तरो दुगाउ तिगो एवं जाच सीसपहेलियत्ति, भावुचरो खातिओ भावो, उत्तरो सर्वोत्कृष्ट इत्यर्थः। एतेसिं लक्षणं 'जहन्नं सउत्तरं खलु' गाहा (२-४ ) जहर्ष थायमित्यर्थः, जहण्णो परमाणू स उच्चरो एवं जाव अंतिमो खंधो अणतात|पएसिओ णिरुत्तरो, सेसा बंधा सउत्तरा अणुत्तरा य भवंति, एवमिहापि विणयसुर्य सउत्तरं जीवाजीवाभिगमो णिरुचरो, सर्वो |चर इत्यर्थः, सेसज्झयणाणि सउत्तराणि णिरुत्तराणि य, कहं , परीसहा विणयसुयस्स उत्तरा चउरांगजस्स तु पुब्वा इतिकाउं पणिरुत्तरा, एवं णेयं ॥ एत्थ कयरेणुत्तरेणाहिगारो', उच्यते, 'कमुत्तरेण पगयं' गाहा (३.५) उत्तरायणाणि आया-15 रस्स उवरि आसिति तम्हा उत्तराणि भवति । एयाणि पुण उत्तरज्झयणाणि कओ केण वा भासियाणिति !, उच्यते, 'अंगप्प - %25 [11]

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 291