Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (४३) प्रत सूत्रांक [-] दीप अनुक्रम [-] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) मूलं [-] / गाथा || || निर्युक्ति: [-] अध्ययनं [-1. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि रचिता चूर्णि : श्रीउत्तरा० चूर्णां १ विनया ध्ययने ॥ ४ ॥ शिष्य मतिमङ्गलपरिग्रहार्थमत्र तदभिधानम्, इह शिष्यः कथं शास्त्रं मङ्गलमित्येवं परिगृह्णीयादिति यस्मादिह मङ्गलमपि मङ्गलयुद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत् आह - ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नाथ मङ्गलत्रयबुद्धिपरिग्रहेण उच्यते, ननु तत्रापि कारणमुक्तं यथैव हि शास्त्रं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मंगलं भवति साधुवत्, तथा मंगलत्रयकरणमचि, अविनपारगमनादि न मंगलत्रयबुद्धया बिना सिद्धयतीति अतस्तदभिधानमिति, मंगेर्गत्यर्थस्य अल्प्रत्ययान्तस्य मङ्गलमिति रूपं भवति गम्यतेऽनेन हितमिति मंगलं, गम्यते साध्यत इतियावत्, अथवा मङ्गो धर्मों, ला आदाने, मगं लातीति मंगलं, अथवा मां गालयते भवादिति मङ्गलं, संसारादुपनयतीत्यर्थः अथवा शास्त्रस्य मा गलो भूदिति मङ्गलं, गलो-विनं मा गलो वर्त्तीदिति मङ्गलं, गलनं गालो नाश इत्यर्थः, तत्र मंगलं चतुर्विधं तेजहा - नः ममङ्गलं ठवणामङ्गलं दय्वमंगलं भावमङ्गलमिति, एवं चउन्विहमवि आवस्काणुकमेण परूवेऊण भावमंगलं णंदी, सा तहेव चउव्विहा, तत्थावि भावणंदी पंचविहं नाणं, तंपि आवस्सगाणुकमेण परुवेत जाब केवलनाणं, णंदी मंगलमिति चेह परिसमत्ताई, अहुणा स मङ्गलत्थो भष्णति, पगओ अणुयोगोऽत्थि, केवलज्ञानमिह परिसमापितं, तत्समाप्तौ च नन्दी तत्समाप्तौ च मङ्गलमिति । इदानीं मङ्गलार्थोऽनुयोगः, मङ्गलमर्थोऽस्येति मङ्गलार्थः अथवा अर्ध्यतेऽसावित्यर्थः, गम्यते साध्यत इतियावत् . मङ्गलस्यार्थो मङ्गलार्थः मङ्गलसाध्य इत्यर्थः, स च कः?, प्रकृतोऽनुयोगः प्रकृतोऽधिकृत इत्यर्थः सोऽनुयोगो मतिज्ञानादीनां कतमस्य इति उच्यते श्रुतज्ञानस्य, न शेषाणाम् अपराधीनत्वात् अपरप्रबोधकत्वाच्च श्रुतं तु प्रायेण यतः पराधीनं परप्रबोधकं च प्रदीपवत्, अनुयोगध परप्रबोधनायारभ्यते अतः श्रुतस्यैवासाविति आह - ननूत्तराध्ययनानामनुयोगं वक्ष्यामीत्युक्त [9] समुदायार्थे मंगलार्थोऽ नुयोगः ॥ ४ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 291