Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (४३) प्रत सूत्रांक [-] दीप अनुक्रम [-] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) मूलं [-] / गाथा || || निर्युक्ति: [-] अध्ययनं [-1. मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि रचिता चूर्णि : श्रीउत्तरा०) चूर्णां १ विनया ध्ययने ॥२॥ यानुयोगं, गृणंति शास्त्रार्थमिति गुरवः ब्रुवन्तीत्यर्थः, ते पुनराचार्या अर्हदादयो वा तदुपदेशः - तदाज्ञा, गुरूपदेशानुवृत्तिरित्यर्थः, तया गुरूपदेशानुवृच्या, गुरूपदेशानुसारेणंति ॥ तस्स फलजोगमंगल समुदायत्था तहेव दाराई । तन्भेदनिरुक्तिकम, पओयणाई च वच्चाई ॥ २ ॥ ' तस्ये ' ति तस्योत्तराध्ययनानुयोगस्य फलं प्रयोजनं योगः - सम्बन्धो मङ्गलं-उपचारः समुदायार्थः पिण्डार्थः द्वाराणि उपक्रमादीनि, 'तदि' त्यनेन द्वाराण्येव संबन्ध्यन्ते इति, तद्भेदाः- तत्प्रकाराः, निरुक्तिः - निर्वचनं क्रमो - व्यवस्था प्रयोजनंशास्त्रोपकारः, एते अधिकारा वाच्याः । आह-किमुत्तराध्ययनानुयोगे फलम् ?; उच्यते, इह जीवस्स अट्ठविहकम्मबंधणबद्धस्स सम्मदंसणनाणचरितेहिं मोक्खो भवति, सम्यग्दर्शनज्ञानचारित्रात्मकानि चोत्तराध्ययनानि अतः तद्व्याख्यानारम्भः पायेण च न धर्म्मकथा मन्तरेण दर्शनादिप्राप्तिरस्ति, अतस्तद्विकलस्याकारणता, कारणतथ कार्यसिद्धिरस्तीत्यत उत्तराध्ययनानुयोगादर्शनादिप्राप्तिः, ततो मोक्ष इति फलवानुत्तराध्ययनानुयोगारम्भ इति । कः पुनरुत्तराध्ययनानुयोगस्याभिसंबन्ध इति १, उच्यते, | उत्तरज्झयणा पुत्रं आयारस्सुवीरं आसि, तत्थेव तेसिं उवोद्घातसंबंधाभिवत्थाणं, ताणि पुण जप्यभिई अज्जसेज्जभवेण मणगपितुणा मणगहियत्थाए णिज्झहियाणि दस अज्झयणाणि दसवियालियंमित्ति, तम्मि चरणकरणाणुयोगो वणिज्जति, वप्पभिई च तस्सुवरि ठविताणि, एतेणाभिसंबंधेणुत्तरज्झयणाणि आगताणि, अवा साधुगुणसंजुतं कोई धम्मं पुच्छेज्जा, पच्छा सो तेसि विण [7] फलयोगी ।। २ ।।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 291