Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं H. मूलं -/गाथा ||-|| नियुक्ति: [१/१] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: I श्रीउत्तरा मैवासौ, कः पुनः कस्य ज्ञानस्येति किमनया चितया , उच्यते, इह श्रुतज्ञानस्यानुयोग इत्यभिधानादेवोत्तराध्ययनं श्रुतविशेष चूर्णी इत्युक्तं भवति, आह-अनुयोग इति का शब्दार्थः, उच्यते, श्रुतस्य स्खेनार्थेनानुयोजनमनुयोगः, अथवा पत्रस्याभिषयच्यापारानी १ विनया- नयोगः अनुरूपः अनुकूलो वा योगः अनुयोगः, अथवा अर्थतः पश्चादभिधानात् स्तोकत्वाच्च सूत्रमनु तस्याभिधेयन योजनम-140 ध्ययने नुयोगः । आह-ययेवमुत्तराध्ययनानामनुयोगः तच्च श्रुतविशेषः, अतस्तत्किं अग अगाई सुयक्खन्धो श्रुतस्कन्धाः अजायणं | ॥ ५ ॥ | अज्झयणा उद्देसो उद्देसा ?, उत्तरज्झयणाणि णो अगं नो अगाई सुतक्खन्धो नो सुयक्खन्धा नो अज्झयणं अझयणा णो उद्देसो णो उद्देसा, तम्हा उत्तरं णिक्खिविस्सामि अज्झयण मिक्खिविस्सामि सुतं णिरिखविस्सामि खंघं निक्खिविस्सामि, तत्थ * | पढमं दारं उत्तरंति, तत्थ इमा णिज्जुतिगाहा-'णामंठवणा' गाहा (१-३ पत्रे) तं उत्तरं पनरसविह, तं०-णामुत्तरं ठवणु-15 | तरं दव्युत्तरं खत्तुत्तरं दिसुत्तरं ५ तावखेत्तुत्तरं पण्णवगुत्तरं पति कालु० संचयु०१०पधाणु०णाणु कमु० गणणु भावुत्तर१५मिति, तस्थ णामुत्तरं जस्स उत्तरेत्ति णाम कज्जति, ठवणुचरं अक्खणिखेवादी, अहवा चित्तकम्मादिसु उत्तरा दिसा ठाविता, दव्युत्तरं । जाणगसरीर० भवियसरीर०, तव्यतिरित्तं खीराउ दधि, तत्थ पुव्वं खीरं उत्तरं दधि, खत्तुत्तरं उत्तराः कुरवः, अहवा पुग्वं सालिखेत्तं । आसि पच्छा उच्छुखेनं जातं एवमादी, दिसुत्तरं उत्तरा दिसा, तावखेत्तुत्तरं मंदरो पब्बतो, सब्वेसिं उत्तरेण भवति, पण्णवयुत्तरं पण्णवगस्स जं वामं तदुत्तरं, प्रतिउत्तरं एगसोऽवस्थिताणं देवदचजण्णदचाणं देवदत्ताओ जण्णदत्तो उत्तरो भवति, कालुत्तर Bा पुन्वं समयो पच्छा आवलिया, अहवा पुब्बकालाओ पच्छाकालो उत्तरो भवति, यथा 'पूर्वोत्तरविरुद्धार्थ, भारतं तु युधिष्ठिर ॥५॥ कथं , पूर्वमन्यथोक्त्वा पवादन्यथोपदिष्टवान् , संचगुत्तरं संचयस्सोवरि ववत्थितं तिणं कई पत्रं वा तं संचयुत्तरं, पहाणुत्तरं, 11 दीप अनुक्रम - ... अत्र 'उत्तर' शब्दस्य नामादि निक्षेपा: वर्णयते [10]

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 291