Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं -1, उद्देशक [-], मूलं [-] / [गाथा:], नियुक्ति: [२/१-७], भाष्यं - मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: A प्रत सूत्राक श्रीदश- परगमने कृते ततःप्रत्ययाधिकारेऽनुवर्तमाने 'मंगरल' चिति (पा० उणा० ५) अलच्प्रत्ययांतस्येदं रूपं मंगलमिति भवति, मंगल-13 मंगलवयं कालिका मिति कोऽर्थः १, मंगेति धर्मस्याख्या, ला आदाने धातुः, अस्य धातोमंगपूर्वस्य द्वितीयस्यायं विग्रहः, मंग लातीति विग्रहा, मंगळू चूर्णी लातीति 'आतोऽनुपसर्गे' कः (पा.३२६३) कात्ययान्तस्य मंगलं, अथवा मामिति आत्मनो निर्देशे 'गृ निगरणेअस्य धातोर्मग१ अध्ययने पूर्वस्य धातोरचित्यच्प्रत्ययान्तस्य में सांसारिकेभ्यो अपायेभ्यः गलतीति मंगलं 'कपो रो लः''यो यङि, (पा. दाश२०) ॥ २ ॥ अचि विभाषे (पा. ८।२।६१) ति लत्वं ॥ तच मंगलं चतुर्विध-नाममंगलं स्थापनामंगलं द्रव्यमंगलं भावमंगलमिति, नामस्थापने पूर्ववत्, 'द्रु द्रु गतौ' द्रवते यते वा द्रोरवयवो विकारो वा द्रव्यं 'द्रव्यं च भव्ये (पा. ५।३१०४) यत्प्रत्ययांतस्य द्रव्यं, तत्र ज्ञातृभव्यशरीराभ्यां व्यतिरिक्तं द्रव्यमंगलं दध्यक्षतसुवर्णसिद्धार्थकपूर्णकलशादि, भावमंगलं भवन, भू सत्तायां परस्मैभाषा, श्रिणोभुवोऽनुपसर्गे (पा. ३।३२४)ति पत्र, अतो णिति वृद्धिभावः, तं पुण भावमंगलं 'धम्मो मंगलमुकिई धम्मग्गहणेण आदिमंगलं कयं भवति, मज्ले मंगलं धम्मस्थकामस्स आदि सुचे 'माणदसणसेंपण्णं, संजमे य तवे रयं' णाणदंसणसंजमतवम्गहणेण मझ मंगलं कयं भवति, अवसाणं मंगलं भिक्खुगुणथिरीकरणं विवित्तचरिगा य वणिज्जह ॥ सब्वेसि परूवर्ण करेंतो जहा आवस्सए जाच सुयणाणणं अधीगारो, कम्हा?, सुतनाणस्स जम्दा उद्देसो समुद्देसो अणुण्णा अणुयोगो पवत्तइ, तत्थ पढम उदिवसमुदिवाणुण्णातस्सऽणुओगो भवइचिकाउं अणुओगेणं अहीगारो, सो य चउम्विहो, तंजहा-चरणकरणाप्रयोगो धम्माणुयोगो गणियाणुओगो दवाणुओगो, तत्थ चरणकरणाणुयोगो णाम कालियसुर्य, धम्माणुयोगो इसिभासियाई उत्तरायणादि, गणियाणुयोगो घरपण्णची जंबुद्दीवपण्णची एवमादि, दवियाणुयोगो णाम दिवियायो, पुण इहं चरणकरणा दीप अनुक्रम SEVAKER ... चत्वार: अनुयोगा: वर्णयन्ते

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 387