Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 14
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [-], उद्देशक [-1, मूलं [-] / [गाथा:], नियुक्ति: [११-३३/११-३४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: चूर्णी %A4% सुत्राक भंजमाणस्स असुहकम्मबंधाण भण्णति, एतेण अभिसंबंधेण कम्मप्पवायपुवाउ, सच्चप्पवायपुबाउ बकसुद्धी, अबसेसा अज्झयणा पत्र-18/ उदारवैकालिक खाणपुव्वस्स तइयवत्थूओ णिज्जूढा, वितियाएसेण दुवालसंगाओ गणिपिडगाओ णिज्जढा । जत्तोत्ति दारं गतं । इदाणि जतिति | स्थानानि दारं कथ्यते, कति एताणि अज्झयणाणि?, आयरिओ आह-दुमपुफियाईणि सभिक्खुपज्जवसाणाणि रतियका विवित्तचरिया लिया| आष १ अध्ययनेय एताउ दो चूलाओ, जतित्ति दारं गयं । जहा ते ठवियत्ति दारं भणिज्जइ, एत्थ पंच गाहाओ 'पढमे धम्मपसंसा वितिए 181 काराश्च ॥८॥ |धिति' गाहा (२०॥ प. १३) 'तहए आयारकहा' गाहा-(२१॥पा १३) भिकूवपिसोही' गाहा (२२२ पा. १३) 'वयणविभत्ती गाहा ( २३ ।। ५१३ ) 'दो अज्झयणा' गाहा (२४ ॥१.१५) ॥ पढमायणे धम्मो पसंसिज्जइ, सो य इमम्हि चेय जिनशासने, नान्यत्र, मा भदभिनवप्रवजितस्य संमोहः ततो द्वितीयाध्ययनमपदिश्यते-धर्मास्थितस्य धृतिः स्यात् प्ररूपणं तदर्थमिति, 'जस्स घिति तस्स तबो जस्स तवो तस्स सोग्गई मुलभा। जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसि ॥१।। तृतीये सा धृतिः कस्मिन् कार्येति?, आचारे, अनेनाभिसंबंधेनाप्याचाराध्ययनमपदिश्यते, स चाचारः पदमु13 लाजीवनिकायेषु भवतीत्यनेन संबंधन पड्जीवनिकायाध्ययनमपदिश्यते, पंचमे आहारादिकमृते शरीरस्थितिन भवति, अशरीरस्य च धर्मो न भवतीत्यनेनाभिसंबंधन पिंडैपणाध्ययनमपदिश्यते, षष्ठे साधु भिक्षागोचरप्रविष्टं केचिदाहुः कीदृशो युष्माकं आचारः,17 तेनाभिहिता:-आचार्यसकासमागच्छथ, ततस्ते आचार्यसकासमागता ब्रुवंति-कथयस्व कथयस्वेत्यनेन संबंधेन धमार्थकामाध्ययनमपदिश्यते, सप्तमे तेपामाचार्येण सावधवचनदोपविधिसंशेन निरवद्येन कथयितव्यमित्यनेनाभिसंबंधेन वाक्यशुद्ध्यध्यय- ८॥ नमपदिश्यते, अष्टमे ते धर्म श्रुत्वा संसारभयोद्विग्नमनसो बुवंति-वयमपि प्रबजामः, ततस्ते आचार्य आह-प्रवजितेनाचारप्रणिधानं दीप अनुक्रम 4%A E [13]

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 387