Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 15
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [-], उद्देशक [-1, मूलं [-] / [गाथा:], नियुक्ति: [११-३३/११-३४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सुत्राक चू श्रीदश- कर्त्तव्यमित्यनेनामिसंबंधेन आचारप्राणध्यध्ययनमपदिश्यते, नवमे आचारव्यवस्थितस्य प्रबजितस्य विनयो वर्ण्यते इत्यनेनाभि-16 हुमस्य वैकालिकासंबंधेन विनयसमाधिनामाध्ययनमपदिश्यते, एतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स भिक्षुर्भवतीत्यनेनाभिसंबंधन समिक्ष्व- निक्षेपाः ध्ययनमपदिश्यते, द्वावध्ययने चूडा, तत्र प्रथमायां संयमे सीदमानस्य तस्य भिक्षोरवधावनप्रेक्षिणो दोषा वर्ण्यन्ते नरकगमनादि, 2 सिद्धिश्च १ अध्ययन ततः संयमविरागा(ऽग) मद् , अनेनाभिसंबंधन प्रथमचूडामध्ययनमपदिश्यते, द्वितीयचूडायां तस्य भिधोरसीदमानस्य गुणा ब यंते, तेन शिवमचलमसंजननमक्षयमव्यावाधापुनरावर्तकं निर्वाणमुखं भवतीत्यनेनाभिसंबंधन द्वितीयचूडामध्ययनमपदिश्यते, एवं| दसवेयालियरस उ पिंडत्यो वपिणओ समासेणं । एत्तो एकमां पुण अज्झयणं वन्नहस्सामि ॥ १॥ दस एताणि अज्झयणाणि दुमपुफियादीणि सभिक्खुपज्जवासाणाणि, तत्थ पढम अजायणं दुमपुफिया, तस्स चत्तारि | अणुओगदारा, तंजहा-उवकमो णिक्वेवो अणुगमो णयो, तत्थ उवकमो जहा आवस्सए छविहो समवतारितो तहेव | इहइंपि, णिक्खेवो ओहणिप्फण्णो तहेव परूवेऊन गाहाओ, 'अझयणस्साणयणं' गाहाओ पंच भाणियब्वाओ, नामणिप्फण्णो दुमपुफिया दोण्णि पदाणि, दुमं पुफिया दोण्णि पयाणि, दुमेति पदं, एत्थ गाहा 'णामदुमी ठवणदुमो दवदुमा ग्वत्तकाल-17 भावदुमे (॥३४॥ प. १७) णामठवणाओ गयाओ, जहा आवस्सगचुपणीए तहेब इहइंपि, दुम इति कः शब्दार्थः, 28 | अस्मिन् देशे विद्यते तदस्यास्त्यस्मि (पा. ५।२।९४) मिति मतुष्प्राप्ते युद्रुभ्यां मः (पा. ५।२।१०८) प्रत्ययो भवति, प्रातिप-13॥ |दिकार्थस्य रुत्वं विसर्जनीयः द्रुमः, दव्वदुमो दुचिहो-आगमतो णोआगमतो य, आगमओ जाणये अणुवउचो, णोआगमओ पुण तिविहो भवति-जाणगसरीरदव्यदुमो भवियसरीरदव्यदुमो जाणगभवियसरीवतिरितो दबदुमो इति, तत्थ जाणगसरीरदबदुमो X944e. दीप अनुक्रम - न अध्ययनं -१- 'द्रुमपुष्पिका' आरभ्यते .... 'द्रुम' शब्दस्य नाम-आदि निक्षेपा: [14]

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 387