Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [-], ------------------------- उद्देशक: [-], ----------------------- मूलं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: शानभू मिका प्रत सूत्राक श्रीजीवा- द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् , स चात्यन्तिकः प्रक्षयो दोषाणामईत एव, अत: प्रारभ्यतेऽर्जतचनानुयोगः, तत्राचारादिशात्राजीवाभिणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविधं प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य मलयगि-15 स्थाननाम्नो रागविषपरममत्ररूपं द्वेषानलसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुमहाप्रयनगम्यं निःश्रेयसावाप्त्यवन्ध्यरीयावृत्तिः शक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षराख्यातम्, अत एव मन्दमेधसामुपकारायाप्रभविष्णु,तस्य तेषा मनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीवाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् , कण्टकशाखामर्द नादिवत् , इत्याशकाऽपनोदाय प्रयोजनादिकमादाबुपन्यसनीयम् , उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं | दाचैव शास्त्रादौ, वाफ्यभिष्टार्थसिद्धये ॥१॥” इति, तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकै द्विविध-कर्तृगतं श्रोतृगतं च, तत्र द्रव्या स्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा चोक्तम्-'नेपा द्वादशाङ्गी कदाचिन्नासीत् न कदाचिन्न भवति । न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वावश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायो तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यलात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादकस्याहतः किं प्रयोजनमिति चेद् , उच्यते, न किञ्चित् , कृतकृत्यत्वाशगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य वीर्थकरनामफर्मविपाकोदयप्रभवत्वात् , उक्तं च-तं च कहं वेइजइ ?, अगिलाए धम्मदेसणाए उ" इति, ओतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परं नि:श्रेयसपर्द, विवक्षिताध्ययनसम्यगावगमतः १ तच कर्भ वैधते । अग्लान्या धर्मदेशनयैव ( नादिभिः) दीप अनुक्रम EASCARSA वृत्तिकार-रचिता जीवाजीवाभिगमस्य भूमिका ~5~

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 938