Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २ ॥ (30 दीप औपपान IPI पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयविसण्णिविठ्ठबहुले'ति पाठान्तरं, तत्रार्हचैत्यानां || नगयधिक जनानां वतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैर्वहुलेति विग्रहः, 'सुयागचित्तचेईयजयसण्णियिहबहुला' इति । च पाठान्तरम् , तन्त्र च सुयागा:-शोभनयज्ञाः चिनचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु यूपचयनानि यूतानि वा की-|| सू० डाविशेषाश्चितयः तेषां सन्निविष्टानि-निवेशास्सैर्वहुला या सा तथा, 'उक्कोडियगायगंठिभेयभडतकरखंडरक्खरहिया उत्कोटा-वरकोचा लश्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात्-मनुष्यशरीरावयवविशेषात् कठ्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका, 'उक्कोडियगाहगंठिभेय' इति च पाठान्तरं । व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौयं कुर्वन्तीत्येवंशीलाः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला या एभी रहिता या सा तथा, अनेन तन्त्रोपद्रयकारिणामभावमाह । 'खेमा' अशिवाभावात् । 'णिरुवहवा' निरुपद्रवा. II | अविद्यमानराजादिकृतोपद्रवेत्यर्थः । 'सुभिक्खा' सुष्छु-मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अन एव | पापण्डिनां गृहस्थानां च 'चीसत्थसुहावासा' विश्वस्ताना-निर्भयानामनुत्सुकानां वा सुख:-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा । 'अणेगकोडिकुडुम्बियाइण्णनिच्चुयसुहा' अनेकाः कोटयो द्रव्यसङ्घयानां स्वरूपपरिमाणे वा येषां ते &| अनेककोटयः तै :कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सङ्खला या सा तथा, सा चासौ निर्वृता च-सन्तुष्टजनयोगात्सन्तो पवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः । 'नडनगजल्लमल्लमुडियवेलम्बयकहगपवग[लासगआइक्खगलखमखतूणइलतुम्बवीणियअणेगतालायराणुचरिया' नटा:-नाटकानां नाटयितारो नर्तका ये नृत्यन्ति, अनुक्रम ॥ २ चंपानगर्या: वर्णनं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 244