Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: तिकम् प्रत सूत्रांक औषपा- IMIजणमणुस्सा हलसपसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा कुकुरसंडेअगामपउरा उकछुजवसालिकलिया| नगर्यधिक गोमहिसगवेलगप्पभूता आयारवंतचेइयजुषाविधिहसपिणविट्ठबहुला उक्कोडियगायगंठिभेयभडतकरखंड रक्खरहिया खेमा णिरुवदवा सुभिक्खा बीसत्थसुहावासा अणेगकोडिकुटुंबियाइण्णणिव्यसुहा ण॥१ ॥ अरणगजल्लंमल्लमुडियवेलंबयकहगपचगलासगआइक्खगलंखमंखतूणइल्लतुंचवीणियअणेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभपगासा इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावमोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूद्याः। तत्र योऽयं णंशब्दः स वाक्पालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो, यथा 'करेमि भंते ! इत्यादिषु, ततोऽयं वाक्यार्थों जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययो का प्रतिविशेषः ?, उच्यते, काल इति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः, समयस्तु सद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्धारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूलेन हेतुना चम्पा नाम नगरी 'होत्यत्ति' अभवद्, आसीदित्यर्थः । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वारकालस्य वर्णकान्धवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः । 'पमुइयजणजाणवया' प्रमुदिताः-हृष्टाः दीप अनुक्रम -2-59-4-5%8-2-964-55 चंपानगर्या: वर्णनं ~5~

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 244