Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ गम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत % A सुत्राक व्याख्या-oll व्याख्यातं समवायाख्यं चतुर्थमझम् , अथावसरायातस 'विवाहपन्नत्ति'त्तिसज्ञितस्य पश्चमाङ्गस्य समुन्नतजयकु- १ शतके ॥अरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपोताव्ययस्वरूपाल्य धैकोदारशब्दस लिविभक्तियुक्तस्य सदाअभयदेवी ख्यातख सलक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाजुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहनप्रमाणसूत्रया वृत्ति देहरूप चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनय द्वितयदन्तमुशलस्य निश्चयव्यवहारनयस-|| ॥ १ ॥ मुन्नतकुम्भद्वयख प्रस्तावनाषचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कॉलाद्यष्टप्रकारप्रवचनोपचार-द चारुपरिकरस्थ उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस यशापटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाशिवशीकृतस्य विविधतुतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुवलदलनाय श्रीमन्महावीरमहाराजेन |नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनावाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुण १ उत्तमस्य जयकुअरामिधस्य । २ पदाश्चरणाः पदानि सुविचन्तानि । ३ विचक्षणा विद्वांसश्च । १ शत्रुकृता दिव्याचाश्च । ५ चवादयः आगमनं च। ६ उभयत्र खरूपाविचलनं। ७ हस्तिपक्षे मेघवगम्भीरध्वनेः, अतिशयेन सालहारध्यनेः । ८ हस्तिपक्षे पुरुषचिहरचनया युक्तस्य अन्यत्र पुमादिप्रथमादिना । ९शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य । १० इस्तिपक्षेऽवयवाः सुवर्णाभरणैः । ११ प्रवराणि चरितानि । यत्र, पक्षे यस्य । १२ सूत्ररूपो देहो यस्स, पके सूत्रो कमाणबुको देश यस्य । १३ यानुयोगः १ चरणानुयोगः २ गणितानुयोगः । धर्मकथानुयोगः ४ । १४ काल: १ मरमरूपम् २ मईः ३ संबन्धः। उपकास ५ फिरेका संसर्गः शब्दः ८ एतेऽए । यद्वा 'काले | विणए बहुमाणे' इत्यादयोऽष्टी ज्ञानोपचाराः । १५ हेतयः-शस्त्राणि विविधहेतब एवं हेतयः पक्षे विविधतवो या हेतयः । kGES दीप अनुक्रम * * वृत्तिकारेण कृता जयकुंजर-हस्तिना सह अस्य 'विवाहपन्नत्ति' सूत्रस्य तुलना ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1967