Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक खेऽपि इस्वतया महतामेक अमिछतवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषां च जीवाभिगमादिविविधविव-16 | रणदवरकलेशानां संपट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिस्भि-10 कुलोत्परस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शाखप्रस्तावना । ___ अथ 'विआहपन्नत्ति'त्ति का शब्दार्थः १, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना-कथचिन्निखिल ज्ञेयच्यात्या मर्यादया वा-परस्परासंकीर्णलक्षणाभिधानरूपया ख्यानानि-भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रनितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्धूनामानमभि यस्याम् १, अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्या:-अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः ३, अथवा व्याख्याया:अर्थकधनस्य प्रज्ञायाश्च-तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:-प्राप्तिः आत्तिा-आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञापियाख्याप्रज्ञात्तिर्या४-५,व्याख्याप्रज्ञाद्वा-भगवतः सकाशादाप्तिरात्तिा गणधरस्य यस्याः सा तथा,६,अथवा विवाहा-विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां, विवाहा वा-विशिष्टसन्ताना विवाधा वा-प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः क्विाहा चासो विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थप्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विवाधप्रज्ञाप्तिर्विचाधप्रज्ञप्ति ७८-९-१०, इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते १ मतिमतां, पवे उच्चान। २ सबः । दीप अनुक्रम *5555453 %ARNAL-24NEMA T एतत् 'व्याख्याप्रज्ञप्ति' सूत्रस्य विविधा व्याख्या: ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1967