Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 22
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप ॐॐॐ5454545453 देवैर्भगवतो गौणं नाम कृतं, यदाह-"अर्यले भयभेरवाणं संतिखमे परिसहोवसांगाणं । देवेहिं (से नाम) कार्य (समणे |भगवं) महावीरेत्ति," 'आदिकरे त्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन | प्रणयतीत्येवंशील आदिकर, आदिकरत्वाचासौ किंविध इत्याह-'तित्यपरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्गस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे |ति, सह-आरमनैव सामनन्योपदेशत इत्यर्थी, सम्यग-यथावद् बुद्धो-योपादेयोपेक्षणीयवस्तुप्तवं विदित्सवानिति | सहसंबुद्धः । सहसंबुद्धवं कस्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-पुरिसोत्तमोत्ति, पुरुषाणां मध्ये तेम तेन | रूपादिनाऽतिशयेनोडतत्वादूर्धवर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास सिंहायुपमानत्रयेण समर्थयशाह-पुरि-ट ससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंह शौर्यमतिप्रकृटमम्युपगतमत: शौर्येस उपमानं कृतः, शौर्य तु भगक्तो चास्ये प्रत्यनीकदेवेन भोप्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिपहारमहतिप्रवर्द्धमानामरशरीरकुलताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक प्रधानपवलसहस्रपत्रं पुरुष एक वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात् , अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच स पुरुषवर| पुण्डरीकमिति, तथा-पुरिसवरगंधहत्यि'त्ति पुरुष एव वरगन्धहस्त्री पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि | १ अचलो भयभैरवयोः शान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृत (अमणो भगवान ) महावीर इति । अनुक्रम M unauranorm 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 21~

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1967