Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०५)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[8]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञप्तिः
॥ ३ ॥
बीजे यथाऽत्यन्तं प्रादुर्भवति नाडुरः । कर्म्मवीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ १ ॥” नमस्करणीयता चैषां भीम| भवगहन स्वमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । 'णमो सिद्धाणं' ति, सितं अभयदेवी- २ बद्धमष्टप्रकारं कम्र्मेन्धनं ध्यातं दग्धं जाज्वल्यमानशुक्लध्यानानसेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'पिधु गती' या वृत्तिः १ ८ इति वचनात् सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिषुरीमगच्छन्, अथवा 'विधु संराद्धी' इतिवचनात् सिद्ध्यन्ति स्म निष्ठि तार्था भवन्ति स्म, अथवा 'विधूञ् शास्त्रे माङ्गस्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चातु| भवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसान स्थितिकत्वात् प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहात्वात्, आह चमतं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसोधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सौऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणं ति, आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते-सेन्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तश्च - " सुत्तत्थविक लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्यमुको अस्थं वापर आयरिओ ॥ १ ॥ "त्ति, अथवा आचारो-ज्ञानाचारादिः पश्चधा आ-मर्यादया वा चारो - बिहार भाचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह -
१ सूत्राणियुक्तो गच्छथासम्बनभूतय । गगतप्तिविप्रमुक्तः सचर्षे वाचयत्याचार्थः ॥ ॥
Education T
27 11
'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या:
For Parts Only
~ 12 ~
१ शतके
पचपरमेष्ठिनतिः
॥३॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1967