Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
|| "पंचविहं आपार आवरमाणा सहा पपासता । मायारं दंसंता आयरिया तेण बुञ्चति ॥१॥" अथवा आ-पत् अपरि| पूर्णा इत्यर्थः, चारा-हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणनिपुणा पिनेयाः अतस्तेषु साधको || यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात्। 'णमो उवज्झायाणं'ति उप-समीपमागव्याधीयते 'इए अध्ययने' इतिवचनात् पठ्यते 'इण गतावितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक
स्मरणे' इति वचनाहा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-चारसंगो जिणक्खाओ, सज्झाओ कहिओ द बुहे । तं उवासंति जम्हा उवझाया तेण वुचंति ॥१॥" अथवा उपाधानमुपाधिः-संनिधिस्तेनोपाधिना उपाधी वा || आयो-लाभः श्रुतस्य येषामुपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो पेभ्यः अथवा उपाधिरेव-संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वायेषाम् अथवा आधीना-मनःपीडानामायो-लाभ आध्यायः अधियां वा-नत्रः कुरसार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगा
ना कुत्सार्थत्वादेव च दुनिं वाऽध्यायः उपहत आध्यायः अध्यायो चा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता ४ चैपां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । 'पमो सवसाह्वण मिति, साध
यन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह-- | १ पञ्चविधमाचारमाचरन्तस्तथा प्रकाशयन्तः।आचार वर्शन्तो यततेनाचार्या उच्यते ॥१॥२ जिनारूमाता बादशानी बुधैः खाध्यायः कथितस्तां यस्मादुपदिशन्ति तस्मादुवाध्याया उम्मन्से ॥१॥
दीप
KALASEXSEX
अनुक्रम
[१]
JAMEauraton Bull
Taurasurare.org
| 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या:
~ 13~

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1967