Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 15
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १ शतके % प्रत % सूत्रांक % (१) व्याख्या- "निवाणसाहए जोए, जम्हा साहेति साहुणो।समा य सबभूएसु, तम्हा ते भावसाहुणो॥१॥" साहायकं वा संयमकारिणां १ प्रज्ञप्तिः धारयन्तीति साधवः, निरुक्तरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- | पश्चपरमेअभयदेवी-धालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये- ष्ठिनतिः यावृत्तिःश कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्पमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुण॥४ ॥ वतामविशेषनमनीयताप्रतिपादनार्थम् , इदं धाईदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सास्तेि च ते साधवश्च सार्वस्य वा-अईतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-- कुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः। सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणाहेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-8 | निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं'ति कचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-“असहाए सहायत्तं करेंति मे संयमं करेंतस्स । एएण | कारणेणं णमामिऽहं सबसावर्ण ॥१॥" ति। ननु यद्ययं सङ्केपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तहणेऽन्येषाम-| १ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः । सर्वभूतेषु समाश्च तस्माचे भावसाधवः ॥ १॥ २ यतोऽसहायस्य मे संयम कुर्वतः |साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधूनमाम्यहम् ॥१॥ दीप 494 अनुक्रम [१] ॥ ४ ॥ 5 SAREairatnand Taurasurary.com | 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 14~

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1967