Book Title: Vijaychand Kevali Charitra
Author(s): Chandraprabh Mahattar
Publisher: Jain Dharm Prasarak Sabha
Catalog link: https://jainqq.org/explore/036501/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BUDDDDDDDDDDREVEDSLRSMSS GEOGHODC POAD atha अष्टप्रकारी पूजाउपर थाउ दृष्टांतयुक्त प्राकृत पद्यबंध श्री विजयचंद केवलीनु चरित्र. जैन पाठशाळ' DACCIAL AROGRE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #2 -------------------------------------------------------------------------- ________________ PASSOURASSIS श्रीचंप्रनमहत्तरविरचित श्रीविजयचंद केवली चरित्रम् । SARAS SUS4054064054064 मुनिराज श्रीहंसविजयजी महाराजनी प्रेरणाथी अने श्रीबुरानपुरना संघनी व्यसहायथी पावी प्रकट करनार श्रीजैनधर्मप्रसारक सन्ना जावनगर. वीरसंवत् 2432, विक्रमसंवत् 1962. मुंबई, निर्णयसागर presa. HTRA DIAC Gunratnasuri M.S. Jun Gun Aaradhak The Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना. ओचोच्चोओश्रा चरित्र प्राकृत अथवा मागधी नाषामां गाथा बंदमां रचेलुं छे. आजसुधीमा संस्कृत ग्रंथो केटलाक बहार शपमेला बे, परंतु मागधीमां प्राये कोश्पण ग्रंथ बहार पडेल न होवाथी या बहु रसीक तेमज उपदेशक, प्र्मात्मानी। नक्तिमां तत्पर करनार श्री विजयचंद केवलीनु चरित्र उपावीने बहार पामवानो अमे प्रयास करेलो ने. श्रा चरित्रमा श्री विजयचंद केवलीन चरित्र तो मात्र स्वरूपज . विस्तार मात्र अष्टप्रकारी पूजा उपरनां श्राप दृष्टांतोनो तेमज बेवटे कहेला सुरप्रियनां दृष्टांतनो . आठ कथा नीचे प्रमाणे - 1 गंधपूजा विष जयसुर राजानी कथा. 5 दीपपूजा विषे जिनमती ने धनश्रीनी कथा. 2 धूपपूजा विषे विनयंधरनी कथा. 6 नैवेद्य पूजा विषे हलीपुरुषनी कथा.. 3 श्रदतपूजा विषे कारयुगलनी कथा. 7 फलपूजा विषे पुर्णता स्त्री अने कीरयुगलनी कथा. 4 पुष्पपूजा विषे वणिकसुता लीलावतीनी कथा. जलपूजा विषे वीप्रसुतानी कथा. आ चरित्र श्री विजय वंश (ग) मां श्रयेला श्री अमृतदेवमूरिना शिष्य श्री चंद्रप्रभ महत्तरे संवत 1127 मां श्री देवावर नामना श्रेष्ठ नगरमा रचलुं बे. एकंदर 1063 गाथा बे. कोइ कोइ प्रतमां पांच दश गाथा उडीवत्ती पण जे तेनुं कारण श्रानी अंदर केटलीक देपक गाथा बे ते . | आ चरित्र मागधी जापानुं पण सारं शान आपे तेवू . श्रानुं शुछ गुजराती नाषांतर करावी सुधारीने अमे तैयार कयु के. पाववा पण मांड्यु जे. थोडा वखतमां बहार पमशे, जेथी गुजराती नाषा समजवावाला पण श्रा ग्रंथना रहस्यनो लाल लश् शकशे. KI आ मूल चरित्र श्री बुरानपुरना संघे मोकलेल अव्यनी सहायवमे मुनिराज श्री हंसविजयजी महाराज HERSONAKSHANKARE MIAC.GunratnasuriM.S. Jun Gun Aaradhak Page #4 -------------------------------------------------------------------------- ________________ अष्टप्र. मस्तान ॥ 1 ॥ BUKOBARAS 17.. नी खास प्रेरणावडे उपावी बहार पाडवामां आवेल ने. तेनी एकेक प्रत मुनिराजने, साध्वीने तथा पुस्तकलंडारना रदकोने नंडारमा मूकवा माटे जेट तरीके अर्पण करवामां आवनार . बीजा पण तेना खपी श्रावकलाईडने तेनो स्वरूप किंमतमां लाल मली शके एवी गोठवण करवामां श्रावी . आवा मागधी नाषामां गद्यपद्यमां रचायेला अनेक चरित्रो ने ग्रंथो शुद्ध अश्ने बहार पडे एवी अमारी अंत:करणनी श्वा बे, अने तेना प्राथमिक प्रयत्नरूप आ ग्रंथ बहार पाडवामां आव्यो ... | आ चरित्रग्रंथ खासकरीने चकचकीत आर्टपेपर उपर उपाववामां आवेल बे, तेथी तेमां खर्च वधारे श्रयेल जे. परंतु आवा उत्तम कार्यमां तेनी गणना करवामां श्रावती नथी.. M श्रा चरित्र शुद्ध करीने पाववा माटे त्रण चार प्रतोनी तथा शास्त्री उपरांत बीजा मुनिराजनी पण सहाय लेवामां आवी ने, अने बनी शकती जातमहेनत पण करीने, तेथी आशा ने के बहु स्वरूप अशुधिज मालम पडशे. / आ चरित्रनी जुदी जुदी प्रतमा घणा पागंतरो दृष्टिए पडवाथी तेमांना घणा पागंतरो तो दरेक पृष्ठ नीचे श्राप्या बे, ते उतां मागधी नाषा प्रचारमा उजी थै जवाथी अने तेमां दरेक शब्दना घणा विकल्पो थता होवाथी क्वचित् कोइ स्थानके जूल जणाय तो एकाएक अशुद्धतानो विचार न लाववो; एम उतां को स्थानके नूल रही gai hoya to tene mATe daragujara करी विघजाने श्रमने लखवानी कृपा करवी के तेनो योग्य प्रसंगे जपयोग थ शके. बेवटे या चरित्र पाववामां दृष्टिदोषथी अथवा मतिदोषथी जे कां जून श्रइ होय तेने माटे क्षमायाचना करीश्रा टुंक प्रस्तावना समाप्त करवामां आवे . पोष शक्ल-15 श्री जैनधर्मप्रसारक सजा. सं. 1962. / नावनगर. भा.श्री कैलाससाणर शादि शानमंदिर श्री महार जैन आगममा कला, कोया S A*%- . AASIG (BRAC.Gunratnasuri M.S. Jun Gun Aaradhak Page #5 -------------------------------------------------------------------------- ________________ 436HPREHURIPHARMAISHUDHURIABROSOSIAL OM नमः स्र्व्ज्ञ्याय्। अष्टप्रकारी पूजानपर आठ दृष्टांतयुक्त shriivijycNdkevliicritr| आर्या 4 सयलसुरासुरकिंनर विद्दाह्र्न्र्व्रिन्द्थुअच्ल्न्न्म्। जच्चसुवन्नशरीरं पणमह वीरं महावीरं ॥ 1 ॥ & कमलासने निसन्नं कमलमुहं kmlgnsmvnnN। जुवनजणजणियतोसं जिनवाणिं नमह ज्त्तीए॥ अनि पुरं रयणौरं जारहखेत्तस्स म्न्यार्ण्मि|त्ब् परिवस राया रिउमद्दण नाम विकायो॥3॥ ना से अणंगरई रश्व रूवेण पउमदलनयणा । विसए मुंजताणं ताणं पुत्तो समुप्पन्नो ॥ 4 ॥ नामेण विजयचंदो चंदोश्व स्य्ल्ज्ञ्न्म्न्नान्न्ण्दो। बहुदेसनासकुसलोनजाओ अस्थि से दोन्नि पढमा य मयणसुंदरिनामे उश्या य कमलसिरि नामा। ताणुप्पन्ना पुत्ता कुरुचंदो तहय ह्रिच्ण्दो॥ अह अमया कयाई विहरंतो तब आगो सूरि|त्स्स् परिवंदणचं वच्चश्रायासपरिवारो ॥ 7 ॥ सुणिऊण य परिकहियं संसारासारयं म्हाराज्। सपए उविजं पुत्तं गिण्ह दिकं गुरुसमीवे ॥ 7 ॥ है विजयचंदो य पछा पाले कुलकमागयं रूं। कुसुमपुरं वरनयरं deza to vieTucaMdassa // 1 sunni / 2 nAmA / 3 (hricNsy)|| OSIGUROSHIRISHISHIRAISHUSHUSHAHARA MHAc.Gunratnasuri M.S. Jun Gun Aaradhak Page #6 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 1 ॥ सुरपुरनयरं 'श्यस्स देश कुरुच्ण्द्नाम्धेय्स्स्|lesh सयं पवऊं केवलियो पायमूलंमि ॥ 10 ॥ विजयविहरश्मुणी महप्पा गीयबो गुरुजणेण annunnaayo|jggtvsosiyNgo गामागरमंमियं व्सुह्ण्॥ |वासारत्ते पत्ते' नीसेसं वजिऊण आहारं । पव्वयगुहाए निच्चं चि सो एगपाएण ॥ 12 ॥ ॥ सिसिरे सीयं गिम्हंमिश्रायवं सहश्दूसहं धीरो|uvsggshssevi गिरिव नहु च्ल्तान्नाओ॥18 एवं तवो विहाणं बारसवरिसाण सो चरेऊण । संपत्तो तुंगगिरि काणणवणमंमियं रम्मं ॥ 14 तब सिलायलवटे घणघाश्चउक्ककम्मदलणळ । आरुहश् सुहलाणं निच्चलचित्तो महासत्तो ॥ 15 ॥ तग्गरुयकाणविमियमणाहिं गुरुस्त्त्ज्ञ्निय्तोसाहिण्। वणदेवयाहिं मुक्कासीसे कुसुमंजलीं तस्स16 / काणानलेण धीरो महिऊणं ghaashkmmvnnghnnN| लोबालोअपयासं उप्पाम केवलं नाणं ॥ 17 ॥ उप्पन्ने वरनाणे सहसा देवेहिं बाश्यं गयणं । मुक्का य कुसुमवुही गंधोदयमीसिया सीसे॥17॥ 12 वऊंति उंही नचंति सुरगणा तुझाउण्। गाय किंनरिसबो गुणनियरं विजयचंदस्स ॥ 15 ॥ ॥ देवा शुणं ति तुझा गुरुमोहमहान जिणेऊणं । गहिया सिवसुहलली नाह तए जसैपमायव ॥ 08 * श्य सुरसंथुयचलणो संपत्तनरामराए prisaae|surkykNcnnpume uvavicho साहए धम्मं ॥ 1 ॥ "जीवो श्रणाइनिहणो चउगसंसारसायरे घोरे। जिनधम्मजाणरहिउ निवमपुकाई विसहंतो ॥ 1 ॥ चिंतामणिव फुलहो मणुयत्नवो सुक्य्क्ण्म्र्हियान्न्ण्। लकेविहुमणुयनवेलहो जिणदेसिधम्मो 1 पत्तो । 2 सधं । 3 jaya । R Ac. Gunratnasuri M.S. Jun Gun Aaradhak TE! Page #7 -------------------------------------------------------------------------- ________________ dhammassa दया मूलं दयाए मूलं विसुव्र्नान्न्ण्|नान्ने विहु संपत्ते सुपुलहो च्र्न्न्प्रिन्नामो॥ है तंमियखाश्यनावो खाश्यनामि केवलं नाणं । केवलनाणे पत्ते संपत्तं सासयं सोकं ॥ 25 ॥ श्य सोऊणं सब्वे केवलिमुहकमल निग्गयं वयणं । पमिवन्ना किवि दिलं अन्ने पुण सावगा जाया । सुरनरकिंनरदेवा सवेवि य केवलिं नमिऊणं । हरिसिय हियया सेवे संपत्ता निययगणेसु ॥ ॥ नयपि विजयचंदो deviNdnriNdvNdprimhi| vihara मही महप्पा बोहंती नवियकुमुयाई ॥ OM विहरंतो संपत्तो कमेण कुसुमप्पुरंमि nyrNmi|jb suyo सुपसिझोहरिचंदो पलिवो वसई e। है सुरनरकयपयपूर्व बहुसावयसाहुसंघपरिपूर्छ । गंतूण समोसरि नयरीए बाहिरुशाणे ॥ 30 ॥ & सुरनरवरपरिसाए सुरकयकणयासणंमि उव्विछो|सुर्स्ण्थुय्प्य्क्म्लो धम्म कहिचं स्माद्ध्त्तो। एत्थंतरंमि राया हरिचंदो न्य्र्बाहिरुलान्ने|सौउन्न् नियय जणयं समागयं tiaskypuuvN॥35, हरिसाऊरियहिय निय्पुर्न्र्नारिलउण्प्रिय्रि। राया वंदणहेचं समाग नियय जयस्स दखूण मुणिर्वरिंदंदूराउ~ करिवराजे uttrikhN|aannNdbaahjlnriyloynno namaz munnicNdN||3|| | मुणिवश्णा विहु रणो सीसे दाऊण निय्य्क्र्क्म्ल्म्। जणि नवनिद्दलणो होसुतुमंधम्मलाहेण 8 नीसेसेविय मुणिणो जत्तीए नमंसिऊण न्र्नाहो। उवविछो गुरुमूले धम्म सोसुण नवनी 36 | 1 पडिवन्नाय । 2 वलिया । 3 महीं । / बोहितो । 5 कुसुमपुरंमि । 6 लोय । 7 तायस्स । 7 मुणवरिंदं । / एनीसेसाविय्। CHAc Gunratnasuri M.S. Jun Gun Aaradhak Page #8 -------------------------------------------------------------------------- ________________ अष्टप्र. * पंचमहत्वयरूवो जै धम्मो वीचरेण से खिउण्। सावगधम्मोवि तहा पंचेव अणुव्वया ॥ 37 ॥ विजय1 तह जिणवरस्स पूआ सविसीसे सावगाण कायवा । संसारोवहिमहणी जणणी nivaannmggss॥ चंद. नमिऊण मुणिवरिंदजंपैसाहेह नाहे जिणाकविहन्नेथा जणिया किंव फलं तीए विहियाए । & श्यनणिएमुणिनाहोजंपश्नरनाहसुणसु जिन्न्पूला। कविहन्नेबानणियाजंचफलंतीएविहियाए । वरगंध 1 धूय 2 चुकरकएहिं 3 कुसुमेहिं 4 पवरदीवहिं 5 / नेविङ 6 फल 7 जैलेहिं न जिणपूया अध्हा होई॥41॥ अंगं गंधसुगंधं वन्नं रूवं सुहं ca sohgN। पावर परमपयंपिहु पुरिसो जिणगंधपूयाए ॥ 4 ॥ जह जयसूरनिवेणं जायासहिएण तश्य जम्ममि । संपत्तं निवाणं जिणिंदवरगंधपूयाए~ ॥ 3 ॥ " गंधपूजापरनी कथाना प्रारंजमा एक प्रतिमां - मी गाथा पजी नीचेनी उगाथा वधारे " .. पणमह तं नान्निसुयं सुरवसंकेतलोयणसहस्सं । कमकमखंव विराय नह सिधे जस्स पयजुयले ॥ 1 ॥ नमिय सुरासुरसुंदरिजालयलगलंतकुसुमकयपूयं । पणमह जयसिरिनिलयं सेसजिणाणं च पयकमलं ॥ 2 ॥ विहमियकम्मकलंक कयकेवलतेयतिहुयणुजोयं । सुरनरकुमुयाणंदं नमह सया वीरजिणइंदं ॥ 3 ॥ नमह सुरासुरमहिए सिधे नीसेसकम्ममलरहिए । निम्मलनाणससिके सिधिसुहसासयं पत्ते ॥ 4 ॥ जीउपसायसमीरणसमादयंगलश्मेहविंदं च । अन्नाणं जीवाणं तं नमह सरस्सई देविं ॥ 5 ॥ निसुण सुयणो तह. सुजाणोन गुन्न्दोस्ग्घ्न्न्क्य्चित्तो। सिरिविजयचंदचरियं परितुमिनिबंधणं भणिमो ॥ 6 ॥ 1 स्ण्सारोधि|2 नाण । 3 जलेदिय । जिणपूआणेगहाणिया । 5 सुयंधं । 6 सुयं । मिमि। पूया। OSHIHIRISHOISISTUSRAHASIS * * * ळाच्.Gunratnasuri M.S. Jun Gun Aaradhak Page #9 -------------------------------------------------------------------------- ________________ ||ग्ण्ध्पूजाविस्स्ये जयसुरनृपकथा प्रारंन ॥ वरवेयवनगिंदे' दाहिणसेढी गयपुरे राया। खेयरवई जयसूरो नजांवि अ सुहमई त्स्स्॥43॥ तीए सग्गार्ड चु उत्तमसुमिणेण सूज संतो । गब्नंमि समुप्पन्नो संमदिघी सुरो कोइ ॥ 4 ॥ किसिया kiiskisoyrisaahsujshtundohlokovi|shynnniyaadshennNpnnnsaasaami निसुणेसु र जाणामि जश् तए सह अधावयपव्वयाइ तिजेसु। वरगंधेहिं सयंचिय करेमि पूयं जिणंदाणं ॥ 46 ॥ है। श्य जणिए सहसच्चिय नरवश्णा व्र्विमान्न्मारूद्धा|सा सुकएणविनीया अहावयपव्वयं तिब्ण्॥ पम्पमुह संख काहल रवेण काऊण मजणं विहिणागंधेहिं कुण पूयं हरिसियहियया जिणिंदाणं - जा उत्तरश्नगाठ संपुन्नमणोरहा विसाल्छी। तावणगहण निकुंजे अग्घाय 'स्सहं गंधं ॥ 4 ॥ पुल विम्हियहियया व्र्कुसुम्स्माउल्ण्मिर्न्न्ण्मि। कस्सेसो ऽग्गंधो पुस्सहो सामिय मुणीणंपि । तेणविसा पमिनणिया किं न पिए एसें pichase pur|uniy जुयदंम्जुझं महामुणिं गुरुसिलाव्त्त्त्ते॥ | उहियथिरदेहं निम्मलसूरम्मिदिन्नदिहीयं । घोरं तवं तवंतं तियसाणवि तास स्ण्ज्ञ्न्य्॥5॥ है। सूरखरकिरणतावियतणुस्स mlmylseykinss। uchala सरीराजे एयस्स ये ऽस्सहो गंधो ॥ पत्नण सा मुणिधम्मो पन्नत्तो सोहणो जिर्णिदेहिं । फासुयजलेण न्हाणं जश् कुजा हुजाकोदोसो । PI एवं सा पत्नणंती नणिया दशएण नणसुमा एवं । संजमजलेण न्हाया निच्च सुई मुणिवरा डंति 1giride । 2 suhmm| 3 niguMje / 4 / 5 kannassa / 6 sa / 7 dicho aha / S c Gunratnasuri M.S. Jun Gun Aaradhak To Page #10 -------------------------------------------------------------------------- ________________ // 3 // अष्टप्र. तहविदुः परकालिज अंगं एयस्स फासुय्ज्लेन्न्|jennaavnneshgNdhoshy जणि ती निय दर्ज ॥ नाऊण निछयं नियपियाश्गहिऊणपोर्णिपुडेहिं । पचयनिशरणानिवतं फासुझं नीरं ॥ 5 ॥ है परकालिऊण नीरेण सहरिसं मुणिवरस्स tNdehN|anivimN दोहिं पिवि विलंपिउ~ सुरहि गंधेहिं । नमिऊण मुणिवरिंदं उन्नवितं वर विमान्न्मारुहिज्ण्|vcNtaajshtthN वदंति जहिछिए तिबे॥5॥ / मुणितणुगंधविबुझा मुत्तूणं कुसुमिय्ण्पिव्न्न्घ्न्न्ण्। निवझति साहुदेहे जुगवंपिहु महुयरा भ्वे॥8 कयमहुयरोवसग्गं घोरं अश् दूसहं सह धीरो|shraapuuriytaannaa न चलश्सो कंचणगिरिव ॥ 6 ॥ |8 पवंतरा वलियो तिबाणिनमंसिऊण so khyro। saMputto muNidese tA जणि निय्य्ज्ञ्गाए॥ सामिय एसपएसो दीसश्सोजब मुणिवरो दिछो|n हु दीस सो संपर जोऊतोवि पुणं श्च ॥ नणियाय तेण दए~ जब पएसंमि सो मुणी dicho|tb पएसेदीस दवदवोकीलगो एगो ॥ 6 ॥ जाव निहालंति पुणो समं गयणंगणा अव्य्रिख्|ता पिछति मुर्णिदं खजंतं नमरेहिं ॥ 6 ॥ उवयारो विहु एसो श्रवयारो मुणिवरस्स स्ण्जा|अचिण्तिऊन्न् खयरो निझाडे3 महुअरे सवे ॥ 8 श्तो उवसग्गंते घाश्चउक्कंमि तस्स खीन्न्ण्मि|uppnnN'hdlnnN केवलनाणं मुर्णिदस्स ॥ 6 ॥ चविहदेवनिकाया केवलिमहिमं कुणंति स्ण्तुझा|muNcNti कुसुमवासं ग्ण्धोद्य्मीसिअण्सीसे॥60 है 1 पनमिणि । निवडं । 3 विलिंपिठ । पदबेहिं । एश्रावंताइनहेणं । 6 sNptto। 7 kiN| dshyaa| e samma / 10 kasiNa / 11 nijhAmai / MORECORRECORRUPCOCONSORRC // 3 // AC.Gunratnasuri M.S. Jun Gun Aaradhak T Page #11 -------------------------------------------------------------------------- ________________ जयसूरोवि नरिंदो सहि न्जाइपाय्प्मिल्ग्गो। पत्नणखमसु मुणीसर जंरश्यं tujhe uccriyN॥ hai| * जंपश्मुणिवरिंदो नरवर मा वहसु निय मणे kheyN। जंजेण कयं कम्मंतं सो अणुहंव नियमेण ॥ अन्नं c॥जो पुणकुणश्छुगंबंमलमयले मुणिवरं निएक्न्न्|सोहोग्ण्ब्न्निजोज्वे नवे कम्मदोसेणं ] जेण नणिमलमश्लपंकमयला धूलीमश्लानतेनरामश्लाजेपावपंकमश्लातेमश्लाजीवलोगंमि सोऊण श्मं वयणं नवनीया नणश्सुहमई एवं । जयवं पावाश्मए तुम्हेवि सुगंबिया पुच्विं ॥ 73 खामश्पुणोपुणोवियंचलणेसुविलग्गिऊणमुणिवसहोतेणविसापरिजणियाजद्दे मा~ कुणसुमणखेयं 4 एवं खामंतीए एवं सवपि सोसिय कम्मं । नवरं तु एगजमे अणुहवियत्वं तु नियमेण ॥ 5 ॥ धम्म सोऊण पुणो पयकमलं पणमिऊण केव्लिन्नो। नियनयरं संपत्तो सो राया piyymaashi॥ संपुंन्नदोहला सा सुहमश्सुमणोहरंमि smyNmi|suhdaary पसूत्रा पुत्व दिसाचेव दिन्न्नाह्ण्॥7॥ कहाण नामधेयं रऊं दाऊण तस्स सो राया। पवजं पमिवन्नो गुरुमूले पिययमासहिजे ॥ 7 ॥ पवळं काऊणं सोहंमे सुरवरो समुप्पन्नो सुहमविय मरिऊणं देवी तस्सेव स्ण्जाया॥ e॥5 जुत्तुं सा सुरसुखं चविऊणं हविणारे न्य्रे|jiysttumhiivshnno जाया धूया विसालछी ॥ मयणावलिनामाए देहोववरण पत्तसोहाए । परिणय, तीए सयंवरो राश्णा विहिर्ज ॥ 7 ॥ 1 तुन । 2 कुणसु3 मश्लं । / गंजणि । 5 पुणविय । 6 प्द्दिज्ञ्निया। उ नदि तुम कुणसु मा खेयं । | कोसियं । एव । 10 संपन्न । 11 पुबदिसाएव । REAC.Gunratnasuri M.S. Jun Gun Aaradhak i Page #12 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 4 ॥ मिलियाय तब बहवे विजाहर किंनराय नरवश्णो । सो मुत्तुं वरियो सीहधर्म सिवेपुरावासी॥ गंधपू. सवंतेउरमऊ संजाया ववहा नरिंदस्स । नियजीवियान्नहिया सीया श्व रामदेवस्स ॥ 3 ॥ मन तं उवयारं तीए विडाहरेवि मुत्तूणं । एयाश् अहं वरि सयंवरे पायचारीवि ॥ ॥ एवं सह नरवश्णा विसयसुहं ती अन्नुह्व्ण्तीए। उन्नं तं कम्मं जं जणियं मुणिपुगंडाए 5 उबलियो ऽविसहो निवणदेहाउ ती तहें ग्ण्धो|jh थुलुत्ति नणंतो नास नयरीजणो सवो है तं दळूण नरिंदो ऽस्क्न्रानार्पीमिय्स्रीरो। दंसे सुविजाणं तेहिंपि विवजिया दूरं ॥ 7 ॥ घोरामवीश्मने तुंगमहालवणसंठिया वसइ । दूरयि सुहडेहिं रस्किडंती पयत्तणं ॥ 7 ॥ ciMtaz'skiyahiyayA धिरतुंमे जीवियस्स eyss|jennerisN सरीरं विणिम्मिय हय कयंतेण ॥ अहवावि पुवनवे पावं अश्दारुणं मए चिन्नं । तेणेरिसो विवाओ संजाउ~ मसदेहस्स ॥e॥ तासहियत्वं एयं किं बहुणा विल विएण एएन्न्|shy चिंतिऊण सुरं संधीरई अत्तणो हिययं ॥ 1 ॥ है एवं जा पद्धंके चिहश् गुरुकुरकनिप्परसरीरा । ता वरजुवर्णंगवके पिलश् सुगमिहुणगं एगं ॥e॥ नणि नियदश्याए susushgaashpddhmrynniie|साह्सु मनमहायस कहाणयं किण्पिर्म्न्नीय्|e3॥ * मयणावलीविचिंत संतुहा साहु jNpiyNmimiie|jsh sAhaztomasa viddkvinnookohosh| 1 sIha / 2 surpuraavaasii| 3 vijaahrvi| / togNdho| 5 dhirun| 6 vinimmiyaM / ahavAviya / / 4sA dhiir| e jaa|10 jvnn| socA Jun Gun Aaradhak. Tn R AC.Gunratnasuri M.S. Page #13 -------------------------------------------------------------------------- ________________ तेणविसा पझिजणिया-चरियं उय कप्पियं तुह कहेमोहनणिएसाजंपश्चरिएमह नाहसंतोसो है जह जयसूरोराया सुहमश्नामेण तस्स जह न्जा|jh अहावयगमणं मुणिणो जह ग्ण्ध्पूयाए॥ जह देवलोगगमणं चवणं मयणावलीए पजंतं । तं सुहमईए चरियं नीसेसं साहियं तेण ॥e॥5 18 मयणावलीवि इत्तो सोऊणं तस्स नासियं सव्वं । संचरई पुव्वजाइं निंदर अप्पाणयं त्त्तो॥ e॥5 चिंतश् मणं मि तो सा सवंचिय मन साहियं च्रिय्। एएण वरसुएणं हिं जं khshtNsunnimo॥ * जंपश्पुणोविसुयगी सा संपश् कहहु~ कत्थ प्रिव्स्। एसा सातुह पुर चिश्मयणावली नद्दे ॥ एयाये पुवनवे मूढाए जं पुगंबिऊ साहू । तेण उगंबियदेहा संजाया श्व जम्मंमि ॥ 11 ॥ - संपश्ज सत्तदिणे तिन्निवि संताज पवरगंधेहिं । पुजा जिणवरचंदं to muccshvsnnpukaa||1052 *मयणावलीवि एवं सोऊणं नियय सवमाहरणं । परिकवर सपरितुहा पुर तं कीरमिहुणस्स ॥ OM तत्तो तं सुयमिहुणं तीसे सहसा अदंसणी ह्यांविम्हियहियया चिंत कह कीरो मुणश्महचरिथ पुलिस्संनाणजुझं एवं सुअवश्यरं विसेसेण । ता पूएमि जिणिंदं गंधेहिं विसुझबुडीए ॥ 15 ॥ 18 एवं विचिंतिकणं पूयंतीए जिणं सुगंधेहिं । मंतेहिं पिसा श्व नहो देहाउं उग्गंधो ॥ 16 ॥ र दळूण तं पण गंधं देहाउ अत्तणो सवं । ANaMdabAhu~jalanariya लोयणा जत्ति स्ण्जाया॥10॥ / 1 एवं । सोऊणय । 3 सू। 4 नाह । 5 सबमुयाहरणं । 6 सुपरितुन । 7 एयं । चिंतेऊण । ए च । 10 बाह । 11 संबुद्धा । Clic Gunratnasuri M.S. Jun Gun Aaradhak TE! Page #14 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 5 ॥ वजाविश्रो नरिंदोमयणावलिपाससंठियनरेहिं । देवी वियलियगंधा संजाया देवपुन्नेहिं ॥ 17 ॥ गंधपू. अमयरसेण व सित्तो तं वयणं निसुणिऊण सो ताण । दाउं पजूय दाणं संपत्तो तीय पास्ण्मि॥10॥ तहसणतुणं नरवश्णा गयवरंमि आरूढा |आन्नीया नियगेहं सा नजा परम नेहेणं ॥ 11 ॥ 8 संतुझो जा राया नयरंमि महसवं कुणई र्ण्म्ण्|ता देवीइसमे जणि उडाणपालेणे ॥ 111 ॥ देव मणोरमनामे उजाणे अमयतेय munnivshnno। लोयालोयपयासं उप्पन्नं केवलं नाणं ॥ 11 ॥ इत्थंतरंमि राया जणि देवीह्रिसिय्म्न्नाए|सामिय् महूसवा एसो परमूसवोरंमो ॥ 113 ॥ है। तागंमत मुणिपासे समयं चिय सब नयरिलोएणाश्य नणिए~ संचलिश्रो संपत्तो मुन्निस्यास्ण्मि॥ केवलिणो पयकमलं नमिऊण सपरियणो वि न्र्नाहो|उव्विछो पयमूलं धम्म सो स्माद्ध्त्तो॥ पत्थावं लहिऊणं पुछो म्य्न्नाव्लीमुन्निनाहो। जयवंको सो suyago"jeNAraM बोहिया उहिया|||| नणिया सा केवलिणा नद्दे तुह एस पुव्न्व्न्त्ता। देवो तुझसयासे समागर्म कीररूवेण ॥ 11 ॥ |तित्थयरा मुणी सविसेसं तुझ संतियं चरियं । तुहपुकनासणत्थं साह सुय्मिहुन्न्रूवेन्ने॥ ॥ पुनश् पुणोवि तुझा नयवं so"zca sursmuuhNmi| ciz so devasuzro साहसु श्रेश्कोअगं मला नणिया जो तुह पुरोचिश्मणिरयण कुण्म्लाच्र्न्नो|सो एसोदेवसुश्रो नद्दे तुह पुत्व्न्न्व्न्त्ता॥ 1 tii3|2 पवर । 3 क्रावे|4 उजान्न्पालेहिण्। एअम्ह्स्वो। 6नयरलोएणं । जणि । मुन्निस्गास्ण्मि॥ ए य । 10 पयमले । 11 सूत । 12 तह कीररूवणं । 13 तुह । 14 अश्कोन्यं । ॥ 5 ॥ C AC.Gunratnasuri M.S. Jun Gun Aaradhak TE! Page #15 -------------------------------------------------------------------------- ________________ गंधपू. अष्टप्र. मयणावली वि अजा रयणीए नियय आसम ज्वारोनिच्चलसाणंमि चिया सा दिहो तेण कुम्रेन्न्॥ दिवविमाणारूढो क्ण्च्न्न्म्न्निमुम्सिय्स्रीरो|सो विजाहरकुमरो पयमंतो अत्तणो रिकिं 134 पनणश्कीस किसोयरि उग्गतवं कुणसि kahasu mama eyN| jazzcasi जोगसुहं ता निसुणिसु । नासियं मन ॥ 135 ॥ अहयं खेयरकुमरो मियंक नामुत्ति र्य्न्नुमालाएं। पाणिग्गहणनिमित्तं गचंतेणं तुम दिहा ॥ 136 ॥ थारुहसुक्रविमाणं रयणमालाए किंपिन हु कऊं । जसु उत्तमसुकं मए समं खयरनयरंमि ॥ एवं पत्नणंतस्स य अणेय चाडूणि ज्ण्प्मान्न्स्स्|n चल नियसत्ता सुनिच्चला मेरुचूल ॥ 13 ॥ जह जह मयणवियारे दंसश्सो पुव्ज्म्म्नेहेन्न्|th तह सा सुहकाणं श्रापूरेश्गुरुयसत्तेणें ॥ 13 ॥ ॥ जा सो मोह विमूढो अणुकूले kunnshtiishvsgge| ताजत्ति ती विमलं उप्पन्नं केवलं नाणं ॥ 14 ॥ देवेहिं कया महिमाखिविया कुसुमंजलीविसीसंमिआतासो विह्मियहिय पलोयए तीमुहकमलं होऊण तुमं खयरो मए समं निवसिऊण सुर्लोए|जाउण् पुणोविखयरो तहविहु नेह नउड्डेसि 142 तह्मा चयसु महायस एयं संसारकारणं mohN|houunn egacitto धंमंमि समुङमं कुणसु ॥ 14 ॥ श्य केवलिवयणा सरिऊणं पुत्वजम्मसंबंधं । संवेगसमावन्नो जप्पाम अत्तणो केसे ॥ 14 ॥ | 1 दिक्षा सा । 2 एवं । 3 निसुणसु । / र्य्न्न्मालाए। एमए । 6 न रयणमालाए किंपि महु कूं। 7 अत्थान्नेग्। मेरुचूलिब । ए आरुः|10 गरुय सत्तेणं । ॥ 6 ॥ Ac:Gunratnasuri M.S. Jun Gun Aaradhak. TE! Page #16 -------------------------------------------------------------------------- ________________ * sA गंतूणं पक्षण साहुतुमे सुयणु बोहिया अह्ये। तुह उवयारस्साहं पमिउवयारं नहुसमना है तेणवि सा पमिलणिया नदेहं अऊ स्त्त्म्दिन्ना|च्विऊन्न् खेयरसुयो होहामि नश्व संदेहो । पमिबोहेयवोऽहं पमिवन्नमिमी तस्स तं व्य्न्न्ण्|jh होहीमहनाणं बोहिस्सं muysumnnkhey॥153 | 2 zya जणिए सो देवो संपत्तो सहसुरेहिं niygnnN|saa vihu नियजत्तारं पनणश्महुरोहिं वयणेहिं 124।4॥ 4 जुत्तं सुरलोयसुहं मणुयत्ते विहु तुमे समं नाह । हिंमुयसु महायस करेमिकलयं तेन्न्॥12॥ विहिणो वसेण सुंदरि रयणं नियकरयलाउ पनऊं । पुणरवि करयलचमियं को मुअ वियरको पुरिसो ॥ 16 ॥ जाणामि तुझ हिययं तह विहुमा नाह कुणसु प्मिब्ण्ध्। संजोयाउ~ विगो जण कस्स नहोश् संसारे । गुरुनेहमोहमूढो पमिवयणं जाव देश् नहु राया|ता गुरुणो हरेणं पविऊईकत्ति सा दिकं ॥ 12 ॥ नमिऊण मुणिवरिंदं बाहजलापुन्नलोयणो राया। पणमश् सगग्गयगिरो पछा मयणावलिं अऊं ॥ सुणिकण पुणो धम्मं गुरुमूले उहित राया। संपत्ते नियनवणे सविसेसं कुण जिन्न्ध्म्म्॥13॥ मयणावली वि अजा विहरशजाहिं सह विहारेण । उग्गं तवो विहाणं कुवंती नावसुकीए ॥ देवो विय चविऊणं उप्पन्नो पवण खेयरसुयत्ति" / जोयणे गुणसंपुन्नो नामेण मियंक नामुत्ति॥13॥ हू~ 1 सुयण । 2 अहियं । 3 पडिवन्नं तस्स ती। 4 करयलपत्तं । 5 संजोगाउ । 6 पडिविज । 7 गुरुयणहै मूले samuchi raayaa। sNptto| e ya / 10 pvrkheyrsuy| 11 juvaNa / 1 Gunratnasuri M.S Jun Gun Aaradhak Page #17 -------------------------------------------------------------------------- ________________ OMSSAS पक्षणश्चलणविलग्गो जयवै सत्वं पयंपियं तुमे। पमिबोहि आहयं पमिउवयारो कर्म तुमे॥ श्य नणिऊणं खयरोसम्म पमिवजिऊण जिन्न्दिव्ण्। जग्गतवखवियकम्मो संपत्तो सासयं ठाणं । केवलिपजायं पालिकण पमिबोहिऊण जव्वजणं' / मयणावलीवि अजा संपत्ता सासयं सुकंर47 सुहमै गंधपूया कहाणयं संमत्तं ॥ पूजाष्टके प्रथममाख्यानकं गंधविषयं समाप्तं AUSMIRILISHIRISHISHASHIRISHISHICHASIS 1जवियजणं । . ... SSSSSSSS . RA.Gunratnasuri M.S. Jun Gun Aaradhak TEIS Page #18 -------------------------------------------------------------------------- ________________ I BIRISH // 7 // atha धूपपूजा कथानकम् । मयणा हिचंदणागरु कप्पूरसुगंधगंधधूवेहिं । पूयश् जो जिणचंदं पूजाश् सो सुरिंदेहि ॥ 1 ॥ जह विणयंधरकुमरो जिकिंदचंदाण धूय्न्त्तीएं|जा सुरनरपुङोसत्तमजम्मंमि सिको y॥2॥ पोयणपुरंमि नयरे राया परिवस प्स्रिय्प्यावो। नामेण वयरसीहो सीहो श्व रिजगदाणं ॥ 3 ॥ सवंतेउरम हिययहरा तस्सनारिया क्म्ला|बीयाय् अविमला विमलगुणा ज्य्प्माय्व्॥4॥ उन्हं पिताण पुत्ता कमलो विमलो य सुण्द्राव्य्वा। एगंमि दिणे जाया unnivihiNoniu~geNaM // 5 // विझियहियर्ज राया पुबर नेमित्तियं पयत्तेण । को मतपयसमुचिळ साहसु एयं गणेऊणं ॥ विमलाए उवयरिङ पत्नण नेमित्ति गणेऊणं । तुह कमलाए पुत्तो सवं रऊ पणासेही ॥ 7 ॥ (तुह हबा रङ कमलापुत्तो vinnaasihsh॥) पागंतरं । लकणगुणसंपन्नो nimmleNgunnrynnsiysriiro|eso विमलापुत्तो तुह रऊधुरंधरो होही ॥ 7 ॥ नेमित्तिय वयणाउ~ राया पन्छन्नकोहपऊलि । आणावई नियपुरिसे कमलं रन्नंमि बड्डेह ॥ ॥ ते रयणीए गंतुं कमला अंका रोयमाणाए । दसदिणजायं बालं गहिऊण विणिग्गया रन्ने ॥ 1 ॥ मुत्तूण रन्नमले समागया राश्णो निवेयंति । तब विमुक्को सामिय खणंपि नो जीवए jb॥19॥ 1 जिणिंदवर धूयदाण जत्तीए । 2 तस्स 3 सुन्निवि विहिणो । / विमल । 5 वयणेणं । 6 आणवै । 7 niyaya purise / niveiNti| HARSINGERANGANAGAR SHARIPOSASTOKROSS // 7 // Ac. Gunratnasuri M.S. Jun Gun Aaradhak Page #19 -------------------------------------------------------------------------- ________________ तं वयणं सोऊणं बाहजलापुमलोयणो राया। पछत्तावेण हर्ज जलंजलिं देश पुत्तस्स ॥ 15 ॥ सुयविरहे कमलाए तह रुन्नं पुस्क्निप्प्र्म्न्नाए|jh करुणाहय हियरुआवियो' नयरलोगोवि13] 7 दणं तं बालं जासूमो चंचुसंपुडे काउं । उप्पन्नो गयणयले दिछो ता अन्न सउणेण ॥ 14 ॥ 8 ॥ ते दुन्नवि नारेमा बुझा बालंमि जाव जुनंति । ता चंचुसंपुमा पाहो पमिउ~ कूमि ॥ 15 ॥ अश् तिह्ना नमिएणं गिरायवपीमिएण पुरिसेण । जलबुझेणं पुत्विं पमिएणं तंमि कूव्ण्मि॥ 16 ॥ उजोयंतो अयमं समंतौ निय्य्देह्क्ण्तीए। निवतो सो दिछो उकापुंजव्व पहिएण ॥ 27 ॥ जाव जले नहु बुड्डश्ता जुयदंडेण तेण गिहिऊण । वछबले निहित्तो पुत्तोश्व नियय ज्ञ्नेन्न्॥17॥ चिंतश्मणं मिपहिर्ज नहुपुकं श्च म मरणं पितं फुकं पुन पमि कह बालो श्वजीविहिई श्रहवा किमणेण अहं पंथिई" श्वजीवियवपिजीवाविजार पुरिसो पुवजियकम्मणा चेव्॥8 जावेवं परिचिंतश् हियय निहत्तेणें तेण बालेण । ता तहैं सुबंधु नामो संपत्तो स्म्ब्वाहुत्ति॥1॥ |बालो बुहाश्नमि कंवंमि विलग्गिऊण फिय्स्स्। रोयश् करुणसरेणं चालतो"'कसलाइं25 है। तंदण रुअंतं पहिउ~ भूर्क्स्लिय्स्रीरो। रोयश् विमुक्कधाहो बालं विऊण अंकमि ॥ 3 ॥ | 1 रोयाविन्|न्य्रिलोवि|3 उप्पल । 4 गयणयलं । 5 pdd। 6 पहिएण । 7 गहिऊण । मरणं मि॥ ए मुखं पुण बुह्न्द्दि। 10 जीविहिही 11 वि पनि । 12 जीविय्ब्ण्मि। 13 जाएवं 14निहित्तेन्न्|15 त्ब्। 16 सुध्न्न्। 17 स्ण्चाल्। 10 रुयंतं । c.Gunratnasuri M.S. Jun Gun Aaradhak Page #20 -------------------------------------------------------------------------- ________________ zramapra // on जाजलगहणनिमित्तं समागया स्ब्वाह्निय्पुरिसा|त्ण् निसुणंति रुयंतं कूवाउ समुहियं सदं ॥ 4 ॥ (ता निसुणंति य सदं । कुवमाध्यिं सत्वं ॥)paagNtrN तेगंतूण मसेसं सवं साहंति सबवाहस्स । सोविय सह पुरिसेहिं समागौ~ अयमदेसंमि ॥ 25 ॥ तं दारएण सहियं पहियं सवायरेण सबाहो । कढवई मश्कुसलो vihiyapau~geNa जं तेण ॥ 26 ॥ पजण पहष्मणसो सम्बाहं पण मिऊण सो पुरिसो|जीय्ण् दितेणं दारयस्स~ महजीवियं दिन्न्॥7॥ सत्थाहेण विजणियं कोसि तुमं दारगोवि को एस्|जेन्नेसो पमिबंधो अहिययरो दारगेतुन 0 है पहिएण जणियं । दारिदपुकतविउ चलि देसंतरंमि जाविछ्। बाढं तहान मिर्जापमिळ ता कूवमर्श मि ॥ she॥ गयणयला एसो दिछो कूवोवरिंमि निव्झ्तो। गहिर्ज करुणाश्मए जा एयंमि प्मिब्ण्धो॥30॥ असमलोऽहं एयं पालेलं वित्तवङिआ ज्मा। गिह्नसु एयं सुपुरिस दिन्नो तुह दारगो एसो ॥ 31 ॥ 18 *सबाहेणवि गहिजे हवा तस्सहरिसियमणेणें । दिन्नं च तहा दाणं जह जाउ~ धणवई पहिउ~ 32 है। विणयंधरुत्तिनामंकाऊण समप्पिन पिययमाए । साविय गरुयसिणेहा पालश्तं पुत्तनेहेण ॥ 33 ॥ & विणयंधरं गहे अणवरयपयाणएहिं संचलिउ~ / संपत्तो नियनयरे सबाहो कंचणपुरंमि ॥ 3 ॥ 1 असेसं । 2 साहिति । 3 निय । 4 अगडदेसंमि । 5 kddh'aave। 6 दिंतेणय । 7 दारगस्स । 0य । ए तम्हा गिन्हसु एयं । 10 सवाएणवि । 11 मणेणं । 12 guruysinnehaa| // G IA. Gunratnasuri M.S. - Jun Gun AaradhakTIA Page #21 -------------------------------------------------------------------------- ________________ दीस पुत्तसरिलो विणयंधरोजशवि' स्ब्वाहेन्न्|th विहु जणेण वुच्च kammagarosabavAhassa35/8/ | अहिययरं पूमिज विणयंधरो तेण लोय्व्य्न्नेन्न्|अह्वा परघरवासी मिळाश् को न जिय्लोए॥ अह अन्नया कयाई कीलंतो जिणहरंमि sNptto। निसुण साहुसयासे धंमं जिणधूयपूयाए ॥ 37 ॥ मयणाहि' चंदणागुरु कप्पूर सुयंधे धूवपुप्फेहिं । पुजाश्जो जिणचंदं पूजाश्सो सुरिंदेहिं ॥ 30 ॥ श्य निसुणिऊण वयणं विणयंधरो नियमणं मिचिण्ते|ते धन्ना जे निच्चं पूयंति जिणं सुधूवेन्न्ण्॥3॥ (ते धन्ना जे धूवेहिं । पूयंति जिणं सुगंधेहिं ॥ )पागंतरं अहयं पुण असमबो एगंपि दिणं जिणस्स पूयाए|त्म्हा धिरत्थु जमो मह एसो धम्मरहियस्सा ॥ 8 एवं परिचिंतितो समाग जाव अत्तणो गेहे। ता गंधिएण धूवो समप्पि सबवाहस्स ॥ 3 ॥ ॥ तेणवि पुझियनिबकोसमप्पि परियणस्स सोस्बो। विणयधरेणवि लको संतुझो अत्तणो हिये॥ नियपरियणेण दवो सो धूवो चंमिया देवाणं । विणयंधरेण नी संसासमयंमि जिन्न्न्व्न्ने॥43॥ पकालियकरचरणो बंधेलं नासियं च वजेण । महिऊर्ण समाद्वृत्तो तं जिणपुर पवरधूयं ॥ 4 ॥ विवरै धूवगंधो सवत्तो महियलंमि गयणंमि । धूयकमुठ्यहलो कुण पन्नं च सो धीरो॥45।||| जाव न पऊलश्श्मो मसंतो क्म्बुण्य्हिय्धूछ्। ताहं जीयंतेविहु वच्चामिन निययगणा ॥ 46 ॥ ॥ 1 ज्य्वि|2 क्म्म्क्रो|3 मयनाहि । / चंदणागरु । ए सुगंध । 6 गंधधूवेहिं । 7 सुणिकणं । 7 priciNtNto। |e dahiUNa / 10 kmly| 11 kddaaen|i 12 jiivNto| 13 niygehNpi| Ac.Gunratnasuri M.S. Jun Gun Aaradhak Page #22 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ ॥ श्तो गंधविबुझा गयणयले' जण ज्रिक्न्नीज्व्ण्|सामिय् एस जुवाणो जिणपुर मह वरधूयं 6 ताखण धरसु विमाणं जावेसो बहलपरिमलं धूयं । महिलं जिणस्स पुर संचबई निययगणा महिला सहावजणियंतीसे सो जाणिकण कुग्गाह्ण्। विसहररूवं काउं समागर्म तस्स पास्ण्मि॥e। जीसणरूवं काउं एयं चालेमि निययगणार्छ । जेणेसा महमहिला गमणारंने मई कुन्न्॥5॥ दहुं नहो लोर्ज, तंजक विणिम्मियं उर्ग्रूव्ण्। मुत्तूणं विणयधरं, सप्पो सप्पुत्ति कुन्न्मान्नो॥51॥ * चिंतश्रुको जरको, नहोसबोवि म्त्स्ण्काए। एसो सेवुव चिन, नहु चलि निययगणा ॥ 5 ॥ 4ता तह करेमि संपश्, जह एसो जीवियपि उड्डे । श्यचिंतिकणं जको, विसहररूवेण वेढे ॥ 53 ॥ [3 मोडे अहिया, अंगं अंगेण तस्स पीद्दे। तहविहु नियगणा न चालिङ तेण जकेण ॥ ॥ इत्तो" सो संतुझो, जस्को होऊण tassa pnycko। पजण तुह सत्तेणं viNijiu~demijaMjaNasi55|| संपुन्न पैनेणं नणियं विणयंधरेण नमिऊण । संपन्नं मह सवं जं पत्तं दसणं तुझ" ॥ 56 ॥ अहिययरंतुझेणं नणियं मा लणसु एरिसं वयणं । जमा न होइ सुपुरिस देवाणं दंसणं विहलं 57 2 श्य naNiU~NaM वयणं हरि सिय हियएण तेण ज्केन्न्। विणयंधरस्स दिन्नं विसहरविसनासणं रयणं । अन्नं च किंपि पत्नणसु नणिए नणियं च तेण न्मिल्न्न्। पहणसुकंमगरतं मन कुलं पायमं कुणसु 4 gynney। dh|3 tA khalasu वरविमाणं । / बहु । 5 दहिऊणं जिणपुर । 6 स्ण्व्दि। jmaanno। jrkorune| haaeruusiuunn|10vilsir 11 etto|12pynnenny / 13 saMpatta / 14 tuhma / 15 napiUNaya 16 hrsiy|17kmmkrtN // // W Ac.Gurnratnasuri M.S. Jun Gun Aaradhak TIL Page #23 -------------------------------------------------------------------------- ________________ एवंति पजणिकणं सहसाजरको अदंसणी दूर्छ |vinnyNdhro vihu जिणं नमिळणं लणश्नत्तीए 60 / सामिश्र अंनाणंधो,तुह गुणपंथंमि गंतुं न स्म्बो'|त्ण् हौ मन पुन्नं, जं जिण तुह धूयदाणेणं 61 / श्य थुणिऊण जिणंदं पुणो पुणो पण मिऊण नावेण । अप्पाणंसुकय मन्नतो आगलं गेहं 6 अह तंमि चेव नयरे, रयणरहो नाम नरवई व्स्|न्जाविध् कणयाना, नाणुमई कंनगा तस्स 63 5 सा बहुसुयाणमुवरि ,संजाया वसहा nrvshss। विहिणो वसेण मक्का, सा सुत्ता जग्गजुअगेण 64 श्य धाहधाहधावह, रायसुझा विसहरेण म्क्क्त्ति"|shy कोलाहलसद्दो रंनो जुवणं मि उन्नलिउ~65 र किंकिंति उबवंतो" नयणंसुजलेण धोश्य क्वोलो|sh परियणेण राया समाग कंनगा जवणं । OM तो सुकं कळंपिवनिच्चिकं पिलिकण तं" कन्नं । राया निमीलियलो धसत्ति धरणीयले पनि 67 तं खयखारसमाणं naravaz'kaM वियाणि लौ । अंतेउरेण सहिउ~ धाहाव उच्चकंठेण ॥ 6 ॥ चंदणजलसित्तंगो चेयन्नं पाविऊण नरनाहो । वाहरश्सबकुसले विसहरविसनासणे विजे ॥ 65 ॥ विजेहिंवि परिहरिथा निच्चिछा जाणिऊण सा क्ण्ना|नीया महामसाणे वजिरबहुतूरनिग्घोसा70 | चंदणकहिंचियं रश्कणं जाव त्प्रिक्त्ता। जलणोअ क पासे ता जं जायं तयं सुन्न्ह्॥7॥ अह सोवियें विणयधरो गामं गंतूण जा निय्त्ते। ता पिछा पेश्रवणे रोअंतं नरवईलोअं ॥ 2 ॥ 1 असमन्छो । 2 धूयडहणेण । 3 जिणिंदं । / सकय । 5 सगिहं । 6 व्रि। 7 द्द्सिया। पासुत्ता। ए अरि 10 डक्कुति । 11 य जपंतो । 15 नयणंसुयसलिलधोवियकवोलो । 13 तं सुक्ककगंपिव । 15 niy। 15saghiya / *1 Gunratnasuri M.S. Jun Gun Aaradhak Page #24 -------------------------------------------------------------------------- ________________ // 1 // aSTapra. to pucho kovi naro ki eso रूयश् नरवश्लौ~ / तेणवि सवो सिहो वुत्तंतो रायकंनाए ॥ 3 ॥ धूपपू. OM जय एवं ता साहसु एअं गंतूण निय्य्सामिस्स्|jh एसो कोवि नरो कंनाए जीविरं दे ॥ 4 ॥ तेणवि गंतुं सिहं जह एसो देव एरिसं ज्ञ्न्। अहिदहाए जीयं देमि अहं राय्क्ण्नाए॥5॥ विणयंधरेण लणियं पजणी करोमि रायवरकन्नं । चलणेसु निविमिळणं अह भणियं रायपुरिसेहिं ॥ 7 ॥ कुणसु पसायं सुपुरिस गम्मन ता नरवरस्स पासंमि । एवंति जंपिऊणं पत्ता ते रायपासंमि ॥ 15 ॥ काऊणं च पणाम नणियं विणयंधरेण कुमरेण । मुंच विसायं नरवर फ्लणिं च करेमि तुद धूयं ॥ 76 ॥ तं निसुणिऊणवयणं हरि सियहियएण राणा नणियातुह कंनाए सहियंरजा देमि सविसेसं76॥ अन्नंचिय जंजणसितं सवं देमि तुम्हे सविसेसं । किं जंपिकणे बहुणा जीयंपिहु तुह पयामि विणयधरेण विने मिजं नणियं mA deva erisNnnnsu| sike karja mi तुमंजंजुत्तं तं कुन्निजासु|||| दसिङाउ देवसुधा नणिए सा कढिकण चियगा । विणयंधरस्स पुर उविया बहुलोयपञ्चकं हू~ अकयकुसुमसमिके कयगोमयमंमले ग्वेजण |jkN काऊण मणे सित्ता सा रयणनीरेण ॥ रयणजलसित्तगत्ता चेयणं पाविऊण सा क्ण्ना। अवलोश्यं पयत्ता तं पासपरियिं लोयं ॥ 7 ॥ तं सच्चि नाउं अंके काऊण अत्तणो धूअं । आणंदसमुहियनयणवारिधाराहिं धोवेई ॥ 2 ॥ ॥ 1 ॥ पुनश्स गग्गय गिरों वछे किं बाहए तुह स्रीरे। ताय न बाहश किंचिवि चियगा किं दीसए~ एसा॥8॥ - 1 सर्छ । 2 पत्नणसि । 3 tush। 4 जंपिएण । 5 विणयंधरेण । 6 चेयन्नं । 7 अवलोखं । siNce। e ggirgiro| 10 dissae / RIAc-Gunratnasuri M.S. Jun Gun Aaradhak Page #25 -------------------------------------------------------------------------- ________________ किं एवं पेश्रवणं जंपाणं सङियं च किं एयं । किं एसोरुयश्जणो सरिक मल पासंमि' & बाहजबुलियनयणो राया तं नणश्पुत्ति सप्पेण |द्छातुम्ण् निचिता विवङिया सत्वविकेंहिं ॥ 7 ॥ गयजीवत्ति मसाणे जंपाणे गविऊण eyNmi|aanniiyaa तं वछे चियगाविये विरश्या एसा ॥ 6 ॥ दिन्ना य तुन पाणा निकारणवछलेण एएन्न्। जइएवं ताय मए एयस्स समप्पिया पाणा ॥ 7 ॥ साहुत्ति जंपिऊणं गयखंधे गविकण nrvshnnaa। विनयंधरेण समंचिय नियगेहे श्राणिया धूश्रा ॥ OM काराविऊण राया धूवा पुण जम्मऊसवं न्य्रे। पुल नियमंतिजणं विणयंधर मूल स्ण्सुद्धीं॥ s नणियं मंतिजणेणं कंमगरो एस सबवाहस्स । एयस्स मूलसुद्धी जाणे subaMdhusa~bAho // e|| सोविय पुछो पत्नणएयस्स न देव जाणिमो सुद्दिण्। कूवाश्य वुत्तंतो सबोविय साहि तस्स ॥ 1 ॥ वजाहय चिंतश्तं वयणं निसुणिकण न्र्नाहो। जस्स कुलंपिन निऊ नियधूयं देमि कि तस्स है पमिव जिऊण कंनं नदेमि ताहोमि अलियवाश्य । श्य एवं जाव मिणं दोलावश्तस्सनरवश्णो । 4ता जरको परपत्ते गळणं नणराय जह एसो। पोयणपुरंमि पुत्तो नरवश्णो वयरसीहस्से ॥ 5 ॥ ॥ कमला गप्नजप्पन्नो" जह एसो बड्डि" yrNnNmi। नारंपरिकगहिउ पमि जह~ कूवमसंमि एवं ॥ 1 पासंति । चियगावि । 3 एयं । 4 जंमऊसर्व । 5 क्म्म्क्रो। 6 जाण जि। 7 सुध्न्न्। कुवाई॥ ए वजाहब । 10 कह । 11 अलियवानत्ति । 12 varapatte । 13 vijysiihss| 14 gatappanno / 15 Dina / / | 16 lAruma / 17 tA pamila / . C.Gunratnasuri M.S. Jun Gun Aaradhak Tre Page #26 -------------------------------------------------------------------------- ________________ // 11 // अष्टप्र. पुवपमिएण पत्तो' समप्पि जह य सबवाहस्स । तं सवं साहेलं जको अईसणीहूर्ख ॥ 6 ॥ सोऊण जरकवयणं हरि सियहिय नणई न्र्नाहो|jh एस नाणे मह क्म्लानिन्निपुत्त्त्ति॥ आणं दियहियएणं दिन्ना विणयंधरस्स सा क्ण्ना। तेणविसा नाणुमईपरिणीया वर विजूईए ॥e 8 पत्तं च महारऊं जाया वंसस्स पायमा सुझी । पहयं कंमगरत्तं जिणंदापनावेण ॥ एए ॥ (पहयं कम्मकरतं जिणिंदधूयप्पदाणेण ) पागंतरं । गुरुअमरिसं वहतो पिजणो उवरिं महंतसिन्नेणं |sNcliu viNayadharo saMpatto poynnpurNmi||10|| वामं अंगं वामं च लोयणं वामगंच सीसकं । कमलाए जणणीए विफुरियं तंमि sNmyNmi॥10॥ amuNiyasuyavuttaMto smtthrovrsiihnrnaaho|sNnjhbjhkvn विणिग्ग अनिमुहो तस्स 102॥ संजायं ताण रणं gyghmsNghttttcuuriynmohN| जमसंघटकरहिय कुंतग्ग विजिन्न गयनिवहं ॥ 13 ॥ जावें जणएण मुक्का सरावली नियसुअस्स नीसंका । सादश्व सलोहा पमिया बछबले तस्स ॥ 10 ॥ तेणवि सासंकेणं जा मुक्का बाणवई पिउन्नो|सौ धयौत्ते बित्तुं माणुवं विन्निग्ग्यातुरिय्॥10॥ जणविहु parikuko"jAva सरं कुणई niyykodNdd|taajkennNdhri थंने चित्त्लिहिउव्॥16॥ (ता जकेणं धरि थनिन चित्तलिहियत्व ) पागंतरं . 1 पुत्तो। इनणे । 3 न्गिन्नियापुत्तो॥ महन्न । 5 संपुत्तो । 6 वामयं व । 7 विप्फुरियं । दियहमि । ए संघाय । 10 जा। 11 निस्संका । 15 बाणपघई । 13 साविय । 15 माणब । 15 parikuvi । 16 muyaa| // 19 // B AC.Gunratnasuri M.S. Jun Gun Aaradhak TL Page #27 -------------------------------------------------------------------------- ________________ दिश्चंदणपंको अप्निंतरतावताविए देहे। नरवश्णो निच्चेहिं विणयधरो नण ते हसि 17 मुत्तं चंदणपंकं असुईपकेण सामिणो देहं । आलिंपह लो निच्चा जेणेस पणासएं तावो ॥ 17 ॥ नणि जण तर्जुमा पत्नणसु वन्छ एरिसं वयणाजश्शवितुमं परिचत्तो तह विढु तुर्ह एस जणउत्ति नरनाहो विहु नणि परिजवजणियं विमुंच स्ण्ताव्ण्। सो एस तुमपुत्तो जो चत्तोरन्नमसंमि 110॥ ॥ सोऊण जरकवयणं अमएणवं सिंचि न्र्व्रिण्दो। पुत्तोवि तस्स पर्ण खामनिय unnayaM"savaM111/8 आलिंगिऊण पिजणा सीसे परिचुंबिन सिणेहेणानणि अखमसुपुत्तय jaMtusa'ciyiM विहियं । मुचंती थणबीरंदूरा धाविकण निय्ज्ञ्न्न्नी। श्रालिंगिऊण चुंब सूयं गोविश्व नियवछं ॥ 113 ॥ / धन्ना सा जीये तुमं अंगे गऊण पाश्यं खीरं । श्य पनणंती कमला निंद तं अत्तणो जंमं 114 काराविळण राया नियपुत्तसमागमुछवं नयरे । पुत्तस्स निययर दाऊणं अह स्माद्ध्त्तो॥115] नणि य पुत्त गिन्हसु महरऊ जणवयंमि वकार्य अहयं पुण पवङ pmivngissNjinnmyNmi|| vijitti इमं रह जस्स कए नियसुवि तं वर्छ । बालोविठु परिचत्तो नेऊणं र्न्न्म्स्ण्मि॥117/8 ॥जह वेरग्गनिमित्तं jAu~haM तुझ रूचाय्ण्मि"| तह मावि ताय तुमं जायो vergghejtti॥11||8 | 1dina / 2 apriNtriN| 3 naNie to jaNa vinnydhro| iti च्तुर्थ्पाद्ः। 4 मुत्तं । प्न्नासी। 6 तो। लातु मुंच । अमिएणव । ए नरनाहो । 10 पुर्|11 मुक्कियं । 12 थणखीरं । 13 जीइ। 14 विनिय्रू। 15 विरकायं । / 16 पुत्त । 17 रऊकमि । G G unratnasuri M.S. Jun Gun Aaradhak Page #28 -------------------------------------------------------------------------- ________________ अष्टप्र.ता गिन्हिस्सं' दिकं रऊपुण देह विम्ल्कुम्र्स्स्|shy निवि मुणे रो संगवि विमलो ॥ धूपपू. ॥ 1 ॥ | विनयंधरोविरजं निश्रयं दाऊण स्ब्वाह्स्स्। पिउणांसह पवन पासे मुणि विजयसूरिस्स 120 / उग्गं तवो विहाणं काऊणं संजमंमि उकुत्ता। मरिऊण समुप्पन्ना माहिंदे सुरवरा दोवि॥12॥ जुत्तूण तब सुरकै उन्नवि चविऊण श्राजय khyNmi। जण जार्ज राया खेमपुरे पुन्न्च्ण्पुत्ति|||| * पुत्तोवि तंमि नयरे खेमंकरनामधेय सिहिस्स्। पुत्तो विणयमईए गप्ने जनाए जाउत्ति ॥ 13 ॥ जमावि विसुको निच्चं चिय निम्मलाउ अण्गार्द्द्। उन्बलै धूयगंधो धूवंतो परियणं सयलें ॥ 12 ॥ वाहरश् जेण लो सिहीपुत्तुत्ति धूयगंधुत्त । तेणंचिय से जायं" नामं से धूयसारुति ॥ 125 ॥ लोगो धूवियवबो सुअंधदेहेणे धूयसारस्स । वच्च नरिंदनवणं पुनश् तं विह्मि राया ॥ 16 ॥ ॥साहेह कब लको देवाणवि वबहो श्मो धूवो । जेण सुअंधो" गंधो संजा तुह्म वसु ॥ 12 ॥ पत्नण लोगों" सामिय धूवेण न धूवियाई व्नाई। धूवावियं पयत्ता देहेणं धूयसारस्स ॥ 12 ॥ (संसग्गा एसो संजा धूयसारस्स) पागंतरं संजायमछरेणं रन्ना सदाविऊण सो पुछो । केणयधूवेण गंधो देहा तुह समुबलि ॥ 12 ॥ गाथा 125 मी पनी नीचेनी गाथा बीजी प्रतिमा डे सोऊणं इमं वयणं नरवशमहिला निय्व्हाई॥धूआवित्र्ण् पयत्ता देहेणं धूयसारस्स ॥ 1 गिन्हेसु । 2 निचय । 3 पिउन्नो। जोए। सुन्नि। 6 पुन्न्च्ण्दोत्ति। जाउय । तस्स निम्म्ल्ण्गा। ए सबं । 10 सिकी पुत्तोय धूयगंधेण इति द्वितीय्पाद्ः। 11 स्ण्जाय्ण्। 12 धूयसारोय । 13 सुगंधदेहेण । ॥14 सुगंधो । 15 लो । 16 धूवेणकेण । ROSARIO ॥ 1 // LISSASSES c.Gunratnasuri M.S. Jun Gun Aaradhak TE! Page #29 -------------------------------------------------------------------------- ________________ गंधसारेण जणीयं नहु एसो सामि धूयगंधुत्ति । महदेहाज समुडो एसो साहाविउ~ गंधो ॥ 13 ॥ असुविलित्तं काळं एयं गवेह नयरमसंमि । श्य रुठेणं रन्ना हा अत्तणो पुरिसा ॥ 131 ॥ ॥6॥ 1 एयस्स धूयगंधो देहा जेण नास असेसो। श्य जणिए नरवश्णा सपिअणुहियं तेहिण्॥13॥ अह सोजको तह जरिकणी लकूण माणुसं जंमंजिणवर धम्मेण तनप्पन्ना सुरवरा दोवि133 तो ते दोवि सुरा वच्चंता केवलिस्स पास्ण्मि। पिछति धूयसारं बहुअसुईकद्दमालित्तं ॥ 13 ॥ पुवसिणेहामुन्निवि अवहीनाणेण तं वियाणेळी मुच्चंतिसुरहिसलिलं त्स्सुव्रिण्कुसुम्वुचि॥135 अहिययरं च सुयंधी गंधो देहाउं तस्स उच्लि। सबजणाणंदकरो वासंतो दस दिसाजोय्॥136॥ 18 तं नाऊणं राया जी खामेश्पायपमिलग्गोपनणश्खमसु महायस उच्चरिअंतुझ जंजणिय 137 | तेणविजणि नरवर थोवोविहु नविश्व तुह्दोसो|स्बोपुव्क्य्ण् चियाणुहवश्सुहासुहं कम्मर30 % राया विह्मियहिय असरिसचरिएण धूय्सार्स्स्|ciNtshgNtuunn अहं पुनिस्सं केवली ऐयं ॥13न्ना र सह परिययेण राया बंधवसहि य धूयसारोविगंतुं केवलिपासे उवविको पणमि हिकार40 धमं सोऊण तेन पुल नमिऊण केवलिं राया। जयवं किं पुवनवे समङियं धूव्सारेन्न्॥14॥ जेणेसो सुसुयंधो गंधो देहाइ निच्च्मुख्लाई। असुईए किं विलित्तो एस मए निरुवराहो वि॥14॥ 1 धूयसारेण |पाउत्ता-3 जिणधम्मेण 4 तळ ते 5 दोहिण्वि|6 कुसुमवरिस सलिल वुद्धिस सुयंधो । एविहियं । 10 इमं । 11 स्मिवे। 1श्व । 13 जवविध । 14 पुष । 15 देहाज निच्चमेव न्ल्। इतिक्तीइय्पाद्ः। OK Gunratrasuri M.S. Jun Gun Aaradhak Page #30 -------------------------------------------------------------------------- ________________ assttm // 13 // देवेहिं पामिहेरं विहियं एयस्स किं निमित्तेण । साहेह श्मं सवं अश्गरुयं कौगं mshN॥14॥4॥ साह मुणी महप्पाश्त्तोजमा तश्यजमंमि । उकित्तो वरधूवो जिणपुर कयपश्नणं ॥ 4 ॥ 14 पनी बे गाथा वधारे ने ते. तेणेसो संजाउ~ धूयसुर्यधो मणोहरबा । देवेण पूयणिजो सुहजागी जोगनागीय ॥ 14 ॥ इत्तो नरसुरसुरकं नुत्तूणं श्च सत्तमे जम्मे । पाविहश् मुरकसुरकं जिणिंदवरधूयदाणेणं ॥ 16 ॥ एसो य धूयसारो पुत्तो तुह श्रासि tshyjmNmi|poynnpuraashcriyN सवंचिय साहियं त्स्स्॥14॥ जं पुण इमिणा जणि रमे विलिपेह असुश्णा eyN|tN संपश् अणुहूर्यं तुझ सयासाउ एएण 146 जायजाईसरणं तं केवलि नासिय सुणंतस्स । धम्मंमिय बहुमाणो संजा धूयसारस्स ॥ 14 ॥ संजायधम्मसको सवंचिय नेहबंधणं उइत्तुं । नरवश्सहिउ~ दिलं पमिवन्नो धूवसारोवि ॥ 14 ॥ तवसंजमनियमर पवङ पालिकण sodhiiro|aaukyNmimricN saMpattoM pddhmgeviddo||14|| tatto so चविऊणं नरसुरजंमेसु परिजवेऊणें । सत्तमजमंमि तई' संपत्तो सासयं ग्न्न्ण्॥15॥ धूयसारकहाणयं स्ण्म्त्त्ण्। ॥ पूजाष्टके धूपविषये विणयंधरकथा स्माप्ता॥2॥ ॥ 13 ॥ 1 मन । जणियं । 3 लिंपेह । 4 अणुनूयं । 5 केवलि संजासियं सुयंतस्स । इति वितीय्पाद्ः। 6 अणु&रा । 7 जिन्नं । - स्ण्जा। ए परिजमेऊण । 10 punno। Jun Gun Aaradhak Thu DIAC Gunratnasuri M.S. Page #31 -------------------------------------------------------------------------- ________________ // 3 // अदतपूजाविषये कथा. अखंमफुमियचुकरकएहिं पुंजत्तयं जिणिंदस्स । पुर नरा कुणंतो पावंति अख्ण्मिय्सुहा॥1॥ जह जिणपुर चुरकरकएहिं पुंजत्तयं कुणंतेणं । कीरमिहुणेण पत्तं अखंमियं सासयं सुकं ॥ 2 ॥ अनि नरहवासे सिरिपुर्न्य्र्स्स्बाहिउजान्ने। रिसह जिणेसरजुवर्णं देव विमाणंवरमणीयं ॥ 3 ॥ नवणस्स तस्स पुर सहयार महामुत्ति स्द्दाउ|अन्नुन्न्नेह्र्त्तै सुश्रमिहुणं तंर्मिं प्रिव्स्॥8/ अह अन्नया कयाई नणिर्ज सोतीअत्तणो ज्त्ता|आन्नेः मोहलो मे सीसंह सालिखित्ता॥5॥ नणिया सों तेण पिए एवं सिरिकंत राश्णो खित्तं । जो एयंमिविसीसं गिन्हश्सीसं निवो तस्स6 / नणि तीए सामिय तुह सरिसोनविश्व kApuriso"jo नङ पिमरणं श्छसि नियजीवलोहेण है ___(जो नङपि मरंति श्छसि नियजियलोनेणं ) इति पागंतरं. श्य जणि सो तीए जलाए जीवियस्स निरुविको"|ग्ण्तून्न् सालिखित्ते श्राण सोसालिसीसाणे एवं सो पश्दियहं रखताणंपि रायपुरिसाणं । आणेश मंजरी जनाएसेणे सो निच्चं ॥ 5 ॥ अह अन्नया नरिंदोसमाग तंमि सालिखित्तं मि। पिछश्सनणविलेत्तं तं खित्तं एग्देस्ण्मि॥10॥ HARRASARITHASHIRAISHAHARASHIRIAS | कांतेहिं 2'चित्। 3 बाहिरुजान्ने। ज्व्न्न्ण्। emumuttitvsnhaa|6annonnnehvNtN| tb| dohlo| e saa| 10 kaariso| 11 nirpirko| 12 sAlisIsAiM / 13 lajAi vaseNa / 14 snnnivilttN| & Ac Gunratnasuri M.S. Jun Gun Aaradhak Page #32 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 24 ॥ ॥ पुछो य आयरेणं पुहश्पालेण सालियाबुर्ति |kiNshc श्में दीसश्सउणेहिं विणासियं खित्तं ॥ 11 ॥ अदत सामिय ईको कीरो गछ सो सालिमंजरी घित्तुण्। रस्किजंआंतोवि दढं चोरुव कत्ति नासे॥12॥ पूजा. जणि सो नरवश्णा मंमियपासेहिं तं गहेजणें |आन्नेः मसपासे हणेह चोरुव तं 55 ॥ 13 ॥ (आणेयवो पासे सह सो चोरुव अश् पुछो ) इति पागंतरं. अह अन्न दिणे कीरो रायाएसेण तेण पुरिसेणं । पासनिबको निऊआर सूईए पित्थ्मान्नीए॥1॥ पुविलग्गा धावश् अंसुजलापुन्नलोयणा सूई । पत्ता दश्रण समं सुकिया रायनवणं मि॥15॥ अहाणहिराया विन्नत्तो तेण सालिपुरिसेणं । देवेसो सो सूर्व बको चोरुव ANI ॥ 16 ॥ तं दणं राया खग्गं गहिऊण जाव फ्न्ने। ता सहसच्चिय सूई नियपश्णो अंतरे प्मिया॥17॥ पजण सूई पहणसें निस्संको अऊ मझदेहं मि|मुण्च्सु सामिय एयं महजीवियदायगंजीय210 | तुह सालीए उवरिं संजा देव मोहलो म्स्। सो तणसरिसं काउं नियजीयं महवियंमि 1 | हसिऊण जणराया कीर तुमं पंमिउत्ति विकाठीमहिलाको जीयं जो चयसि वियस्कणो कहणु । पत्नणसूई सामिय अन्धन ताजणणिजणयवित्ताशनियजीवियंपि बड्डपुरिसोमहिलाणुराएणैर ॥ 9 ॥ Baa 1 सालिपालेय । 2 एवमिणं । 3 एसो। सोअगहिऊण । 5 तेहिं पुरिसेहिं । 6 पुछि। 7 देन्न्। अहान्न्। लिए तेहिं सालिवालेहिं । 10 पड । 11 फ्र्सु। 12 दश्यं । 13 पूरिखं इमिणा । 14 महिलाण रोगण । Ac.Gunratnasuri M.S. Jun Gun Aaradhak Page #33 -------------------------------------------------------------------------- ________________ तं ननिजं न कीरश्वसणासत्तेहिं कामबुझेहिं |ता अबश्श्यरजणो हरेण देहध्यं दिन्नं ॥ 2 ॥ जह सिरिदेवीइकए देव तुमंजीवियंपि उद्द्द्देः। तह अंनोविहु बड्ड को दोसो श्व कीर्स्स्॥ 3 ॥ तीश्वयणेण राया चिंतश् हियएण विह्मियं ईतो|kh एसा परिकणीया वियाणए मश वुत्त्ण्त्॥4॥ * पत्नणराया नद्दे दितो कह कर्ज अहं तुमे। साहसु सवं एयं अश्गरुयं कौयं मम ॥ 15 ॥ पत्नण कीरा निसुणसुदितो श्वजह तुमंजाजीथासि पुरातुह रोसामिय परिवायगाएगाश्6 बहुकूमकवानरिया जत्ता जारुद्ख्ण्द्देवान्न्ण्|सा तुह नजाश चिरं सिरिया देवीएं उवयरियार नरवश्णोहं नजा बहुलको एस मश ल्त्तारो। कम्मवसेणं जाया सबसिं दूहवा अहयं ॥ 7 ॥ ता तह कुणसु पसायं जयवश्जह होमि ववहा pshnno। महजीविएणजीवश्मरश्मरंतीश किंबहुणा । नणिया एसा वछे गिन्हा तुमं उसहीवलयं । तं देसु तस्स पाणे जेण वसे होश्तुई ल्त्ता॥3॥ जयवर नवणपवेसोवि नवि कह दंसणं समं तेन्न्ण्। कह सहीयवलयं देमि अहं तस्स पाणं mi31 जर एवं ता जद्द गहिऊणं अऊ महसयासी । साहुसु एगग्गमणी मंतं sohggsNjnnnnN॥3|| नणिऊण सुहमुहत्ते दिन्नो पक्वाश्याश् सो म्ण्तो|पूच्ण् काऊण पुणो तीएवि पमिछि विहिन्ना॥33॥ | जा काय सा देवी तंमंतं पदिणं पयत्तेण । ता सहसा नरवश्णा पनिहारी पेसिया जण ॥ 34 ॥ __ *A गाथा बीजी प्रतमां नथी. 1 bddiNto। 2 ptto| 3 bhuN| 4 devii| 5 duuhgaa| 6 तीए । अगिएहाहि ते । ए पाणिमि । 10 महसगासाट । 11 काएसु य एगमणा । 12 सुहमहुत्ते । RIGunrainasuri M.S. Jun Gun Aaradhak Trus Page #34 -------------------------------------------------------------------------- ________________ // 15 // पूजा. अष्टप्राणवश् देवि देवोजह तुमए अऊ वासनवणंमि । आगंतवमवस्सं कुवियप्पो नेव काय्द्यो॥35॥ ॥ अदत र्य्न्न्। कयसिंगारा समंत राय्लोयइप्रिय्रिया। करिणीखंधारूढा समागया रायनवणं मि॥36।||||| नरवरएण्कयसंमाणा दोहग्गं देवि सेस्म्हिलान्न्ण्। सोहग्गं गहिऊण संजाया सा महादेवी ॥ 3 ॥ जश् इछियसुकं संतुझा देशठियं दाणं । रुहा पुण साजेसिं ताणं च विणिग्गरं कुण ॥ 30 ॥ अह अन्नदिणे पुछा तीए परिवाश्या श्मा देवी । वतुह संपन्नों मणोरहाइठिया जेलं ॥ 3 ॥ जयवश्तं नचिजए तुह पयजत्ताण जं न संजवर्शतहविहु नयवश्थजवि हिययंदोलायएं म्म्॥ जह जीवश्मह जीवंतियाश्श्रह मरश्मह म्र्ण्तीए|jaajaannijshnehomhvriNnrvriNdss||4|| OM जय एवं ता गिन्हसुनासं मह मूलियाए एयाए|जेन्न् तुमं गयजीवा लकीयसि जीव्मान्नावि॥4॥ बीयाश्मूलियाए नासं दाऊण तुहे क्रिस्सामि। देहं पुणन्नवं चिय मा नीयसुमन पासला ॥ 43 ॥ 8 एवंति पनणिकणं गहिलं देवीए मूलियाव्ल्य्ण्|साविध् समप्पिऊणं संपत्ता निययगणं मि॥ * अह सा नरवपासे सुत्ता गहिऊण उसही नास्ण्। ता दिशा निच्चिका नरवश्णा विग्य्जीव्व्॥45॥ - एत्तो आकंदरे उडलिङ क्षेत्ति राश्णो ज्व्न्ने|देवी मया मयत्तिय धाहाव नरवश्लोर्ड ॥ 46 ॥ नरवश्याएसेणं मिलिया बहुमंतविडाकुसला या तहवियें सा परिचत्ता मैत्ति दळूण निच्चि॥7॥ ॥ 15 ॥ 1 अहियं । 2 राउलेण । 3 करणि । न्र्व्। 5 दे। 6 पवाइएन सा महादेवी । 7 संपत्ता । - स्ण्प्द्दा। ए दोलावए । 10 तो। 11 खरिकऊसि । 12 तह । 13 अक्ण्द्र्। 14आत्ति|15 तेहिण्वि। Jun Gun Aaradhak To DIAC.Gunratnasuri M.S. Page #35 -------------------------------------------------------------------------- ________________ नणि मंतीहिंनिवो किङ एयाश्यग्गिसक्कारोजिणिया ते नरवश्णा मसविकिऊल सहश्माए ? चलणविलग्गो लो पजणश्नहु देव एरिसं जुत्तानणसुकं राजे नेहस्स na'nnimaggA ॥ 4 तामा कुणह विलंब कढह लहु चंदर्णिधणं परं |shy नणिऊणं राया संचलि piaymaashie। OM वडिरतूररवेणं रोविरनरनारिपौरनिवहेण । पूरितो गयणयलं संपत्तो पेयगणंमि ॥ 51 ॥ जा विरश्कण चिश्रयं राया थारुहर पिश्रयमासहिउ~ / ता पूरा यंती पत्ता परिवाश्या t5॥ है नणि तीए तुमयं मा एवं देव साहसं kunnsu|nrnniyN tumae jayavazmaha जीयं पिअयमासहियं 53 जर एवं ता विसहसु खणमेगं माहु कायरो होसु। जीवावेमि अवस्सं तुह दश्शं loapnyckN॥5॥ तं वयणं सोऊणं ऊससियं तस्स राणो चित्तं । नहु जीवियस्स लाहे जह लाहे ती न्जाए॥55॥ नयवश्कुणसु पसायं जीवावसुमश वसहं दश्यातीए विहु देवीए दिन्नो संजीवणीनासो ॥ 56 ॥ तस्सपनावेणं चिय सा देवी sylloypccruu। उजीविया य समयं नरवश्णो जीवियासाए॥5॥ * तंजीवियंति ना आणंदजबुललोयणो लो । नच्चश् उप्रियबाहो वजिरबहुतूरनिवहेण ॥ 5 ॥ सवंगाजरणेहिं पाए परिवाश्याश्पूअइणं । पत्नण अओ अजं जं मग्गसि तं पणामेमि ॥ 5 ॥ | 1 कीरज । 2 सपुरकं । 3 दोन्निवदा । 4 कठ्ठहु बहु चंदणं इमं प्व्र्ण्। 5 पूर्ण्तो। 6 चियगं । न्ती। - एगा। ए जणिया । 10 ज्ग्व्। 11 समगं । 12 आणंद जलोह हरिसित राया । 13 ताहे ॥ परिवाश्यं च पूएव्ण्। Jun Gun Aaradhak R AC.Gunratnasuri M.S. Page #36 -------------------------------------------------------------------------- ________________ अक्षत पूजा. * ** * अष्टप्रनणि तीए राया सुपुरिस मह नवि किंपि क्र्न्निऊण्। निस्कागहणेण अहं संतुहानयरमर्शमिद 4 गयवरखंधारूढं काऊणं निययपिययमा raayaa|sNptto नियनवणे आणंदमहसवं कुन्न्॥61॥ ॥ 16 ॥ 18 फलिहमयनित्तिघमिश्रा kNcnnsovaannthNnnimmviyaa|kaaraaviyaa निवेणं मढियाअजास्तुणंद पवश्या सा नरवर मरिऊणं अदृशाण दोसेन्न्ण्|स्ण्जाया सुहसूई साहं पता तुह सयासे ॥ 3 ॥ दणं देव तुम तुहपास परियिं महादेविं । जायं जाईसरणं संजरियं tuha mae crith॥6 ra सोऊण ती वयणं रोवंती जण साम्हादेवी। जयवश् कह मरिजणं संजाया परिकणी तुमयं65 मा ऐसि किसोयरिपुस्तित्ता अऊ म जमेण । कमवसेणं जीवो तं नबिह जंन पावे ॥ 6 ॥ तेण तुमं दींतो दिन्नो नरनाह म्हिलियाविसे। सोऊण श्मं राया संतुझो सूगै ल्न्नें॥6॥ सच्चो दितोहं दिन्नो तुम ऐन म्हिलियाविसे|ता तुझोहं पक्षणसुरुं तंपणामेमि ॥ 6 ॥ है पत्नणसुई निसुणसु महको नाहै अत्तणो ज्त्ता|ता तस्स देसुजीयं नहु कडं किंपि अन्नेणादा हसिऊण जण देवी देव तुमं कुणसु म्न्व्य्न्नेन्न्। एयाए पश्दाणं लोयणदाणं च निच्चपि ॥ 7 ॥ जणिया सा नरवश्णा वच्चसु नद्दे जहि छियं ग्न्न्ण्|मुक्को य एस नत्ता तुझेणं तुझ वयणेण ॥ 1 ॥ 1 सुपुरिस । 2 तुलनयरमि । 3 पिययमं । अटलाण । 5 हं सूक्स्स्। 6 सा संपत्ता । 7 पध्यिं । 7 वारिय तुन्न चरियं ca । e royNtii। 10 ya तुमं । 11 फुरसु । 12 पुर्क्ता। 13 जीवाणं । 14 तं नजि जं न संजवर 15 सूश्यं । 16 ज्ञ्न्। 17 सच्चं । 10 zca । 1e deva / 20 tu niccapi / * *** ** // 16 // **** ACMC.Gunratnasuri M.S. Jun Gun Aaradhak TEIE Page #37 -------------------------------------------------------------------------- ________________ no RSS RSSRESSESECRE जणि य सालिवालो एयाणं तंडुलाणदाणं c। पदियहं दायत्वं रासिं काऊण खित्तं ते ॥ 7 ॥ जाणवेश देवो श्य नणिए नण कीर्मिहुन्न्ण्पि|एस् pasAu~sAmiya श्य नणि शत्ति उड्डाणे73 | * पुवुत्ते चूअईमे गंतूणं पुन्नमोहला सूई । नियः नियममि पसूया निप्पन्नं अंमयगंति ॥ 3 ॥ अह तंमि चेव समये तीए सवक्कीवि निय्य्नीमि|त्मि उमंमि पसूया संपुन्नं अंमगं एग्ण्॥5॥ जा सा चूणिनिमित्तं विणिग्गया तं उमं पमत्तूर्णं |ता मछरेण पढमाआणश्तं श्रमगं तीए ॥ 6 ॥ जापछिमान पिछश्समागया तब अत्तणो अंगीता सफरिव विलोम धरणियले क्स्ण्त्त्ता॥ तं विलवंति दई पछायावेण तवियहिययाऐ । पढमाए नेऊणं पुणोवि तव तं मुक्कं ॥ 7 ॥ |P धरणियले बुखिऊणं अंबं श्रारुहश् जाव नीमंमिता पिछश्तंभ साकीरिय श्रमयसितवाणां॥ बधं च तं निमित्तं कम्मं पढमाए दारुन्न्विवाग्ण्। पछायावेण हयं धरियं चिय एगलवपुरकं ॥ 70 ॥ ।5। तं मिय अंमयजुयले संजाया sUzgA यसुअगोयाकीलंतिवणनिगुंजे समयं चिजणणि जणेगेहिं रए तंडुलकूडे नरवश्वयणाज सालिखित्तंमि । चंचुपुडे गहिऊणं वच्च तं कीर्मिहुन्न्ण्ति॥7॥ अह अन्नयाकयाई चारणसमणो समाग नान्नी। रिसह जिणेसरनवणे वंदणहे जिन्निण्द्स्स्॥3॥ | 1 सालिपालो। जणिऊणं एवमुड्डिणं । 3 चेवमुमे । ध्निय्ल्ण्मि। 5 अण्द्द्ग्धुग्ण्पि। 6 सवक्की । ॥ विमुत्तूणं । सहसत्ति ताव पमिया । ए ताविया हिये। 10 पुणोवि आरुह जाव निलयंमि । 11 अंडं । / 12 jnnenn। MIAC.Gunratnasuri M.S, Jun Gun Aaradhak Page #38 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 17 ॥ पुरनरनारिरिंदो देवं पुप्फरकएहिं पूएछ्। पुलश्नमिऊण मुणिं अकयपूयाफलं राया ॥ ॥ अक्षत अखंमफुमियचोककएहिं पुंजत्तयं जिणंदस्स । पुरवे नरा कुणंतो पावंति अखंझियसुहाशाज्य: पूजा. श्य गुरुवयणं सोचं अस्कया समुछेलं लौ~ ॥ दणं सा सुई पत्नण निआत्तणो कंतं ॥ 6 ॥ हू~| अह्मिवि नाह एवं अकयपुंजत्तएण जिणनाहं । पूएमो अचिरेणं सिडिसुहं जेण पावेमो ॥ एवंतीए जणिकणं चंचुपुडे खिविर्य चोककएहिरवे जिणिंदपुर पुज्तिअण्कीर्मिहुन्नेन्ना॥ नणिअं अवच्चजुअलं जणणीजणएहिं jinnvriNdss|pur मुंचह अके पावह जेणकयं सुकंजएर श्य पदियहं काजं अस्कयपूचं जिणंदनत्तीए । आयुकये गया चत्तौरिवि देवलोगंमि ॥ ॥ 1 जुत्तूण देवसुकै सो सुअजीवो पुणोवि चविऊणं । संजा हेमपुरे राया हेमप्पहो नाम ॥ e॥ सो विय सूजीवो तत्तो चविऊण देवलोगाउ~ / हेमप्पहस्स नजा जाया जयसुंदरी नामाए॥ सापछिमावि सूई संसारे हिंमिऊण सा जायो। हेमप्पहस्स रन्नो रश्नामा जारिया दुश्यों ॥ 3 ॥ अन्नावि कमेणं पंचसया जावे नारिया त्स्स्|जाया पुण श्छा पढमा ते जारिया दोवि ॥e ? (संजाया पुण श्छा पढमा नारिया उन्नि) इति पागंतरं * अह अन्नया नरिंदो दूसह जर ताव ताविय स्रीरो|च्ण्द्न्न्ज्बुतित्थ्वीहु लोलश्नूमीए अप्पाणं e॥ | ॥ 17 ॥ | 1 अह अन्नया न्रिण्दो। 23 जङ्गुयं । 3 नत्ती निय्। 4 अह्म्वि। 5 एयं । 6 अवरेणं । पावेमि । विय । ए पयदियहं । 10 श्राउरकरण । 11 चत्तारित । 12 देव्खोए। 13 स्ण्जाया। 15 biiyaa। 15 ceva / RASHRSSBHASHRS Jun Gun Aaradhak DIAC.Gunratnasuri M.S. Page #39 -------------------------------------------------------------------------- ________________ एवं असणविद्रणो चिहजा तिन्नि सत्तए राया|ता मंततंतकुसला विजावि प्र्ण्मुहाजाया॥6॥ उग्घोसियश्सत्ती दिऊंति य भुविहाइण्दान्नाई। जिणनवणेसु पूओं देवय आराहणार्ड य e॥ * रयणीय पछिमझे पयमीहोऊण रकसो लणशकिं सुत्तोसि नरेसर जण निवो कहणु महै निदाए उयाणं करे अप्पाणं जश्नरिंद तुह न्जा|prikvshaggikuNdde तोजीअं अन्नहा न्नि॥ एए॥ अजणिऊण नरिंदं विणिग्गौ~ रकसो निययगणाराया विह्मियहिय चिंताकिं इंदजाबुर्तिर किंवा पुस्कत्तेणं अङ मए कि एस सुविणगो दिछो|अह्वा न होश्सुविणो पञ्चको rakaso es॥ ? to वियप्पसहिया वोलीणा जामिणी नरिंदस्साउदयाचलम्मि चैमिळ सूरोविहु कमविणीनाहोर । रयणीए वुत्तंतो नरवश्णा साहिउ~ सुम्ण्तिस्स्। तेण वि नैणि किङाउ देव श्मंजीयकांमि ॥ 3 ॥ है परजीएणं नियजीयरकणं नहु कुणंति स्प्पुरिसा। ताहौ मशविहियं श्य जणि राश्णा मंती ॥ सद्दाविऊण सवा मंतिणा नरवयस्सइ न्जाउ। कहि रकसनणि वुत्तंतो ताण नीसेसी ॥ 5 ॥ सोऊण मंतिवयणं सवा नियजियस्से लोहेन्नें। गलं अहोमुहीउ न दिति मंतिस्स प्मिव्य्न्न्ण्॥6॥ पफुल्ल वयण कमला उछे जण महादेवी । महजी विएण devo"jazjIvazakiM न पहात्तं ॥ 7 ॥ | 1 ज्ग्योसिकाइस्ण्ती। 2 स्ण्पूया। 3 मे । 4 उत्तारणं । 5 नियंगणं । 6 इंदजालमिणं । सुमिणगो । सुशामिणो । ए उदयाचलंमि चलिन । 10 समंतिस्स । 11 नणियं । 12 नरवश्स्स । 13 नीसेसा । 14 जीवियस्स ॥ 15 लोनेण । 16 sA । 17 daa| Jun Gun Aaradhak K AC.Gunratnasuri M.S. Page #40 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥र्जा SACRE इय नणिए सोमंती जवणगवरकस्स हिक्मीए|काराविऊन्न् कुंझारोहशगरुकठेहिं ॥ ॥ अक्षत साविय कयसिंगारा नमिऊणं जणश्यत्तणो kNt|saamiy महजीवेणं जीवसु निवमामि कुंमिए 8 पूजा. नणश्सदुकं रायामशकए देवि चयसुमा जीय्। अणुहवियत्वं च मए सयमेव पुराकैयं क्म्म्॥1॥ पत्नणश्चलणविलग्गासामिय मानणसुएरिसं वयणाजं जाई तुम को तं संहलं जीवियं मशरण उभारणं करेचं अप्पाणं सा बलावि nrvshnno|न्व्न्न्ग्व्के गलं जलिए कुंमंमिपरिकवर ॥ 15 ॥ अह सो रकसनाहो तीसे सत्तेण tosi shsaa|appttN viya कुंडे हुयास पूरं समुरिकव ॥ 13 ॥ नणिया रकसवश्णा तुझोहं अऊ तुन स्त्तेन्न्|म्ग्ग्सुज्ण् हियशंदेमि वरं तुम किं बहुणा 14 जणणिजणएहिं दिन्नो हेमपहोमहवरो किम्न्नेन्न्|म्ग्ग्सु तहविहु नद्दे देवाण न दंसणं विहलं15 जइएवं ता एसोमहनत्ता देव तुह प्साएन्न्|जीव्न् वाहि विहीणो चिरकालं हौ एस वरो ॥ 16 ॥ एवंति पत्नणिऊणं दिवालंकारनूसियं काउं । कंचणपउमे मुत्तुं देवो अदंसणीहूजे ॥ 117 ॥ जीव तुमं जण जणो सीसे पुप्फकये खिवेऊन्न्। नियजीवियदाणेणं जीए जीवाविउ न्त्ता॥1॥ तुछो तुह सत्तेणं वरसुवरं जंपिए पियं तुन्। जणिया पश्णा पत्नण देव वरो मह तुमं चेव ॥ जीवियमुझेण तए वसीकउहं सयावि क्म्ल्नि|ताअन्न्ण् करणीयं जणसुतुमंजणसा हसि220 ॥जइएवं ता चिहज एस वरोसामि tuha syaasmmi|avsrvmiyN एयं पठिस्सं तुह स्यासात्थ्॥21॥8॥1॥ ऋस् 1 नणि । 2 श्राऊरै दारकहिं । 3 पुराणयं । / जायि। एसुल्ह्ण्|6नुयाहिण्। मोत्तु|प्स्गास्ण्मिआएप्छिस्|10sgaasaa। A RSHASHARABHA HOIIAC.Gunratnasuri.M.S. Jun Gun Aaradhak Page #41 -------------------------------------------------------------------------- ________________ अहान्नया रए जणिया पुत्तचि तीऐ कुल्देवी। जयसुंदरिपुत्तेणं देमि वलिं हौ मह पुत्तो ॥ 3 ॥ नवियवयावसेणं जाया पुन्हंपि ताण व्र्पुत्ता|भुल्क्न्न्स्ण्पुन्ना सुहजणया जणणि ज्ञ्न्यान्न्ण्53॥ ॥ तुहा रश विंचिंतश् दिन्नो कुलदेवयाए mhputto|jysuNdriputtennN kaha कायवा मए पूछा ॥ 14 ॥ एवं चिंतंतीए लको पूयाए साहुणोआउ~ / नरवश्वरेण रऊ काऊण वसे करिस्सामि ॥ 15 ॥ श्य चिंतिऊण तीए अवसरपत्ताए पनणि राया|जो पुत्विं पमिवन्नोसो दिऊउ महवरो सामिश्6 | मग्गसुजं हियरुं देमिवरं जीवियंपिकिंबहुणाजश् एवं ता दिऊउ महरऊं पंचदियहाई ॥ 17 ॥ | एवत्ति पनणिकण दिन्नं तुह पिययमे मए~ र्न्ग्। पमिवन्नं तं तीए महापसाउत्ति काऊण ॥ 10 ॥ पालश् सा तं रऊं पत्तो रयणीए पछिमे जामे । जयसुंदरीए पुत्तं आणावर रोयमाणीएं ॥ 12 ॥ तन्हाविऊण बालं चंदणपुप्फकएहिं पूएबं । पमलयौवरि काउं गवर दासीएं सीस्ण्मि॥13॥ वच्च परियणसहिया उडाणे देवयाए nvnnmmi|vngirtuurrvennN naccira nrnaariloenn||13|| aha विजाहरवश्णा कंचणपुरसामिएण सूरेण । वच्चंतेण नहेणं दिछो सो दारगो तेण ॥ 13 ॥ 2 उजोयंतो गयणं दिणयरतेउव निययतेएण । गहिऊण तेण अलकं अन्नं मयबालगं मुत्तुं ॥ 133 ॥ नणिया सुत्ता नला जंघोवरि बालगं ठवेऊण । उहहै लहुं किसोयरि पिछसु नियदारगं जाय्ण्23॥ 4 1 पुत्तक्षिणी । 2 मे । 3 स्ण्जुत्ता। / सोहणोवा । 5 कोन्न्। 6 एवंति । 7 इमं । रोवमाणीए । e devii। 10 gahi / 11 nasu / NE.Gunratnasuri M.S. Jun Gun Aaradhak ! Page #42 -------------------------------------------------------------------------- ________________ adata पूजा. अष्टप्र.6 किं हससि तुमंसामिय हसियाहं निग्घिणेण देवेणा किं कश्यावि सुवबह वंशा पुत्तं च psvesh35॥ 8 ॥ 1 // पनण पहसियवयणो जश् मह वयणेण नैछि सदहणांता पिछेहिं सयंचिये नियपुत्तं रयणरासिंवै36 हूं। श्य संसयहिययाए परमचं साहिऊणसा न्न्निया। नियपुत्तविरहियाणं अम्हाणं एस्पुत्तोति13॥ पमिव जिऊण एयं नी नयरंमिसोय पिदिय्ह्ण्। परिवढे kalA~hiM सियपरकर्ग मियंकुच ॥ 13 ॥ | साविय रश्मयबालं सीसोवरि नामिऊण देवीए|अफाली तं पुर ववव सिलायले तुहा ॥ 13 ॥ गंतूण तनवणे संपुन्नमणोरहा सुहं व्स्|य्सुण्द्रीवि दियहा सुयविरहे फुस्किया ग्म्॥14॥ ॥ कयविजाहरनामो मयणकुमारुत्ति घिय्व्र्विजो। वच्चंतो गयणयले पिछश्तं अत्तणोजणणिं416 न्व्न्न्ग्व्कारूद्धासुय्सोय्न्र्ण्त्न्य्न्न्स्लिलोहा|shrshnehniptrennN उरिकत्ता मयणकुमरेण ॥ 14 ॥ * तं दखूण कुमारं हरिसैवसहं च न्य्न्न्स्विलेन्। सिंचंती य अवलोयश् पुणो पुणो निझदिहीए 153 है। उपियवाहो लो धाहावश्पुरवईऐ mshNmi। एसाहरि घरिणी नरवश्णो उच्चकंठेणं ॥ 14 ॥ 2 अश् सूरोविहुराया पयचारी किं kregynneNje|खुजाउण् किं कुणै फले तरुसिहरपयहिए दिले 145 चिंतश्मणंमि राया पुख्खयखारसंनिहं जाय्ण्। युग सुअस्स मरणं बीअं पुण नारियाहरणं 146 ॥ ॥र्न्ना. 1 पसूएइ । 2 वयणे न अधि। 3 सहियंचिय । 4 रयणरासिव । 5 पुत्तुत्ति । 6 एवं । 7 कलाहिय । सियपरका । ए सावि री। 10 अप्फालै । 11 ज्य्सुण्द्री। 12 हरिस समुहासि लोयणजलेण । 13 पुर्व्री। |14 घिजा। 15 गयणयले । 16 ख्जा। 17 इक्कं । SI A Gunratnasuri M.S. Jun Gun Aaradhak. TU Page #43 -------------------------------------------------------------------------- ________________ A S REKHARSHASHIKARI एवं मुस्कियहियचिहराया नियम्मि नयरंमिआहवा घरिणीहरणे नण कस्स नजायए उक्। अवहि विसएण नाउ~ पुत्तं तं suushgaashdeviie|म्ह्नाया नियजणणी घरिणीबुद्धीए अव्ह्रे॥14॥ | नियपुरपञ्चासन्ने srvrpaaliishcuuybaayaae|jnnnniishiuN कुमरो जाचिश्ताव सा देवी ॥ 14 ॥ वानररूवं तह वानरीए काऊण चूय्साहाए। पजण वानररूवी कामूय तिवं श्मं नो॥ 150 ॥ तिरिवि एव पमि तिबपनावेण lhshmnnuattN|म्न्नूण्विहु देवत्तं पावश्नबिल संदेहो ॥ 15 ॥ ता पेठसुदोन्निवि माणुसाइं प्च्च्क्देव्नूआई। एआईमणे का निवमामो श्व तिबंमि ॥ 15 ॥ जेण तुमं माणुसिया बैंहं पुण एरिसोमणुस्सुत्ति |होहामित्ति पनणिशं को नाम गिन्हश्श्मस्स जो निजणणि पिकं घरिणीबुद्धीनेश्हरिऊणांतस्सविपावस्सतुमं सामियरूवम्मिहिलासो सोऊण वानरीए तं वयणं dovi vimitrmnnaa|ciNtNti कहं एसा महजणणी सावि कह पुत्तो55 है नेहेणं हरिएविहु~ एसा मह jnnshjnnnnibungtti|साविय् चिंतशेसो महपुत्तो उअरजाउत्तिर56 है पुनसंसयहिय कुमरोतं वानरं पयत्तेणं । जद्दे किं सच्चमिणं जं तुमए नासियं वयणं ॥ 15 ॥ तीए नणियं सच्चं जशजवि तुस अनि स्ण्देहो। ता एयमि निगुंजे पुन्छसु वरनाणिणं साहुण्॥15॥ श्यनणिऊणं सहसा वानरजुअलं अस्न्नीहूझ्ण्|सोविय् विनियहिय पुछश्तं मुणिवरं गंतुंएए । जयवं किं तं सच्चं जं जणियं वानरीए महपुरजीमुणिवर्णाविहु जणि सच्चंत होइनहु अलिअं60 1 नायं । 2 पिञ्चसु । 3 देव्रूवाई। 4 अहयं । 5 हरियाविहु । 6 बुद्धित्ति । 7 श्चतुत । 7 मुणिवयणा । RIAc Gunratnasuri M.S. Jun Gun Aaradhak Page #44 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 20 ॥ निच्चं चिहामि चिर्न कम्मरलयकारणं misaayNto|hempure सविसेसं साहिस्स kevliitush॥16॥ अक्षत श्यनणितंनमिजंसहिजणणीएसोगौंगेहाजणणिजणएहिं दिछोहरि सियहियाइहिंसोविमाणी 8 पूजा. एगंतेउविऊणं चलणवलग्गेण पुछिया जणणी अम्मो साहिह फुझकह जणणी मन को जणौ~63 हू~ चिंतश्सासविश्का किं एसो अऊ पुन्छए एय्। पत्नण पुत्तय अहयं तुह जणणी एसजणउत्ति 164 सचं अम्मो एवं तह विहु प्छामिज्म्म्दायारे|त्ण् परमबं पुत्तय तुह जाण एस जणउत्ति ॥ 165 ॥ तेणविपरितुणं कहिलं पमलाश्वश्यरो त्स्स्|th पुण जण पुत्तय विन्ना कोविनहो सम्मं 66 नणि कुमरेण पुणो एसाजा ताय श्राणिया नारी|सा वानरीए सिहा एसा तुह जम्मजणणित्ति674 मुणिणा विहु पुछेणं एयं चिय साहिऊण naiNpiuhN|hempure गंतूणं पुष्ठसु तं केवलि एयं ॥ 160 ॥ 4 तो" ताय तब गंतुं पुछामो केवलिं निरवसेसं । जेणेसो संदेहो तुदृश् मह जुन्नतंतुव ॥ 16 ॥ श्य जणिऊणं कुमरो चलि सह निय्य्ज्ञ्न्न्निज्ञ्नेहिण्। संपत्तो हेमपुरे केवलिणो पायमूलंमि70 __ (श्य जणिकणं चलि सहि सह जणणिजणयलोएहिं ) इति पागंतरं त्तिनरनितरंगो केवलिणो पायपंकयं न्मिज्ण्। उवविठो धरणियले सपरियणो सुरकुमारुव ॥ 17 ॥ जयसुंदरीविदेवी बहुनारिसहस्स म्स्यार्म्मि। नियपुत्तेण समेया निसुण gurunaasiyNvynnN||5 * 1 plANaMmi / 5 चित्तेहिं । 3 विमणो । 4 विलग्गेण । 5 साहेसु । 6 का । 7 सवियप्पा । " एवं । ए पुछामि । 10 कारणं किं तु । 11 विन्नान किंचिनहुसम्म । 12 ता । 13 मह । 14 सविसेसं । 15 taa। 16 to kumaaroy| // 20 // IAC Gunratnasuri M.S. Jun Gun Aaradhak Page #45 -------------------------------------------------------------------------- ________________ hemapanoviya राया नियपुरनरनारिलोयपरियरिजाउवविछो गुरुमूले निसुणश्गुरुनासियं वयणे 173 पडावं लहिऊणं नरनाहो जण केवलिं न्मिल्ण्। जयवंसा महलजा जयसुंदरि केण अवहरिया : नणि सो केवलिणो हरिया नरनाह नियय पुत्तेन्ने। विम्हियहिये पनणश्नयवंकह तीए पुत्तुति - जो आसि तीए पुत्तो सो बालो चेव हये कयंतेण । कवलीकौ~ महायस बीज पुत्तोवि से नहि ॥ 17 ॥ अलियं न तुह्मवयणं बीउ पुत्तोवि तीयसे न्नि। श्य विहमिय कङपिव संतावं संसर्ड कुणै ॥ 17 ॥ ॥ जण मुणिंदो नरवर सच्चंमा कुणसु संसयं e|ज्य्व्ण् कहसु कहंचिय अश्गरुकौअंमलर कुलदेवय पूयाए वुत्तंतो ताव तस्स प्रिखिजे। जा वेयढ पुरा समाग तंमि उजाणे ॥ 1॥ OM विष्फोरिय नयणजुङ जोयश् नरवश् त्मुजान्न्ण्। तो विहमियसंदेहो कुमरोविहु नमतं जणयंर श्रालिंगिकण पुत्तं अंसुजलनरियलोयणो राया। रोयंतो बहुपुखं पुकेणय बोहिर्जु गुरुणा ॥ 17 ॥ (रोयंतोविहु पुकं उकेण वीबोहिउ~ गुरुणा ) इति पागंतरं. जयसुंदरीविपश्णो चलणे गहिऊण तीए तह रुन्न्ण्|jh देवाणवि परिसा बहूकसमाउलाजाया (जह देवाणवि पुखं परिसामने समावन्नं ) इति पागंतरं. पुछो य रुयंतीए~ जयवं मह केण कम्मणा एसो|जा puttaviu~go सोलस वरिसाण az'sahora33 1 हेमप्पहोय । 5 जिणदेसियं धम्म । 3 तणएण । 4 विमिय हिय । 5 ह्त्। 6 पुत्तुत्ति । 7 तं । puttutti। ॥4|| " e toiso|10 zca / 11 kuladevaya vuttNto| sbovihu|vishvaariy|13 tmujaanne|15 to / 15 guruutiie|16vrisaanni / / CAUSSURES R AC.Gunratnasuri M.S. Jun Gun Aaradhak Page #46 -------------------------------------------------------------------------- ________________ अष्टप्र. सोलस मुहुत्तगाई सूश्नवेजंसूई हे उविया|अण्म्ण्ह्रिऊन्न् तए सुअविरहोतेण तुहजार अदत जो दुकं व सुहं वा तिलतुसमित्तंपि dez annss|so बीअं व सुखित्ते परलोए बहुफलं लहएरज्या ॥ ॥ पूजा. द सो गुरुणोवयणं गुरु पछायाव ताविय्म्न्नाए|ज्म्म्ण्त्र् उच्चरियं खमावियासा र तीए ॥ 16 ॥ तीएवि नहिऊणं नणिया जयसुंदरीवि न्मिल्न्न्ण्। खमसु तुमंपि महासजंजणियं तुलसुयफुलं नणिया गुरुणा उन्नविजं बझं मछरेण गुरुक्म्म्। तें अऊ खामणाए खइवियं तुम्हेहिं नीसेस्ण्॥17॥ नणश्नरिंदो जयवं अन्ननवे किं कयं मए क्म्म्|जेन्न् सह सुंदरीए कुमरेण य पाविय्ण्रू॥ 17 ॥ जहें सुगजमंमि तए जिणपुर अस्कए खिविऊणं । संपत्तं देवत्तं रऊं तह~ साहियं गुरुणारए02 जं जंमंतर विहियं अकयपुंजत्तयं जिन्न्ण्द्स्स्। तस्स फलं तुह अऊ वि तश्यनवे सासयं गणं रए । श्य नणिए सो राया रऊ दाऊण रश्यपुत्तस्स । जयसुंदरिकुमरजुर्ज पवन गुरुसमीवंमि ॥ 15 ॥ OM पवऊ पालेउं सहि दवाए तहय पुत्तेणें । मरिजण समुप्पन्नो सत्तमकप्पंमि सुर्नाहो॥13॥ तत्तो चुरी समाणोलकूण सुमाणुसत्तणं प्र्म्ण्। पाविहिसि कम्ममुक्कोअकयसुकै गर्ड मुखरए जह राया तह जाया कुमरो देवत्तणं मि जो देवी । चत्तारिवि पत्ताअकयसुरकंमि मुंबं मि॥19॥ (पूजाष्टके तृतीयकथानकं) इति अदतदेवपूजायां कथानकं समाप्तम् । ॥ 21 ॥ 1 होइ । 5 सुन्निवि । 3 वा । 4 खमियं । 5 अह । 6 अकयेहिं विऊण । 9 पुणरङ । रई' पुत्तस्स । ए गुरु सयासंमि । 10 dshyaai। 11 पुत्तहिं । 12 सासयसुरकं । 13 सा। 14 सासय surakatti murakatti / DIAC.Gunratnasuri M.S. Jun Gun Aaradhak. To Page #47 -------------------------------------------------------------------------- ________________ // 4 // कुसुमपूजाविषे कथा ॥ पुरजो जिणचंदं तिन्निवि संशाउ प्व्र्कुसुमेहिण्|सो पावश्सुरसुखं कमेण मुलं स्यासुर्क्ण्॥ जह उत्तमकुसुमेहिंपूचं काऊण वीय्राग्स्स्|स्ण्प्त्ता वणियसुश्रा सुरवरसुखं च मुकं च ॥ 5 ॥ अत्थित्य नरहवासे उत्तरमहुराउरीन सुपसिधा । रायाविय सुपसिघौ नामेणं सूरदेवुत्ति ॥ 3 ॥ तबय धणव नामो सिसी परिवस संपया कलि । नजासे सिरिमाला धूआ लीलाव नाम ॥ 4 ॥ अयिथ्य जरहवासे उतरमहुरापुरीय ज्य्सिहि। नङा से सिरिमाला धूया लीलावई नाम ॥ 3 ॥ जायातीई कणिको मणको गुणधरुत्ति नामेण । उन्नविसहोयराइं विनूसणं सिम्गेइहस्स ॥ 4 ॥ सा अन्नया कयाई दाहिणमहुराइ sihitnneenn|myrdhy putteNeM परिणीया विणयदत्तेण ॥ 5 ॥ 5 संचलिया ससुरगिहं सहिया नियपखवीई दासीए|pshpriynnpriyriyaa संपत्ता नत्तुणो गेह्ण्॥6॥ जाचिई ससुरगिहेता पिलश्सा kyaajinnbiNbN|vrmaalshmaalaae समच्चियं निय्स्व्क्कीए॥ अश्गुरुय मछराए~ अन्नामिछ्त्त्मोहिय्म्न्नाए|न्न्निया लीलावशे कुवियाए अत्तणो दासी॥7॥ चित्तूण श्मं मालं बाहिं नेऊण खिव्सुवामीए। मशंति लोयणा मह मालं पिछमाणीए ॥ e॥ तीश्वयणा दासी पुर जा जा जिन्न्व्रिण्द्स्स्|ता पिलश् नयनीया तं मालं सैप्परूवेणं ॥ 10 ॥ 1 पूय्। 2 वरसुरकं । 3 वीयरागाणं । 4 नजाणगएण । 5 विक्षणं । 6 धाई बीय । नत्तणो । अन्य । |e स्व्त्तीए|10 मन्चराइए । 11 बाहे। 12 सप्परूपेणं । Gunratnasun M S Jun Gun Aaradhak Page #48 -------------------------------------------------------------------------- ________________ पूजा. अष्टप्र. जाव न गिल दासी पुणो पुणो सामिणी जणियावि । ता बित्तूर्ण सयंचिय सा मालं निग्गया बाहिं ॥ 11 ॥ . कुसुम । जाव न निवमश्मालाहबा देव्यान्नुनाव्न्न्। विसहररूवेण ठिया ता विलवश् उच्चसदेण ॥ 11 ॥ ॥h4/4/ स्तं विलवंतिंसोजं समाग तब पुरवरीलोजीचिठश्सा सविलरका खिसिङांती पुरजणेण ॥ 12 ॥ श्तो ती सवक्की समागया vigymbrshaavaa। निश्चलसम्मत्तमई सुसाविया जिणमई नाम ॥ 13 ॥ तं दळूण रुयंती करुणाए सुमरिऊणे नवकारं । गहिया य जिणमईए सा माला ती हबा ॥ जिणमै हामि ठिया अहिययरं भुल्प्रिम्बुग्गारा|स्ण्जाया सा माला जिणवरधम्माणुनावण|8 दिन्नो साहुक्कारो तीसे सवेण न्य्रिलोएन्न्। निम्मलसीलगुणेणं देवाणवि वल्लहा जाया ॥ 16 ॥ श्तो मुणिवरजुअलं घरपरिवाडी तंमि smyNmi। विहरतं संपत्तं लीलावर नवणदारंमि ॥ 17 ॥ है दळूणं मुणीजुअलं लवणदुवारम्मि सा स्मुछेद्द्|vNdpriynnshiyaa लीलावश् प्र्म्विन्नेन्न्ण्॥र्न्नार् दाउण धम्मलानं नणिया सा मुणिवरेण जिण । लीलावर सुणसु तुम महवयणं तुघ्न हियजणणं ॥ 15 ॥ पुङाइजो जिणचंदं तिन्निवि संशाज प्व्र्कुसुमेहिण्|muNjsh सो सुरसुरकं कमेण मुख्सया सुकरपद इक्केणवि कुसुमेणं नत्तीए वीअरागपूयाए । पावर पवर विनूई जीवो देवासुराणंपि ॥ 20 ॥ & जो पुण परेण रश्यं जिणपूयं मछरेण अव्न्ने|सो नवसहस्स चक्के नम नरो फुकसंतत्तो ॥ 21 ॥ इह लोगंमि वि जीवो हिण्म्दारिद्पुर्स्क्स्ण्त्त्तो|सुह्सोह्ग्ग्विहून्नो जिन्न्पूयाविग्घ्क्र्न्नेन्न्॥2॥ 1डिया । 2 बहुपुरका । 3 सविक्की । / निम्मल । 5 समरिऊण । 6 जिणमाला । 7 तीए । विहियं । | envckkmuhtttte| ||shshaa khA. ke. sA pothA c.Gunratnasuri M.S. Jun Gun Aaradhak Page #49 -------------------------------------------------------------------------- ________________ सोऊण श्मं वयणं पवणाहयतरुदलंव क्ण्प्ण्ती। पत्नणश्लीलावैश्य जयवं निसुणेह मे वयणं ॥ 23 ॥ ॥ जश एवं ता जयवं पावा अणुहिय मए पावं । मालाए वुत्ततो नीसेसो साहिउ~ तस्स ॥ 24 ॥ जयवं पावविसोही होही कह कहसुमन पावापानणिया जिणपूआए नाव विसुद्धी विहियाए25 है 6 तत्तो समुहिऊणं पजण नमिऊण जाव्जीवाए। कायवा अवस्स मए जिणपया तिन्निस्ण्झाउण्6॥ , तह जिणमय पछा पछायावेण ताविय्स्रीरा। खामश्चलणविलग्गा पुणो पुणो ज्ञ्याव्सुद्धीए॥7॥ एवं मुणिवयणा पमिबुझा सहजणेण अह लीला। निम्मलसम्मत्तजुया संजाया साविया परमाश्॥ जावनाबविणासोजाव न जीवस्स ब्ण्ध्व्विउण्गो|जाव् न पावश्दुरकं ताव न धम्ममि जजमशए ॥ एवं विबोहिऊणं मुणिणो स्म्मान्न्दान्न्क्य्पूया|स्ण्प्त्त्साहुकारा विणिग्गया ती गेहा ॥ 30 ॥ लीलावईवितेत्तो तिन्निवि संज्ञासु पवरकुसुमेहिं । पुजइजिणवरचंदंपदियहं परमैनत्तीए ॥ 31 ॥ अह उक्कंठियहियया बहुदिणदिहाउ जणणिजणयाणानियपश्णा अणुन्नायासमागया उत्तरामहुरं । सालही स्व सहसाए गेहंमि स्माग्याइलीलाए|स्ण्जा संतोसोबंधवजणजणणिजणयाण ॥ 33 ॥ कुवंती जिणपूयं पुछाच नाजणा सिन्नेहेन्न्|साह्सु तुमं सहोयरि जिणवरपूयाफलं मन ॥ 34 ॥ नणि सुणसु सहोयर जिणवरपूश्राश् पावए जीवो। सुरचक्केसररिछी पुणोविसिद्धीसुहसमिझी35, ha loevina pahavara uvasaggo sttuNduhsNjnniuN|jo जिणवरस्स पूयं करे नत्तीय सत्तीए ॥ 36 ॥ 1नीया पजण लीला । 2 मह । 3 पावाएणुज्यिं । 4 एयं । 5 विसुधिवि। 6 अवस । लीलाव्वि। ॥ 4॥ लीलाए । एइत्तो। 10 संता । 11 पवर । 12 पुर्विश्व । 13 तस्स । 15 कुण सया tinnisNtaa। & Gunratnasuri M.S. Jun Gun Aaradhak TID Page #50 -------------------------------------------------------------------------- ________________ अष्टप्र. कुसुम प्रजा. ॥ 23 ॥ जएवं ता मावि एसोविये जावजीव निय्मुत्ति|काय्वा जिणपूया निच्चं चिय तिन्नि संशा 378 नणि धन्नोसि तुमंजस्समईतुन एरिसाण्जाया|न्हु जिणपूयाश् मई संजायश् mNdpunnss॥3॥ एवं उन्हें पिसया जिणवरचरणचणं मि निरयाणं । वच्चंति ताण दियहाअखं मिय निय्निय्मान्न्ण्॥ मरणेवि स नियमेणं जिणवरचलणचणंमि निर्यान्न्|म्रिऊन्न्ण् जायाऽन्निवि सोहम्मकप्पंमिग जति तब उन्निवि निच्चं हियछियाई सुकाई। पुवसमङियजिणवरप्याधम्माणुनावेण ॥ 41 ॥ अह रत्तो पउमपुरे पउमरहो नाम न्र्वीव्स्|पुमा नामेण पिया पाणपिया तस्स नरवश्णो 42 सोविय सग्गाउ चुर्व गुणहरजीवोवि तस्स nrvshnno|जाऊ जय नाम सुर्च पउमागनंमि स्ण्जूज्'॥43 है। गहियकलागमकुसलो जुव्र्न्न्लाय्न्न्तिप्झिपुन्नो|जाउण् सो जयकुमरो पच्चर सुरकुमारुव ॥ 4 ॥ एत्तो सुरपुरनयरे राया सुरविक्कमुत्तिनामेण । नजा से सिरिमाला सिरिव सा वबहा त्स्स्॥4॥ लीलावश्चविऊणं सिरिमालाकुछिसंजवा जाया। विणय सिरी नामेणं सुरविक्कमराश्णो धूया ॥ 46।3। जा सोहग्गगुणेणं हरिहरघरणिव हर हिय्या। निस्संगाण मुणीणय किं पुण सेसाण पाणीणं । * अह अन्नदिणे जणणी उचियं नाऊण पान्निघ्न्न्स्स्|पेसेइ निययधूयं नरवणो पायमूलं मि॥4॥ अबाणंमिठियस्सय~ पिउणो सो पण मिऊण पयकमलं । उवविधा जलंगे पिटणा पुण चुंबिया सीसे । दणं तं कुमरि चिंताजलहिंमि निवमि राया। कस्सेसा दायवा चियेवरो नेवे दीस श्मीए ॥ 23 ॥ | 1 एसच्चिय । 2 एरिसी । 3 जोयण । 4 पच्चरको । 5 इत्तो । 6 मुणीणवि । 7 संठियस्सल । - निय्पिउन्नो। ए सीसे परिचुंबिया पिज्ञ्ना। 10 कुमारिं । 11 उचिठवि । 12 na । TAC.Gunratnasuri M.S. Jun Gun Aaradhak Page #51 -------------------------------------------------------------------------- ________________ नणिया सा नियपिउणा दिहिं परिकवसु राय्पुत्तेसु|साह्सुज्म्न्न्झ्ण् वरेमि तं तुझ कोन्न्॥51॥ खिविऊण तेसु दिहिं पुणोवि एयाज्तिस्ण्व्रिया। नयणाण न रुच्चश्तं किं हिययस्स पमिहा तेसु विरत्तं चित्तं धूवाए जाणिकण न्र्नाहो|नीसेस्राय्रूव्ण् पमिलिहिउ~ ती दंसेश ॥ 53 ॥ है तेहिंवि दिरोहिं पुणो दिही नहु rmshraaykNnaaeN| कमिवि कम्मवसेणं दि दिही धिई कुन्न्॥5॥ ciMta'skiyahiya ती पिया नूण श्च लवणं मि। जोधूयाए ruccai~sokovinanimmi विहिणा जयकुमरस्सवि रूवं पडए~ लिहिऊण दंसियं तीए। हरिसुध्यिपुलयाए पलोश्यं निदिछीए56 मुणिया सा नरवश्णा जह जयकुमरंमि सान्नुराउत्ति। अहवा हंसी हंसं मुत्तूण न वायसं mahaz57/8 कन्नादाण निमित्तं राया सदाविळण नियमंती । pesez ya paumapure pAse siri pnmraayss||5|| गंतूणं पलमपुरे पनमरहं पण मिकण so nnn|surpur नयरा 12 समाग तुझेपासंमिणार सुरविक्कमनरवश्णो पत्नणश्महानि सुंदरा धूयासातुहसुयस्सदिन्ना विणयसिरीजयकुमारस मंतिवयणाज तेण वि पमिछिया तस्स राणो धूया|अह्वा घरमावंति को नेशत्तणो लछि 616 | कहि कन्नालानो" नरवश्णा tassa jykumaarss| kumarovihu paritujho रिद्धीलानेण अध्न्नुवे॥ हू~ सम्माणिऊण सम्मं विसङि सोवि राणा म्ण्ती। सोविय विवाह दिवसं कहिऊण समागऊ नयेरं । 1ताए । 2 फडत्ति । 3 सेस रायाणरूवं । पडिलहियं । ए रायधूयाए । 6 नुवणेवि । 7 र्च्च्। प्द्दिए। गए हरिसुच्यि । 10 निढ । 11 साणुरायत्ति । 12 अहं । 13 तुन । 15 सुरविक्कमो नराहिव । 15 विजयकुम-15 / र्स्स्। 16 घ्र्माय्ण्ती। 17 कन्नालाहो । 10 रिधीलाहेण । 1e अहणुव । 20 nyriN। CRISISOORHISHAHAHAHIROSHIRISAARE* RIAC.Gunratnasuri M.S. Jun Gun Aaradhak Page #52 -------------------------------------------------------------------------- ________________ अष्टप्र. सोहणदिकमि कुमरो जण्याएसेण परियणसमेट । संचलि य कमणं संपत्तो सुरपुरे नयरे ॥ 6 ॥ कुसुम सुरविकमनरवश्णा पयमिय गुरु गजरवेण परमेण |स्ण्मान्निऊन्न् कुमरो पवेसि विमल विहवेणध है। पूजा. " पाणिग्गहण मुहुत्ते' संपत्ते नूरिमंगलरवेणं । वित्तं पाणिग्गहणं कुमरीए सह कुमारेणं ॥ 65 ॥ 2 गमिळणं कवि दिणे गुरुय पमोएण स्सुर्गेह्ण्मि। पुणरविकयसंमाणो संचलि निययनयरंमि66 विणयसिरीए सहि कुमरोजा jaashrnnmsNmi। ता पिलश्यायरियं सुरमहियं साहुप्रिय्रिय्। * निम्मलसियवनधरं nimmlsiydNtkNtipNtiveN| निम्मलचजनाणजुयं निम्मलनाणं चनामेणंद है नणि विणयसिरीए सामिय दीस मुणीसरों एस्। ता गंतूणं एवं वंदामो परमनत्तीए ॥ 6 ॥ एवंति पनणिऊणं कुमरोसो नीयपरियणसमेऊ । गंतूण मुणिवरिंदं वंदर विणएण परमेण ॥ दाऊण धम्मलानं फुत्तरसंसारसायरुत्तरणं । जणि सोमणिवश्णा जयकुमार susA~gayaM tush|||| विणयसिरी विनणिया नद्दे तुह हौधम्मसंपत्तीश्यनणिएसापणमश्पुणोविपयपंकयं मुणिणो"॥ चिंतंति" दोवि हियए जयवं कह मुन्न्ब्र्ह्म्नामाइण्|ahvaashc न चित्तं नाणधरा muNivarAhu~ti है धम्मं जिणपन्नत्तं सोऊणं मुणिवरिंदवयणा । पुल नियपुवनवं नमिळणं मुणिवरं कुमरा ॥ 4 ॥ नयवं किं पुवनवे बहुपुन्नं अङियं मए विमलं । जेण हिययस्स झं पत्तं रऊं कलत्तं च ॥ 5 ॥ नणि तुमं महायस वणियसु आसि पुत्वजम्मंमिआजिठाय तुस का जश्णी liilaavshnaam॥6|| ||shvaa 4|| 1 विहवेणं । 2 निमित्तं । 3 पतिकंतिम्लं । / दंसे । 5 मुणिवरो । 6 श्च । 7 सुसंगयं । विय । ए हो । 10 गुरुणो । 11 चिंतिति । 12 चोकं । 13 सुहपुन्नं । / IAC.Gunrainasuri M.S. Jun Gun Aaradhakti Page #53 -------------------------------------------------------------------------- ________________ ra दणं पूअंती तिन्निवि संशाउ जिणवरं जत्ता । तुझवि जाया सझा पवत्ती ती तुमयंपि ॥ 7 ॥ जिणपूयापुन्नेणं सुरलोए मुंजिऊण सुकाई । तत्तो चुएण तुमए संपत्तं एरिसं रऊं ॥ 7 ॥ पुणरवि सुरनरसुवं कश्वय जम्मतराई जुत्तून्न्ण्। पाविहि सि सिझिसुखं जिणवरपूआणुनावण पुनश्हर सियहियर्ड जयवं पूआणुनाव नश्णी । कवणं गइंगया सासंप पुण चिहकबा8 नणि सो मुणिवश्णा सोहंमेसुरसुहाई जुत्तून्न्ण्। एसा सा तुह घरिणी संजाया विधिनिउण्गेन्न्ण्|||| सोऊण निययचरिशं मुणिवरवयणा ताण उह्पि|जाय्ण् जाईसरणं संजरियं पुबनवचरिया पक्षणंति दोवि जयवं सच्चं तुझेहिं नासियं वयणं । अम्हेहिंवि विनायं जाईसरणेण नीसेसं ॥ 3 ॥ पत्नण सा विणयसिरी जयवं किं हुयवहंमि pvisaami|jN putva बंधवो विहु नत्तारोमक्ष संजा घिहित्ति मन जम्मो जयवं लोएवि गरहिर्ड एस्|पुव्न्वे नाया विहु लत्तारो जम्मि स्ण्जाय्॥ चणिया सा मुणिवश्णा नद्दे मा एव फुस्किया होहि |म्रिऊन्न् बंधवो विढु जत्तारो होइसंसारे 76 3 जयवं सच्चं एयं किंतु न मुलं अयान्न्मान्न्स्स्। अप्पहियं श्छतो जाणंतो को विसं खाया तम्हा वियाणमाणी श्छामिन नाउणा समं नोए। जाजीवेमि श्याणि नियमाबंनवयं मशंजा ता देसु मन दिलं जयवं नवनमणपुरस्कनिद्दलर्णिआंजणिया सामुणिवश्णा नद्दे उचिऊ तुह विवेन । पत्नणजयकुमरोविहु जयवंधिहित्तिएससंसारोजंमिमरिऊण नश्णी उप्पङाइ कम्मुणा घरिणी। .. 1 लणी । 2 जमंतराणि । 3 हरिसिय । / विहि । 5 मन । 6 जावजीवमियाणिं । 7 vivego। -C0 ( c.Gunratnasuri M.S. Jun Gun Aaradhaki Page #54 -------------------------------------------------------------------------- ________________ kusuma प्रजा. ॥shyaa अष्टप्र. संसारविरत्तो विहु पव्वळ पालिऊण अस्म्बो। ता किं करेमि जयवंसाहसुजं mshkrnniiy॥e। जै एवं जद्द तुमं पवऊ पालिउंच अस्म्बो। ता सम्मत्त विसुङ पविङसु सावगं ध्म्मे॥5 पवावियविहिजोगेविणयसिरीविसयसुकनिरविका|जयकुमरोविढुगुरुणासावगधम्मंमिसंगविजे विणयसिरी खामे नमिऊण य पायपंकयं gurunno|sNptto niya nayare kumaro parigahiya जिणधम्मो है सुवय गणणिसंमीवे पवऊ पालिऊण विन्न्य्सिरी। पावियकेवलनाणं संपत्ता सासयं ग्न्न्ण्॥e। इति पूजाष्टके कुसुमपूजायां चतुर्थमाख्यानकं समाप्तम् । 90%ARSHAN **3AHAHAHAHAIGUSESSORIASISHA 1कायबं । विसुयो। 3 पवाविया य विहिन्ना|न्य्र्ण् । ए गणिणि । 6 संपत्त kevlsirii। ॥shyaa McGunratnasuri M.S. Jun Gun Aaradhak TL Page #55 -------------------------------------------------------------------------- ________________ 5 दीपपूजाकथानकम् जो दे दीवयं जिणवरस्स लवणं मि प्र्म्ज्त्तीए|सो निम्मलबुधिरो रमश्नरो सुरविमाणेसु 13 जिणजवणंमिपश्वो दितो जत्ती प्र्म्खान्न्|jh जिणमई पत्तं धणसिरिसहिया देवत्तं ॥ 2 ॥ अबिबजरह खित्ते नयरं महिमंमलंमि सुपसिझं । मेहपुरं नामेणं विबुहावासं सुरपुरं व ॥ 3 ॥ ।8। तब पुरे नरनाहो मेघो नामेण वसश्सुपयावो । जो वरिगयवराणं सीहो श्व दप्पनिद्दलणो ॥ 4 ॥ तमि पुरे गुणजुत्तो जिणवरचरणचणंमि उझुत्तो। संमदिही सिही सुरदत्तो नाम प्रिव्स्॥5॥ निम्मल जिणधम्मरया निम्मलगुणरयणनूसीयसरीरानिम्मलसीलाहरणा सीलवई नारियातस्स है निम्मलेसम्मत्तरुई जिणमश्नामेण ताण वर धूया|तीए धणसिरि सहिया रहिया सम्मत्त बुद्धीए । उन्निवि समसुहसुहियाऽन्निविसमपुकारिकयायाऽन्निविसमनेहाउन्निविसमरूवसोहा । अह अन्नया कयाई जिणनवणे जिणमई जिन्निण्द्स्स्। दिती पवरपश्वं दणं धणसिरीजण e8 है पियसहि साहेसैं फलं दीवयदाणेण जिन्न्व्रिण्द्स्स्। जेणाहं पसंझे जिणनवणे दीवयं देमि 10 नणिया य जिणमईए नदे जत्ती जिन्न्व्रिण्द्स्स्। दीवयविहिदाणफलं सुरनरसुखं च मुकंच11 है विमला बुद्धी देहो अखंमि hvshviiyraagaann| दीवयविहिदाणफलं रयणाणिय बहुपगाराणि 15 1 पईवं । 5 जावेण । 3 सहकवाणं । / जिणमइए । 5 मेघपुरं । 6 चलण । 7 व्र्द्त्तो। 7 सीलमई । / OMAe तं निच्चल । 10 मुन्नवि (4) / 11 साहेह । 12 पि तिसंनं । 13 बहुप्पयाराणि । WicGunratnasuri M.S. Jun Gun Aaradhak The Page #56 -------------------------------------------------------------------------- ________________ ||sh6|| अष्टप्र. जो जिणवरस्स पुर देश पश्वं पराइ नत्तीए । एमेव तस्स मस पावपयंगो न संदेहो ॥ 13 ॥ सोऊण धणसिरीविय जिणपुर मंगलं विहेऊण । पुप्फकयकयपूयं दे पश्वं सुजत्तीए ॥ 14 ॥ पूजा. 15 एवं पदियहं वियं दीवं दिती जिणवरिंदस्स । संजायं धणसिरीए जिणधम्मे निच्चलं चित्त्॥15॥5 उन्निविदिति पश्वं तिन्निविसंशा जिणवरिंदस्स । जत्तिजरनिलराउ जिणिदधम्मिकचित्तार6 8 अह धण सिरी सयंविय नावं नियजीवियस्स pngtN। gile जिणमईए वयणा अणसणं वीहिणा । है काऊण अणसणविहिं विसुङलेसाइ सा मरेऊणं । सोहंमे उववन्ना देवी दिवेण रूवेण ॥ 17 ॥ अह साधणसिरिविरहे उरकत्ता जिणमई विसेसेन्न्। जिणवरदीवपयाणे पश्दियहं उऊमं कुण संपत्ते पळते विहिणा मरिऊण विहिनिगेणं । सोहंमे संजाया देवी धणसिरिविमाणं मि॥2॥ अवहिविसरण ना नीसेसं पुवजम्मसंबंधं । तबवि गयाउ सुन्निवि जाया गुरुसिन्नेहाज्॥21॥ नियरि इदणं उन्नवि चिंतंति विझियमणा । केण सुकएण एसा पत्ता अह्मेहिं सुररिद्धी वीन्नायं नाणेणं जिणवरजवणं मि दीवदाणेणं । संपत्ता अझेहिं एसा हियश्लीश्रा रिकी ॥ 3 ॥ तत्तो समरेऊणं रिसह जिणिंदस्स मंदिरं पवरं । अवश्नाउ पुन्निवि रहसेणं मेह्न्य्र्ण्मि॥4॥ फलिहसिलायलघमियंकंचणमणिरयणथंजपरियरियारिसहजिणेसरनवणं विणिम्मियंकमलपेरंतं है। 13 ॥ 26 ॥ | 1 पयदियहंचिय । जिणवर । 3 अहिययरं । avhivsennN। 5unnvi|6tNsrijnnN| prmN| klsperNt| HIAC.Gunratnasuri M.S. Jun Gun Aaradhak. TE Page #57 -------------------------------------------------------------------------- ________________ कंचणदंगसमूसियधयमालालंकियं करेऊण । कलसोवरिं पश्वो उवि वररयणनिम्मविउ~ ॥ 6 ॥ मुत्तूण कुसुमवुहिं गंधोदयमीसियं च जिणनवणे । तिपयाहिणी करेलं वंदति य दोवि रिसहेसं 7 थोऊण जिणवरिंदं पुणो पुणो नत्तिनिप्परमणा । पत्ता नियहाणे सेवंति जहछियं सुकं ॥ 20 ॥ धणसिरिदेवी देवाऊयंमि खीणंमि निर्व्सेस्ण्मि। चविऊण समुप्पन्ना हेमपुरे राणो जाए नामेण कणगमालो सीसे सेसिब सबमहिलाणं । नियजीवाजे हा मयरघ्यनामधेयस्स ॥ 30 ॥ अह तस्सं पढमयरा मश्रानामेण राश्णो दश्या । सा परिजवपुकेणं मरिऊणं रकसी जाया 31 OM कणगमालाइसहि विसयसुहासत्तमाणसो राया। दोगुंगो देवो गयंपिकालं न स्के। ॥ 3 ॥ वासहरंमि पवा रयणीए ती देह्क्ण्तीए। पहया रवितेएण वे नित्तेया ते पयासंति ॥ 33 ॥ * सा रकसी नरिंदं दश्यासत्तं वियाणिलं कुका । रयणी अझरत्ते समागया राश्णो पासे ॥ 34 ॥ * दाढाकरालवयणो जीसणनयणो कयंतरूवोय । मुक्को ताण वह वेनविय विसहरो तीए ॥ 3 ॥ सो कणयाए तेयं असहंतो लोयणे निमीलेई । उहहिणय लिउ~ नियकायं कुंमलीका ॥ 36 ॥ जाव न पहवर सप्पो ता अश्कोहानलेण पङलिया । मुक्को नीसणसद्दो पाणहरो मंदसत्ताण 37 | 1तिपयाहिणं । 2 क्न्न्य्माला। 3 नियजीवियाउ~ / तीयेविय । 5 दढमश्रा नाम । 6 दोगुंगव । 7 या । पविच । ए वि|10 रयणीए । 11 कयंतरूबुब । 12 विजबिय । 13 निमेलेलं । 14 उहदेऊण । |15 कुंमलेऊणं । 16 तावय कोवानलेण jliyaae। DIA Gunratnasuri M.S. Jun Gun Aaradhak Page #58 -------------------------------------------------------------------------- ________________ // 27 // अष्टप्र. 4 तेणवि अखुद्दचित्तो समुहिर्ज नरवई सह पियाए। पिछ पुर सप्पं पियाई तेएण नित्तेयं ॥ 30 ॥ दीप रत्तो जीसणरूवं काऊणं नेसिस्माद्ध्त्ता। तह विहु नियसत्ताले नये चलिया कणगमाला sA3e । ती सत्तेणं तुझा पसन्नरूवेणे अप्पणी काउं । पत्नण वच्छे तुझा जं मग्गसि तं पणामेमि ॥ 4 ॥ नणियासा कणयाए नयवश्जें देसि मन परितुघा । ता तुंगं पुरमले मणिरयणं कुणसु पासायंधर एवं ति पणिऊणं विणिग्गया रकसी निय्य्ग्न्न्ण्। जीयत्व रकसीए पढमंचिय जामिणी नहार |त्तो सुहपमिबुझा समये दइएण कणगमाला सा। पिछठियमप्पाणं देवी विणि म्मिए जवणे 436 तं सुरजवणसरिठं दणं नण नरवश्लो । कणयादेविनिमित्तं देवीए विणिम्मियं जवणं 44 नवणगवलंमि लिया जिणजवणपश्वयं ployNti|kunnshrshrynniie पदियहं कणयमाला साध्य है। तो सा सग्गा जिणम देवी बोह्न्न्घाए। श्रागंतूणं पत्नण कणगं रयणीपबके ॥ 46 ॥ 2 जाकीलेसु~ किसोअरि कंचणमणिरयणघमियनवणेसुरतंजम्मंतरजिणलवणे दीवदाणस फलमेयं । एवं सा पश्दियहं पुणो पुणो पढ बोहणघाए । सावि मणेणय चिंतश्को एसो पदिणं पढवण जर एही कोविमुणी अश्सयवरनाणे रिछिस्ण्जुत्तो|ता पुनिस्सं एयं श्य कणयाजा विचिंते34e ता बहुसमणसमे समाग गणहरुत्ति थायरि । अश्सयनाणसमे समोसढो नयरौजाणे । 1 दश्या । 2 नहु । 3 पसन्नरूवं च । / अत्तणो । 5 जि। 6 पुर्व्रीलोद्द्। 7 जंकीलेसि । दीवयदाणस्स |e मणेणं । 10 होही। 11 सिद्धि। 12 कणयमाला जाव ciNte। FASAHASRAHASRAS1111 // 27 // De Ac Gunratnasuri M.S. Jun Gun Aaradhak Page #59 -------------------------------------------------------------------------- ________________ ARSANSAR नाऊण कणगमाला उजाणे संठियं मुणिवरिंदं । जत्ती वंदणवं संचलिया सह नरिंदेण ॥ 51 ॥ दण मुणिवरिंदं वंदर तिपयाहिणं करेऊणं । धम्मं च सुणेऊणं पुल नियसंसयं कणया ॥ 5 ॥ नयवं को पदियहं महपुर पढाकरतंमि । केण निमित्तणं चिय साहसुअश्कौयं मश53| पुविं दोसहिया जिणमधणसिरि प्सिनामा। जिणदीवयदाणेणं दोवि गया देवलोगंमि54 तत्तो चविऊण तुमं जाया श्वेव राणो न्जा|साविय् जिएमश्देवी पदियहं कुणश्पमिबोहं 55॥ सा सग्गा चविलं श्चय जम्मंमि तुह सही होही । तत्तो मरि तुझे सबके दोवि देव्त्ति॥56।||| सवठाउ चविलं वयजुत्तं पाविऊण मणुयत्तं । कम्मरकरणे तुझे उन्निवि सिकिंपि पावेहें ॥ ॥ 5 जं जिणनवणपश्वो विहि तुझेहिं श्च ज्म्म्ण्मि। तस्स फलं निवाणं होही नबिन स्ण्देहो॥5॥ एवं मुणिवयणा पुवनवं अत्तणो सुणंतीए । जायं जाईसरणं सहसच्चिय कणगमालाए ॥ ॥ पनण जयवं सबो पुवनवो मक्ष साहिउ~ तुमए । हि~ मएवि नायं जाईसरणेण नीसेसे ॥ 6 ॥ श्य जणिऊणं कणयासम्मंपमिव जिऊण jinndhmm|smyN viya दशेणं समागया अत्तणो गेहंदर जिणमश्देवी पुणो जणियासा जामिणी पब साहु तए पमिवंनो जिणधम्मो मयसमो वच्छे 654 इहिं अहंपि चविलं सायरदत्तस्स सिहिणो धूया । होहामि तए नद्दे बोहेयवा य जिणधम्मे 63।3॥ एवंति तीए जणियं विणिग्गया जिणमई निययगणाजुंज सुरसुका कणयाविय mnnuyjmmss। . 1 पयाहिणी । तुहबोहिं । 3 श्चवि । 4 कम्मरकएवि । 5 पाविजा । 6 नीसेसो । 7 मै विसालछि ROADCLOSSADORGANGANASALUESC 12 Ac. Gunratnasuri M.S. Jun Gun Aaradhaki Page #60 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥shnaa जिणम देवी चविलं सायरदत्तस्स सिणिओ धूया। सुलसागनुप्पन्ना नामेण सुदंसणा जाया 65 ! सा पढमजुवणबासमागयाकह विजिणहरे दिछाकणगमालाश्नणियासुसागय मशंसहियाए 662 & एयं तं जिणनवणं रिसह जिणंदस्स संतियं पवरं । जम्मंतरनिम्मवियं कलसुवरिं रयणदीवंच 67| 4 तें सोऊणं वयणं सुदंसणा पासऊण कणयं च । संपत्तजाश्सरणा आलिंग गुरुसिणेहेण ॥ 6 ॥ साहु तए सहि सम्मंअहयं पमिबोहिया प्य्त्तेन्न्|shy नणिऊणं मुन्निवि संजाया हरिससंतुझाए काऊण सावगत्तं सुझं समर्णत्तणं च पालेउ । मरिऊण समुप्पन्ना सबके सुरवरा दोवि ॥ 70 ॥ तत्तो चविऊण पुणो सम्मत्तं पालिकण सुविसुझ्ण्। कम्मरकरण सुन्निवि पत्ता सिकिं सुहसमिङि71 श्य जणियं सुपसलं जिणदीवयदाण सुहफलं e~yaM । संखेवेण सम, नवियाण विबोहणघाए ॥ 2 ॥ (दीवय कहाणयं समत्तं ) इति पूजाष्टके दीपदानोपरि पंचमं कथानकम् । 1 सुसाग्या। 2 तुन । 3 एयं त जिणलवणं जमंतर दीववि सो चेव्। अहयं सा तुह सहिया तुमंपि मह सा सही चेव । / सोऊणमंवयणं । 5 सम्मत्तगं । 6 सामन्नं । 7 पुन्नफलमेयं । महवं । ॥shnaa HAC.Gunratnasuri M.S. Jun Gun Aaradhak TIS Page #61 -------------------------------------------------------------------------- ________________ 6 atha नैवेद्यपूजायां कथानकम् । ढोय बहुत्तिजुर्व नेवऊं जो जिणिंदचंदाणं । लुज सो वरजोए देवासुरमणुयनाहाणं ॥ 1 ॥ ढोयर जो नेवऊं जिणपुर नत्तिनिप्परमणेण । सो नरसुरसिवसुखं लहई कोमंबियनरुत्वं ॥ 2 ॥ खेमा नामेण पुरी निवस नरहस्स मशयारंमि । जा सुरपुरिव निच्चं सुरजवणविनूसणे a॥3 सूरुव जो अरीणं तेएणं ससिहरुब लोयाण । परिवस तब राया नामेणं सूरसेणुत्ति ॥ 4 ॥ धन्ना नामेण पुरी आसि पुरा तस्स राश्णो वंसे । सीहरूजत्ति राया सुपसिझो धीरसत्तेणें ॥ 5 ॥ तीए नयरीए तश्या पवेसमग्गंमिमहरिसी एगोकयनियमोसाणबो न चलश् सोनिययनियमा पविसंतो नयरीए निग्गवंतो ये निग्घिणो लोगो|अव्स्न्न्न्त्ति मुणे पहण मुंडेय सीस्ण्मि|||| ..... (अवसउणुत्ति नणेलं पहणे मुडी सीसंमि.) पागंतरं..... तह पामरो य पावो पहराराश्सामिणो देहं । तहविहु न चलधीरोनाणा मंदरगिरिव ॥ 7 ॥ नयर निवासी देवो कुवि लोयस्स सावराहस्स । निदोसेवि मुणिंदे घोरुवसग्गं कुणंतस्स ॥ खंतरंमि मुणिणो घोरुवसग्गेवि विसहमाणस्स । जायं केवलनाणं मरणं विय तकणावेव ॥ 10 ॥ कम्ममहारिउचकं उवसमचकेण निदलेऊणं । सो वरमुणी महप्पा परमपयं सासयं प्त्तो॥11॥ * आ गाथा बीजी प्रतमा न्थी.| 1 नरोहलियपुरिसुव । विनूसिया। 3 ज्य्|4 पणयाणं । 5 वीरसतेण । 6 वि। फ्न्न्। तरकणंचेव । e viirmunnii। Jun Gun Aaradhak RIc.Gunratnasuri M.S. Page #62 -------------------------------------------------------------------------- ________________ आशा |विहिउ~ तह उवसग्गो कुक्केण सुरेण न्य्र्लोय्स्स्। जय सहसविय नयरं सर्वपि निरुकसंचारिश श्राराहिऊण विहिणा तुरेण सुरेण प्न्न्निराया|अन्न्पेसे नयरं कुणसु तुमं होहिही खेमं 13/8 तस्स वयणेण एसा पुत्विं निवासिया नरिंदेण । जायं च त खेमं खेमपुरी तेण विकाया ॥ 1 ॥ तू नयरि निवासिय देवो सुन्ने रन्नंमि रिसहनवणं मि|desh न फुटपवेसं निवसइ सो सीहरूवेणं 15 है। एगो कोविजुवाणो फुस्सहदारिद्द क्स्ण्त्त्तो। जिणहरपुर खित्तं पश्दियहं सो हलं वहश् 161 खेमपुर घरिणीए श्राणियं सामिणो य गेहात्थ्। जुंज अरसं विरसं घयतिबविवडियं नत्तं 27 7 अन्नदिणं मि नहार्ड चारणसमणं समागयं दई । रिसह जिणिंदं थोडं" उवविकं एगदेसंमि 20॥ पाणंदबाहजलजरियबोयणो न्त्तिनिप्प्र्स्रीरो। मुत्तूणं निययहलं तं वंदश् परम विनएणे 156 नयवं निसुणसु ऐयं फुलहं लहिऊण माणुसं जम्मं । किं जम्मा अहयं संजाउ~ मुरिक निच्चं । नणि सो मुणिवश्णा जद्द तए परनवंमि न्त्तीए|दिन्न्ण् मुणिहिं न दाणं नय नेवऊं जिणिंदस्स 12 2 तेण तुमं zha jamme kahavihu संपत्तमाणुसे ज्म्मे|जा जोगविहूणो दीणो उहि दरिदो यश । सोऊण श्मं वयणं धरणियलनिहत्तमुत्तिमंगोया नणि तेण मुर्णिदो जयवं निसुणे( महवर्येणं 53 . ॥shyaa 1 सहसच्चिय । 2 निरुवसंजायं । 3 आराहिएन्न्। 4 होइ जह । 5 विनिवेसिया|6 न्य्र्निवासी। 7 न्य्रेवि। कोई। ए खित्ते । 10 खेमपुरा । 11 श्रुणे । 12 लोय्न्नो। 13 विणएणं । 14 जणश्य जयवं निसुणेसु । 15 सुर्क्विहीन्नो। 16 निहिय उत्तमंगेण । * निक्षिप्तमस्तकेन । 17 निसुणेह । 10 मेवयणं । Ac. Gunratnasuri M.S. Jun Gun Aaradhak. The Page #63 -------------------------------------------------------------------------- ________________ नियनोयणमलाउ पिंमि ढोऊण जिणवरिंदस्सासंपत्तमुणिवरस्स वि जुत्तवमनिग्गहो मस 24 / नणि य मुणिवरेणं निच्चलचित्तेण श्छे होयत्वं । जेण तुमं च सुहेण सासयसुहजायणं होही25 % श्य नणिऊण मुर्णिदो नमि हलिणा विसुनाव्न्न्|उप्प् गयणयले विहर हियद्रियं देसं 264 हलिउविहु पदियहं घरिणीइसमाणियंमिन्नत्तं मिआनियनोयणाज थेवं गहिऊणं कुण जिणपुर।6। अह अन्नया चिरा बुहानियस्स आगयं नत्तानस्किवश्जाव कवलं तासमर अत्तणोनियमं है उरिकत्तं पिहु कवलं ऊमत्ति मुत्तूण गहिय निव्जो। जावलि जिणजवणे ताजं जायं तयं सुणह । सत्तपरिकाकामो हलियस्स पुरा हिवो सयं देवो। जिणलवणस्स ज्वारे चिसो सीहरूवेण30 चिंतश् हलियजुवाणो जिणपुर पिडिऊण तं सीहं । कह चुंजिस्स मदिन्ने नेवळे जिणवरिंदस्स: ता अऊ जिणपुर जीवियमरणं व होश्ता होज । अवस्स मए दायवं नेवऊं जिणवरिंदस्स ॥ 3 ॥ अवलंबिऊण सत्तं जह वच्चे जिन्न्व्रास्न्ने। तह तह तुझो सीहो उवट्टई पछिमपएहिं ॥ 33 ॥ 6 *श्य कयनियचित्तोपविसजा जिणहरंमि सोधीरो। ता सहसा सो सीहोऊमत्ति असणीह नत्तिनरनिप्तरंगो नेवऊं जिणवरस्स दाऊणं । पुणरवि नमिऊण त समाग निययगणं मि 35 हलियस्स तस्स पासे नयरिनिवासी पुणोवि सो देवो। पत्तो नोयणसमए समाग समणरूवेण362 | 1पिण्द्द्ण्। 2 य । 3 जद्द । 4 सुरकेणं । 5 जप्पय । 6 हियलिए देसे । थोवं । सुमर । ए नेव्जो। 10 चलिन । 11 चि । 12 वच्च । 13 जिणवरासन्नं । 14 htttto। . ROOSISAARIS * c.Gunratnasuri M.S. Jun Gun Aaradhakt Page #64 -------------------------------------------------------------------------- ________________ श्रष्टप्र. उरिकवर जाव कवलं ता दिछो मुणिवरो य सो पुर्। संगहियं जं जत्तं तुझेणं तस्स तं दिन्नं ॥ 3 ॥ अवरं च गदेऊणे पुणरवि जा चुंजिकण माढत्तो । ता अन्नो विहु समणो समाग थिविररूवेणे30 ॥ 30 ॥ तस्सविजं संगहियं तं दाजं जंजिऊण माद्ध्त्तो|ता अन्नोवि य सहसा समाग खुड्डगो समणो 35॥ जा नीसेसं जत्तं जत्तीए तस्स देउमाढत्तो । ता पच्चरकीहोलं पत्नण तं देवरूवेणं ॥ 40 ॥ 8 नोलो परितुछोहं जिणवरधम्ममि सुझ्बुद्धीएं। पत्नणसु जं मणशं तं तुह सवं प्न्नामेमि॥4॥ जश् देव देसि तुझो मस वरं नणसोहली तुण्छो। ता दारिदंतमोहं पहणसु मह अबसूरेणं ॥ 4 ॥ एवं हवउत्ति सुरेनणिकण विणिग्गए~ निय्य्ग्न्न्ण्। तेणवि सुरवुत्तंतो दश्याए साहि स्बो॥3॥ तीएविहु सो नणिर्ड धन्नो तं जस्स जिणमए जत्ती । जश्नत्तीए तुछो देवोविहु तुह वरं desh॥4॥ अणुमोयणंपि" तीए नाव विसुद्धीअङियं पुन्न्|अन्नुमोय्न्न्यावि ज जीवो नवपंजरंदलश्45 श्तो खेमपुरीए धुश्रा सिरिसूरसेणनरवश्णो । विन्दुसिरी नामेणं विण्हुसिरीचेव प्च्च्र्का॥46॥ तीए गुणाणुरूवं वरमलहंतो नरेसरो नेवें । सवेवि नूमिपाले मेलित्तु सयंवरं कुण ॥ 4 ॥ विरयए~ परममंचे तीए नयरीबाहिरुजाणे । कंचणमणिसोवाणे देव विमाणुव्व रमणीए ॥ 4 ॥ &आ 1 गहिऊणं । 2 नुंजिचं स्माद्ध्त्तो। 3 अररूवेण । 4 जाव तुंजए अवरं । 5 खुल्ल्गो। 6 दाउमाद्ध्त्तो। | तुनजत्तीए । 8 देवो । ए दालिद्द । 10 विणिग्ग: / 11 अणुमोअणा । 12 अणुमोयणा जह्मा । 413 सके । 14 दूएहिं । 15 melevi । 16 virevi| // 3 // Jun Gun Aaradhak IAC.GunratnasuriM.S. Page #65 -------------------------------------------------------------------------- ________________ OM कयसिंगारा सवे श्रारूढा तेसु परममंचेसु । रेहंति नूमिपाला असुरव लिया विमाणेसु ॥ 4 ॥ * सियचामरायवत्ता सियवबविलेवणाहरणसोहा । निवकुलसरोरुहें वसा कन्ना रायहंसीव ॥ 5 ॥ नरवश्धूया पुरर्ड वढिरपमुपमहसंखसद्दालो । उबलर तूरसदो दूर्घ श्व सुरवराहवणे ॥ 51 ॥ * सोऊण तूरसदं कोऊहलमाणसो स मणुपत्तो । हलिउ~ हलमारूढो जोए सयंवरं तु॥5॥ पंडिहारी कमेणं कहिए सवेवि पछिवे मुत्तुं । कयसुरसंनिशाए कन्नाए हालि वरि ॥ 53 ॥ 8 जणणी जण तह बंधवाय कन्नाई हालिए व्रिए|व्न्न् तामिया श्व लजाइअहोमुहा जाया 54/6 पंति इक्कमिकं सविलका पबिवा सकोवा य । मुत्तुण पबिववरे कन्नाए हालि वरि ॥ 5 ॥ * किं कुग्गहगहगहिया मूढा वा hu~U बालिया एसा । जा पबिवे पमुत्तुं हीणं पिहु हालियं वरश्56 / / ते सूरसेणपमुहा सवेवि य पबिवा य ज्ण्प्ति"| जश् हालिवि" को ता मेलहै पबिवे कीस57 / तमा हलिणा सहियं एयं हणिकण कन्नगं लेहै । किडाउ सयंवरपणे मणशं कन्नगं व्र्॥5॥ पत्नणे चमसीहो वरि एयाश् मूढबुद्धीए । नहु पिउणो वयणेणं तमा पेसेढुमो दूंयं ॥ तस्स वयणेण दूजे पहवि सूरसेणनरवश्णा । गंतूण पमिनियत्तो पमिवयणं साहए ताण ॥ 6 ॥ 1 तेवि । 2 पवरमंचेसु । 3 निवकमलसरे रेह । 4 संकेयाए । 5 पडिहारीय । 6 कन्नाश् । 7 ल्जाए। 4aa होऊ । ए सुरसेणस्स कुविया । 10 पयंपंति । 11 हलिविहु । 12 मेल । 13 लेमो। 15 सयंवरो पुण । 15 कन्नगा । 16 पेसिङ । 17 दूळ । 10 तेण । SHOROSCOPERTOSHARRASTASES C.GunratnasuriM.S. Jun Gun Aaradhak TE! Page #66 -------------------------------------------------------------------------- ________________ *45 अष्टप्र. तुह्मवयणेणं गंतुं नणि सो सूरसेणनरनाहो । जई तुह धूयाश् श्मो वरिजे अन्नान्न्मूद्धाए॥6॥ नैवेद्य * पुणरवि ता कुणसुतुमंधूयाई सयंवरं नरिंदेसु । संमाणेह पुणोते मा कुणसु अपत्तियं तेसिं ॥ 6 पूजा. ॥ 32 ॥ श्य नर्णिं सोपत्नण थेवोविहुश्च नवि म्ह्दोसो। दिन्ने सयंवरे कन्नगाश्वरियवियपमाणं ॥ 3 ॥ सोऊण दूर्यवयणं सवे जपंति पछिवा रुत्था। गिन्हह लडं कुमारिं हणिकण श्मं हलियपुरिसं 64 अन्नोविहु जो पखं वहेश एयस्स सोविहंतवो । श्य जणिकणं हलिउ नणि रे मुंच सुकुमार 65 सुरवरकय संनिसो जंपश्हलिउवि कोपऊ लिउ~ / सयखंझ किं न गया जीहा एवं ज्ञ्न्ण्तान्न्ण्॥66॥ जय पुर्णं तुम्हे बहवेतह विहु किं मन कीरश्रणं मिआसीहस्स किंव कीरश्बहुएहिं विजंबुगसाइहिं67 * तो नणश्चमसीहो नियपुरिसे कोहजलणपऊ लिजीरे हणह श्मं मुठं तोमह जीहं च मूलादण ते तवयणा सुहडा घायपहारेहिं जाव पहरंते । ताव समुह हलि पजलंतं तं हलं लेड"6e। तं दहण पणहा ते सवे सामिणो गया सरणं । चिंतंति सामिणोवि य किं एसो सुरवरो कोवि0॥ तो ते मंचे मुंत्तुं सवेविय पबिवा समं तेण । वेढंति हलियपुरिसं सीहं पिव कुंजरों भ्वे॥1॥4॥ - कोहग्गिपळालंतो जलंत हल पहरणेण पहरंतो । बलजद्दो श्व रेह एगागी smrmshNmi॥7॥ | 1जह । 2 धूयाए । 3 ए । ॥ 32 ॥ जणिए । ए वरिजेविय । 6 दृ। / संनियो । कोह । ए कह । 10 जैविहु । 11 कोलुयसएहिं । 12 जीयं । 13 पायपहारोहिं । 14 पहणंति । 15 चित्तुं । 16 सबेविय । 17 ता। 10 मंतेजणं । 1e गयवरा । *S HARE* RIAGunratnasuri M.S. Jun Gun Aaradhak Trul Page #67 -------------------------------------------------------------------------- ________________ OM निंद अरिकरिकुंने हलग्ग तिथंकुसेण सो धीरो । पहणे तुरयघट्टे चूरेश्य रहवरेश्को ॥ 3 ॥ | बलदप्पमुबहंते सुहडे सवेवि अनिमुहावमिए । तामझ हली हलेणं हुयवहजाले मुयंतेण ॥ 4 ॥ ते चंमसीह पमुहे सत्वेविय पबिवा विचिंतंति । अह्मविणासो एसो कोवि कयंतुव उबरि 75 पत्नणेश् चंमसीहो कोविसुरो एस कोविर्ड हुजा । ता गंतूणं हि नवसामिजाज पणामणे ॥ 6 ॥ एवंति पत्नणिऊणं सरणं सरणंति देहि न्न्न्मान्ना|ग्ण्तून्न् चलणजुयलं जीया पणमंति ते तस्स पंति य देव तुमं मोहविमूढेहिं अऊ जं नर्णियं । तं सत्वं खमियत्वं एस पणामो कर्ज तुम ॥ 7 ॥ जणणी जण तहबंधवाय कन्ना परियणो स्ण्बो। सयणाविये परितुहा दखूण चिहियं तस्स ए । पारको वीवाहो कंनाए सूरसेणनरवश्णा । परिणीया सा कन्ना हलिवश्णा पनिवसमकं ॥ 7 ॥ * विहिजे तस्सनिसेउ नरिंदपट्टमि नरवरिंदेहिं । जणि अङ्गप्पनिसामी श्रमं तुमं चेव ॥ 7 ॥ सम्माणिया य सत्वे अजयपयाणेण पछिवा तेन्न्|त्स्स्वि ससुरेण तजेसवेवि विसडिया सिग्घा नणि सुरेण सिग्घं हलि दालिद्द tusa nidliyN। अन्नंवि ये जंमग्गसि तंतुह सत्वं पणामेमि 32 जर एवं ता पुस्विं कुछेणे उवासिया तए नयरी । सा वसौ मन नरी सविसेसा तुह पसाएण ज्ध । / 1 रहवरारूढो । 2 हुयवहुजालं । 3 पमुहा । 4 अवयरिङ । 5 पणाममि । 6 भणि । तुन । 7 सय खो। ए सघोविय । 10विचिध्यिं । 11 अ विवाहो। 12 नणि य । 13 अन्न्ण्चिय्। 15 कुविएण । 15 शन्हेइं । AC.Gunratnasuri M.S. Jun Gun Aaradhak IArh Page #68 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 3 ॥ NECRECASSSSSSSSSHRA है पमिवङिआऊण एवं सुव्न्न्म्न्निर्य्न्न्घ्मिय्पाया|सुर्न्य्रीसारिछा विणिम्मिया तेण सानयरीज्य ॥ नैवेद्य विण्दुसिरीए सहि हलिराया ती प्व्र्न्य्रीए। मुंजेश विसयसुखं संइसहिउ~ सुर्व्रिण्द्व्॥6॥ इह लोगंमिवि पत्तं जिणवरनेवऊ पुन्नदाणेण । मण सुररऊ~ हलिणा सहिवं कलत्तेण ॥ ॥ ना नेवऊफलं दोन्हें वि नजाहि 'सो हलीरायानेवऊं जत्तिकै पदियहं कुर्ण जिणपुर 4 वच्चंति तस्स दियहा सुहावगाढस्स त्ण्मिन्य्र्ण्मि। देवस्सव सुरलोए जम्मंतरजणियपुन्नस्सा श्राउकयंमि देवो सोविय चविऊण vihiniu~geNa । विएहुसिरीए गप्ने संजा तस्स पुत्तत्ति e। है कय कुमुथ नामधे संपत्तो जुवणं सह कलाहिं । जम्मंतर सुकएणं नरवश्णो वबहो जाउ~ ॥ 1 ॥ दाऊण तस्स रङ काऊण य सावगत्तणं परमं । जिणनेवऊफलेणं नप्पन्नो पढमकप्पंमि ॥e॥ दहूण निययरिजियसबे निसुणिऊण देवाण । चिंतश् सो संतुछो पुवनवे किं कयं सुकयं ॥ 3 ॥ जेणेसा सुररिकी संपत्ता अबराज मणश्छा । अवहिवसेणं जाण जिणवरनेवजादाणेणं ॥e॥3 श्य एवं सविसेसं पुबनवं जाणिऊण हलिदेवो । आगलश्पश्दियहं पुत्तस्स विबोह्न्न्घाए|||| हरयणीए~ पछिमछे पश्दियहं नणश्महुरवाणीए । निसुणसु तुमं नरेसर महवयणं एगचित्तेण ॥ 6 ॥ | ॥ 3 // / 1 एवं । 2 कंचणमणि नवण तुंग पागारा । 3 सुरनयरी सरिला । * (shcii)| सुरवरिंकुब । 5 दाणपुंनेण । 6 सुह्रू। 7 ह्लिया। कलियं । e dohivi । 10 sh| 11 sumnnouuN| 12 आनरकरण । 13 काऊणं सावगं परमरंमं । 14 नववन्नो । 15 देवरिहिं । 16 जैसई । 17 देवीणं । 17 rynnii। R Ac. Gunratnasuri M.S. Jun Gun Aaradhak Page #69 -------------------------------------------------------------------------- ________________ जं जम्मंतरदिन्नं नेवऊं जिणवरस्स ज्त्तीए। तेणेसा संजाया विउला मह एजेंसुररिकि e॥ * तुन पसाएणं चिय जिणवरधम्माल पाविया एसाइन्दिं मए महायस तुमंपिता कुणसु जिणधम्म विलियमणो विचिंतकुमुयनरिंदोविएस को निच्चापढिऊण मक्ष पुरळ पुणोविश्रदंसणी होइएए अह अन्नदिणे जणि कोसि तुमं निच्चमेव महपुरीपढिऊण पुणो वच्चसि साहसुअश्कौश्रमश है नणि सोविसुरेणं सोहं तुह पुत्वजम्म ज्ञ्नुत्ति। जिणनेवऊफलेणं संजा सुर्विमान्न्ण्मि॥101 पुणरवि नेहनिबछो समाग तु बोह्न्न्ताए। तम्हा तुमंपि नरवर जिणधम्मे आयरं कुणसु1022 नणि सो नरवश्णासाहु तए ताय बोहिउं अहयोअजाप्पनिई सरणं मशवि जिणदेसि धम्मो । पमिबोहिऊण पुत्तं जिणवरधम्मेणे सो हली देवो। संपत्तो सुरलोए चुंज हिय इनिय्सुहा॥10॥ [4] जिणनेवऊफलेणं सुरनरसुका अन्नुह्वेऊन्न्|sttmj'mme पुणरवि संपत्तो सासयं गणं ॥ 10 ॥ श्य जिणनेवऊफलं जणियं नव्वाण बोह्न्न्ताए|होज् सया सिवसुकं नेवले उजाम्ण्तान्न्ण्॥106 ॥ (हौ सया नवियाणं जिणधम्मे उजामंताणं ॥ 106 ॥ पागंतरम् । - (नेवळ कहाणयं समत्तं ) इति पूजाष्टके नैवेद्यपूजायाः षष्ठं कथानकम् । 1 एस । अहियं । 3 जिणवरधम्ममि । S cGunratnasuriM.S. Jun Gun Aaradhak Page #70 -------------------------------------------------------------------------- ________________ अष्टप्र पूजा ॥ 33 ॥ FREERSAREERSE ARREARR अथ फलपूजाया कथानकम् । वरतरुपवरफलाइं ढोय जत्तीए जो जिन्निण्द्स्स्। जम्मंतरेवि सहला जायंतिमणोरहा त्स्स्॥1॥ (वरतरुफलाई ढोया जत्तीए जिणवरिंदचंदाणं ) पागंतरम् । जिणवरपूयाइफलं पाविजाश्परमरिफि स्ण्जुत्त्|jh कीरमिहुणगेणं दरिदनारी सहिएणं ॥ 2 ॥ हू~ | तंजहा महिमहिलाजरणाए सुरपुरि सरिसाइ क्ण्च्न्न्पुरीए|अर् जिणजवणवारे निवस साहारचूयं mi3 | * नीलुप्पलदलसरिसं सुयजुयलं पयश्नदगं एग्। तबवि जिणिंदनवणे जायंमि महसवे प्र्मे॥4॥ नरसुंदरैनरनाहो नयरीलोएण सह जिन्निण्द्स्स्। सुंदरफलेहिं पूयं कुण जिणिंदस्स जत्तीए ॥ 5 ॥ एगा दरिदनारी एगंपिहु वरफलं जिणिंदस्स । दाऊणं असमबा तब पुरे फुस्किया वस ॥ 6 ॥ ciMtaz'skiyahiyayA धन्नो जो जिणवरस्स पदियहांढोअश्पवरफलाइनाहं एगस्सवि समबार एवं विचिंतयंती जिणपुर चूयपायवारूढं । पिचर तं सुयजुयलं नवंतं पायवफलाई ॥ ॥ नणि सो तीइसु नद्द तुम खिवसु अंबगं मसाजणिया किं कुणसि तुमंढोश्स्सं जिन्न्व्रिण्द्स्स्। जणिया सुएण साहसु जिणवरदाणेणं हो जं पुन्नं |जेन्न् पयछामि अहं तुह पुर अंबगं एग्ण्॥10॥ 1 जिणफलपूयाइ फलं । 2 sNpnn। 3 jysuNdr| 4 taba आगंतु । 5 सो। 6 अंबगफलाई । जिणफल दाणेण । A ॥ 33 ॥ NGRECRUSHIKRAM A Sol Ac Gunratnasuri M.S. Jun Gun Aaradhak Page #71 -------------------------------------------------------------------------- ________________ HARSASSSSSSSSSS * तीए जणियं वरतरु फलाइं jo Dhoyae jinniNdss|jmmNtrevi saphalo जायंति मणोरहा तस्स11 | (वरतरुपवर फलाई ढोयर जो जिणवरस्स जत्तीए) पागंतरं । श्य सौं गुरुमूले जिणमुहकमलाउ निग्गयं वयणांता खिवसुमन अंबं जेण पयहामि जिणपुर चणि सो सूईएनाह पयामि अण्ब्ग्मिमीए|अम्हेविय् ढोएमो जिणपुर अण्ब्ग्फ्लाइण्॥13॥ श्य नणिए परिकत्तं तीई सयासंमि अंबगं एगोसाविय गहिलं ढोय जिणपुर प्र्म्ज्त्तीए॥1॥ तेणवि सुयमिहुणेणं तुणं चंचुसंपुडे धरिजं । उविजं जिणिंदपुर चूयफलं परमजत्तीए ॥ 15 ॥ पत्नणश्तं सुयजुयलंन याणिमो नाह तुह थुशंकाजाजं जिण तुहफलदाणे होश्फलं होत्ण्म्र्स्। आजकयंमि मरि जग्गयनारी विसहपरिणामा । जवना सुरलोए जिणिंदफलदाण पुन्नेन्न्॥ सोवियं सूर्य मरि उववंनो gNdhilaashnyriie| सूरनराहिवपुत्तो रंनो देवी गनंमि ॥ 17 ॥ गप्प तंमि सुए, पुत्वलदेहं वियाणि राया । नऊं पुब नद्दे साहसु मह दोहल सर्वैवं ॥ 1 ॥ पत्नण सामि अगाले डोहल मश अण्ब्ग्फ्लेसु|सो कह पूरेबो नाह तए मद अजन्नाए20] श्य सोऊणं राया दश्यामुहकुहरनिग्गयं वयणं । चिंता पुरकसमुद्दे ऊमत्ति पमि विचिण्ते॥1॥ * कह एसो मोहल प्रेयवो मए अगालं मि। अपुणे पुण एसा मर धुवं नबि संदेहो ॥ 22 ॥ 1 सहला । 2 निसुयं । 3 तीए । 5 अम्ह । 5 सोवि । 6 मरिऊणं । 7 रंनादेवी । जं मोहलो तुझ्। ए अयाले। 10 अकालंमि । C Gunratnasuri M.S. Jun Gun Aaradhak Page #72 -------------------------------------------------------------------------- ________________ 2- अष्टप्र. इत्तो उग्गयनारी देवो जाणेश् अवहि विसेन्न्|जोऽसो सुयस्स जीवो रन्नो गमि उववन्नो 23 जेण क उवयारो पुवनवे मा फ्ल्प्यान्नेन्न्|ता गंतूण अहं पिहु रेमिमणोरहे तस्स ॥ 4 ॥ ॥ 3 ॥ पुवनवप्नासाउ~ अहिलासो तस्स अण्ब्ग्फ्लेसु। तस्स वसेणं अंबाण अंबाए मोहलोचेवै ॥ 25 ॥ ता सबवाहवेसेण चुलगं अंबगाणनरिऊणं । ढोएमि ती पुरळ पुकसमुदाउ उत्तरणं ॥ 26 ॥ एवं विचिंतिकणं सो देवो सबवाहवेसेण । अंबगजरियं चुलं ढोय अह तस्स नरवश्णो ॥ 7 ॥ साहसु कब अगाले जद्द तए पावियाई अण्बाइण्|shy पुठो नरवश्णा सबाहो ज्ञ्नुण्माद्ध्त्तो॥न्ना , नरवर रन्नागने पुत्तो परिवस तस्स पुन्नेहिं । श्छवि पत्ताई मए नणिऊण अदंसणी ॥2e॥ |श्राणं दियहियएणं विन्नायं राणा जहा एसो। जम्मंतरपमिबको kovi suro huja puttss||30|||8| hai देवविणिम्मिय अंबगफलेहिं संपुन्न मोहला देवी। रंना सुर्च पसू सुलकणो सुरकुमारुव ॥ 31 / ..... (रंना सुयं पसूया सलरकणं सुरकुमारं व ) पागंतरम् । वझावणं नरिंदो परितुझो कुन्निपुत्त्ज्म्म्ण्मि। जिण गुरुयणेसु पूया~ दाणं चिय दे दीन्नेसु॥3॥ पत्ते सुहनकत्ते पसबवारंमि सुझतम दिय्हे। फलसारुत्ति गुरूहिं नामंच पहियं तस्स ॥ 33 ॥ सोहग्गरूवकलिउ जुवणलाइन्नं कंतिपमिपुन्नो । तं दळूण अणंगो गवं नो वह रूवस्स ॥ 34 ॥ ॥ 3 ॥ 1 जह । 2 रन्ना । 3 डोहलो तारिसो चेव । 4 ढोएश्य । 5 जणिय । 6 जणेसु । 7 पूर्य । सुपसले वासरंमि सुपवित्ते । ए जोयणलायन्नं । SSSOCCUSA SIA Gunratnasuri M.S. Jun Gun Aaradhak Page #73 -------------------------------------------------------------------------- ________________ **** * ** aha so puggayadevo पजणश्रयणीपलिमे जामे। कुमर निसामेसु तुम पुवनवे जं कयं सुकयं 35 ॥ *ज दिन्नं जिणपुर चूयफलं सहपियाश् सुयजमे । तेण तए संपत्तं मणुयत्तं उत्तमं एयं ॥ 36 ॥ 3 & कीरजवे जं तुमए दश्यासहिएण जिणवरिंदस्स । दिन्नं चिय चूयफलं तस्स फलं तुह सिरी एसा ॥ 36 ॥ पागंतरं है। कीरजवे जा जमा जिणिंदचंदस्स फ्ल्प्यान्नेन्न्|म्रिऊन्न् समुप्पन्ना रायपुरे राश्णो धूया॥37॥ जं दिन्नं मश फलं पुत्विं tumae jinniNdcNdss| tassa फलं मह एसा संजाया कुमर सुर्रिची॥3॥ तुमए गप्नंमिलिए~ अगाल अंबेसु दोहलो जाउंसो फलदाणेण मए पूरिजंतुस जणणीए ॥ 3 ॥ ॥जा तुह सुयनवनजा सा संपर स्म्र्केज्ञ्नोधूया|nrvshnno रायपुरे वश्य सयंवरो तीए ॥ 40 ॥ [8] चित्तपमिया लिहियं सुयमिहुणं गविऊण नियचिंधविच्चसु तुमं महायस सयंवरे तीए कन्नाए है। सा दौ~ सुयमिहुणं smriy'niyjaashjaaysNtosaa|तुः उवरिं वरमालं खिवही नबिब संदेहोर है। श्य जणिकण देवो कहिऊण ya putvjmmsNbNdh| कुमरेणवि पमिवंने संपत्तो निययवाणं मि॥43॥ ॥ कुमरोविय संपत्तो सयंवरे ती चंदलेहाए । दिको सो सुयचिंधो सयंवरे रायकन्नाए ॥ 44 ॥ तं दहुं सुयमिहुणं जाईसरणं viciNtiyNtiie|so कीरोह कुमरोअहयं चियसा सुई चेव ॥ 45 जणिया सा नियपिजणा पुत्ति तुमं निच्चला दिहिए। दणंसुयजुयलं पुणो पुणो किं पलोएसिध64 है ताय अहं पुवजवे कीरी कीरो य एस कुम्रुत्ति। जिणफलदाणेण पुणो दोहि विमणुयत्तणं पत्तं । / है 1निसामेः|ते। 3 कम्मं । धजोग मिठिए ति। 5 लिहिऊन्न्। 6सुम्रिय्। प्रजायं स्रिऊन्न्। दोविहु । एप्त्ता। ** ** DNC GunratnasuriM.S. Jun Gun Aaradhak T * Page #74 -------------------------------------------------------------------------- ________________ अष्टप्र. श्य जणिकणं तीए जम्मंतरजणिय नेह्न्मियाए। सहसच्चिय वरमाला परिकवियो कुम्र्क्ण्मि॥ दिन्नो साहुक्कारो नरिंदमशंमि स्ब्लोएन्न्|अन्नुरूवो एस वरो वरिउ कुमरी कुमरुत्ति ॥ 4 ॥ ॥ 35 कुमरकुमरीणसुकं अन्नुन्न समागमंमि संजायं । तं नृणं सुरलोए देवाणवि उल्लहं चेव ॥ 5 ॥ अश्नेहनिलराणं उन्हें पिहु गुरुपमोय जुत्ताणं । वित्तं पाणिग्गहणं सवरिंदाणपञ्चकं ॥ 51 ॥ ससिलेहाए पिउणा व्र्व्न्विनूस्न्नेहिण्विविहिण्। सम्माणिकण विहिणा विसजि nrvshlo॥ फलसारोवि य कुमरो सहिउ~ दश्याश् निय्स्सुरेन्न्|स्म्मान्निक्न्न् मुक्को संपत्तो अत्तणो न्य्रे॥53॥ 5 तीए सह विसयसुहं अणुहवमाणस्स tassa kumrss। वच्चंति वठराविहु दियहत्व सुहावगाढस्स54॥ जं जं मणंमि चिंतश् सुहलं सवं पिहोश्तं त्स्स्|puvnvNtrvirshy जिणफलपूयाणुनावणं ॥ 5 ॥ अह अन्नदिणे दो जंपश् देवाण म्स्यार्ण्मि। फलसारस्स य सहलं संपङ चिंतियमणस्स ॥ 56 ॥ . (फलसारस्स सुरस्सवि संपऊ चिंतयं मणसा ) पागंतरं । / तब य कोवि सुरों विहु सुरवश्वयणं अस्धेऊन्न्। विसहररूवं काउंसश्नझं कुमार्स्स्॥57 | तंदणं नरवश्लौ~ अहियं समाउलो जा। वाहर मंतकुसले गारुमिए म्ण्त्जुत्तेय्॥ 27 ॥ 8| बहुविह विजासएहिं विविहेसु य मंततंत जोएसु|th विहु जियरहिया विटु निच्चिआ चिठए जाव ता पुणरवि सो देवो सुविङारूवेण nnnshshraagNtu|सुर्रुक्म्ण्ज्रीएहिण् कुमार तुह जीवए नजा60 1 प्रिक्त्ता। कुम्र्त्ति|3 अन्नोन्न्ण्। 4 गतूणं । 5 तथेगो कोविसुरो। 6 सुनऊ । 7 savo । vihiyesuya / e iva / // 3 // AC Gunratnasuri M.S. Jun Gun Aaradhak ! Page #75 -------------------------------------------------------------------------- ________________ HEASEASESSASSAGE jA ciso kumaro दश्या गुरुपुक पुस्किय स्रीरो|तासो फुग्गयदेवो कर करे मंजरि त्स्स्||।5। मुत्तूण विजारूवं कुंजररूवेण सो सुरो हो|अव्लोय् तं कुमरं ता पिड सीहरूवेणं ॥ 6 ॥ मुत्तूणं करिरूवं मयारिरूवेण आवए जाव । ता पितं कुमरं परिहियं सरहरूवेणे ॥ 33 ॥ संहरिऊणं मायां परितुझो सो जण कुमरं त्ण्|jh सुरवश्णा नणि तह संजा तुमं ज्द्द्॥64 पनणसु जं मणझं paritujho demi aU tNtus|jsh एवं कुणसुतुमं मस पुरं सुरपुरसरिछ65 र एवंति पत्नणिऊणं कंचणमणिरयण र्य्पायारा। निम्मश्या देवेणं सुरजवर्ण विनूसिया नयरी66 ॥ सालंकारं नयरिं कुमरस्स पुणन्नवं च तं दश्यं । काऊणं संपत्तो सो देवो अत्तणो ग्न्ने"॥ 6 ॥ कुमरोवि य तं नयरिं दखूण पुणन्नवं च तं दश्यं परिवहिय संतोसोन माश्यंगेसु niygesu॥ so सूरो विहु राया रहि सिंचिऊण तं कुम्र्ण्। निसंतोखायजसो सीलंधरैसूरिणो पासेदए । & कंचणपुरंमि नयरे फलसारनिवस्स च्ण्द्लेहाए|shiyss जंति दियहा सुहेण सकस्सव सईए0 कालकमेणं पुत्तो फलसार नराहिवस्स संजाउ~ / नामेण चंदसारो ससिलेहाकुछिसंजूळ ॥ 1 ॥ बंधवकुमुयाणंदो caM'vva कलाकलावपरियरिउ । जम्मुक्कबालजावो संपत्तो अवणं रम्मं ॥ 7 ॥ SHRELEASCARRCARE 1पिन्य्च्। 2 ता । 3 सुम्मिय । 4 अवलोय जाकुम्रो। 5 आ गाथा बीजी प्रतमा न्थी। 6 जण सोसुरोकुमरं । 7 पुरि। 7 पवर । एनिम्मविया । 10 वरजवण । 11 अत्तणं गणं । 12 तोसेणं । 13 नियएसु अंगेसु । |14 अहिसंचिकण । 15 सेयंवर । 16 कालक्कमेण । .Gunratnasuri M.S. Jun Gun Aaradhak Page #76 -------------------------------------------------------------------------- ________________ अष्टप्र. प्रजा. ॥ 36 ॥ ACCACASSE सो फलसारनरिंदो दश्यासहि विसुद्ध्न्त्तीए। जिणफलपूयाकरणे समुङ' निच्चकालं मि'73 8 फर उम्मुक्त जुवणो सो रङ दाऊण चंदपुत्तस्स । दश्याश्समंधीरो निरूतो जिणवरपयंमि ॥ 4 ॥ उग्गतवं काऊणं दश्यासहियो विसुन्ग्प्रिन्नामो|म्रिऊन्न् समुप्पन्नो सत्तमकप्पालए देवोऽय उग्गयदेवोवि चुई समयं जगाइ सत्तमे जम्मे । सिनिस्सर सो धीरो जिणफलपूया पयाणेण। श्य जिणवरफलपूया नणिया सवोवगारिणी एसा |स्ण्खेवेन्न् महनासुपसला हौ नवमहणी इति फलपूजायां सप्तमं कथानकम् । 1 समुनु । 2 निच्चकालंपि । 3 जुबणस्स । 4 cNdsaarss|5 jinnvrmymi| 6 juggayadeveNa samApanAveNa / SA // 36 // cGunratnasuri M.S. Jun Gun Aaradhak Page #77 -------------------------------------------------------------------------- ________________ RESTORATI G कलशपूजायां कथानकम् । ढोयई जो जलजरियं कलसं जत्तीश्वीयरागाणं । पावर सो कल्याणं जह पत्तं विप्पधूयाए ॥ 1 ॥ अबिन नरहवासे सुपसिहं सुरपुरंव र्म्न्नीय्ण्। बंजपुरं नामेणं विप्पसहस्सेहिं परिकलियं ॥ 2 ॥ तबविचउवेयविऊ विप्पो परिवसश्सोमिलो नामा सोमा य तस्स नजा पुत्तोविहु~ जन्नवक्कोत्ति3 &आ निम्मलवंसविसुका धम्ममि समुझाया पिया त्स्स्|सोम्सिरी नामेणं सुविणीया ससुरवग्गस्सा श्रह सो सोमिल विप्पो पंचत्तं विहिवसेण sNptto। पुत्तेण यं पारडं मयकिच्चं tassa jnnyss॥5|| नणिया सासोमसिरी सोमाए सासुयाश् sppnnyN|vaarsi दाण निमित्तं ससुरस्स जल समाणेहिंद श्य सासुयाइ नणिया घम्यं चित्तूण निग्गया उदयं |jlsNpnnN ghamaya समागया जिन्न्ह्रास्न्ने॥7॥ ता निसुण जलजरियं ढोए धर्म जिन्न्व्रिण्द्स्। सो पावश्सुपसदं परमपयं नावसुद्धीए ॥ 7 ॥ वरवारिनरिअघम गग्गरीज ढोअंतिजे जिणिंदस्साते निम्मलनाणधरा धरंति सुगईए अप्पाणं 4 श्य सा सोऊण श्मं मुणिंदमुहकमलनिग्गयं वयणं । ढोयश्तंचिय घम्यं जलजरियं जिणवरिंदस्स सामिय मूढमणाहं जाणामि न तुम संथैवं काउण्|त्ण् हौ मल पुन्नं तुह जलघमयस्स दाणेण11 ॥ सेसमहिलाहिंगंतुं सवं तंसासुयाश्परिकहियं |jh तुह सुन्हा घमो गंतुं दिन्नो जिणिदस्स 22॥ 1 ढोवै । 2 परिकिन्नं । 3 पुत्तोविय । 4 जन्नचुकुत्ति । 5 स्मुजुया। 6 वि। 7 जा जलसंपुन्नघमा । " घडय ढोयश् जो जिकिंदस्स । ए संयुयं । 10 जलघडपयाणेण । O N496496297294 Mc Gunratnasuri M.S. Jun Gun Aaradhak Page #78 -------------------------------------------------------------------------- ________________ अष्टप्र. सोऊण श्मं वयणं कोहेण huyavahave pngliyaa| patnaNa to जिणपुर देघमं किं न सीसंमि 13 कलश पत्नण पुणोविरुहा नहु पविस्सश्महधरंमिसा उछापरिगहियलनमहबाचिश्साघरज्वारबा । ॥ 3 ॥ पूजा. पविसंती नियगेहे निवारिया saasuyaashsaasunhaa|मा पविससु घमरहिया अज घरेमस तं पावे॥ (मा पविससु महगेहे घडरहिया अजा तं पावि) पात्थाण्त्र्ण्। *नय पूश्याय पियरोअङविन हुआस्न्नोय्त्प्प्विउण्। नय दिन्नंविप्पाणवि कह दिन्नोजिणहरेघम गंतूणं रोवंती कुंजारगिहमि नण कुंजारं । बंधव मह देसु घडं हबा कंकणं चित्तुं ॥ 17 ॥ तेणविसापडिनणिया जणि तुमंकीसमग्गसि रुयंतीतीवि निय वुत्तो नीसेसोसाहितस्स है जणिया य तुमं धन्ना जी तए जिणहरे घमो दिन्नो। संपत्तं जम्मफलं सुहबीयं मुस्कसुरकस्स 1e अणुमोयणा एवं बऊ तेणावि सुहफलं क्म्म्|ध्म्मान्नुमोय्न्नाए जीवो जवसायरं तर ॥ 20 ॥ जश एवं ता गिन्हसु घमयं मा कुणसु नियमणे खेयं । किं लश्णी हबा गिन्हिस्सं कंकणं अहयं । श्य जणियो सा चित्तुं घमयं नरिऊण पवरनीरस्स अप्पेश् सासुयाए सावि चिया niyshaami॥ [8 है तं दणं घमयं पन्छायावो ये ती संजाउ~ / तहविहु बर्फ कम्मं एगनवं जिणपसा ॥ 3 ॥ सो चेव कुंचकारो जिन्न्ज्ल्पूयान्नुमोय्न्न्फ्लेन्न्। मरिऊण समुप्पन्नो कुंजपुरे सिरिहरो राया है। ॥ 3 ॥ 1 हुयवहुष । 5 जा । 3 पुश्याय । / पिनरो । 5 तिप्पविउ~ / 6 नहु । 7 रोयंती । कुंजारघरंमि । ए बहि॥6। [णि । 10 तीवि । 11 नणिए । 12 vi । HOROSHO ULIOPHORA Ac Gunratnasuri M.S Jun Gun Aaradhak T Page #79 -------------------------------------------------------------------------- ________________ so मुजरायसिरिं सिरियादेवीइ सह सुहास्त्तो। पणमंतमंझलेसर कीरीमसंसोहिपयकमलोश्य सोमसिरीविय मरि सिरिदेवीगतसंजवा धूया। सिरिहररन्नो जाया जिणजलपूयाणुनावण 265 तीए गमि ठियो परमो जणणी दोहलो जाजोजाणामि जै जिणिंद न्हावेमो नीरकलसेहिं है। कंचणकलसजलेणं जत्तीई जिणेसरं न्हवेऊणं । संपुन्नमोहला सा सूया सुश्लरकी धूया ॥ 7 ॥ विहियं च तीइनामं सुपसले वासरंमि निय्पिज्ञ्ना। कुंनसिरी अह बाली संपत्ता जुवणं परमंशए । देविव परमरूवा चुंज हियछियाई सुकाई। निवसंती पिउगेहे सुवबहा बंधवजणस्सइ ॥ 30 ॥ श्वंतरंमि पत्तो चजनाणी मुणिवरो वरुङजाणे । बहुमुणिवरपरियरि नामेणं विजयसूरुति ॥ 31 ॥ नाऊण मुणिवरिंदं समागयं सह जणेण न्र्नाहो। धूयासहिउ~ चलि वंदण पमियाई सूरिस्स 35 दण मुणिवरिंदं दुरा वाहणाई मुत्तूंथें । वंदर धूयाश्समं तिरकुत्त पयाहिणी" काउं ॥ 3 ॥ जत्तिनरनितरंगो सेसेविय मुणिवरे नमेऊणं । उवविठो गुरुमूले धम्मं सौं समाढत्तो ॥ 34 ॥ तो निवेण एगा नारी अह धूलिधूसरसरीरा । malamazvadhUsaraMgI"bahurminasaehiM परियरिया35 / | 1 sNghd। 2 गतध्यिआए । 3 द्दोह्लो। जाणेमि । 5 जत्तीए । 6 संपन्न । सुपसूया । सोहणा । एकुं नसिरित्ति पसिधा । 10 देव्लोए। 11 बंधवजणाणं । 12 विजयसारुत्ति । 13 प्द्दिसाइ। 14 वाहणापमुत्तणं । |15 पयाहिणं । 16 बहु । 17 ज्र्म्लिन्न्चीव्र्ण्गी। MAc Gunratnasuri M.S. Jun Gun Aaradhak TE Page #80 -------------------------------------------------------------------------- ________________ पूजा. अष्टप्र. सीससमुहियघमरूव वाहिणा गरुयपिमरूवेण । पीडिती अहियं दिहा गुरुपायमूलंमि ॥ 36 ॥ कलश (सीसमुवज्यिघमरूववाहिणी गरुयपिंगरूवेण ) पागंतरं. ॥3ना जयवं का पुण एसा निच्चं भुस्सुक्स्किय्स्रीरा। दिहाविहु नयजणणी पच्चरका रकसी चेव 37 नणि सो मुणिवश्णा नरवश्व तुम्ह न्य्र्ण्मि। फुग्गयगहवधूया नामेणं वेणुदत्तस्स ॥ 3 ॥ कालगऊ एयाए जण जणणीय जाय्मित्ताए। उकेण जीवियाएं कहविहु विहिणा निउंगेणं 3e । / सोऊण श्मं वयणं सीसं धुणिऊण चिंतए राया। विसमो विहिपरिणामो संसारे श्व क्म्मान्न्॥4॥ साविय नमिऊण मुणिं रोयंती नणगग्गररवेणं । साहेहि मक्ष जयवं जं किर पोराणयं कम्मं 416 नणिया सा मुणिवश्णा नद्दे निसुणेसु पुत्वजम्मंमिआज जिणपसजणियं बळं कम्मं तए असुहंध बंजपुरे आसि तुमं सोमा नामेण माहणी पुत्विं । सोमसिरीसुन्हाए जिणपुरज ढोचें घमई ॥ 3 ॥ कुवियाए सा नणिया जिणपुर कीस ढो घ्म्। श्य वयणा एयं संपत्तं दारुणं पुकं ॥ 4 ॥ श्य सउणं पछायावेणं ताविया जण जयवं । अवि एयं घोरं अणुहवियत्वं मए कम्मं ॥ 4 ॥ नणिया सामुणिवश्णा पछायावो यजो कर्जा पुदि । तेणं चिय तं खिवियं एगनवेणेव बहुकम्म"18 पछायावेण जि नियकम्मं खिवर सुनावण । सम्में मिग्गवई विर्व नियगुरुणी पायमूलं मि ॥ 7 ॥ 8 ॥ 3 // 1 गिहिवै । 2 जीविया । 3 विहु । जीवाणं । 5 गग्गयसरणं । 6 साहेह । 7 किंपि । पुराकयं । ए ढो इए । 10 घडए । 11 जिणसीसे किं न । 12 संपत्ता । 13 परिखवियं । 15 कम्मं । 15 sarva । 16 zva / AC.Gunratnasuri M.S. Jun Gun Aaradhak T Page #81 -------------------------------------------------------------------------- ________________ मरिऊणं सोमसिरी जयवंसा कब संपयं व्सी। कवणं गइंगमिस्स एवं चिय कहसुनाणेण 40।6॥ नणियं सोमसिरी सा नियपिउणोतुन पाय्मूल्ण्मि। चिसंपश्सुकं मुंजती इलियं एसाए % E (नणिया सा मुणिवश्णा सोमसिरी नियय ताय पयमूले) पागंतरं. पुणरवि सुरनरसुकं जुत्तूण कमेण पंचमे जम्मे । पाविहि मुकसुकं जिणजलपूआणुनावणं50? सोऊण श्मं वयणं कुंलसिरी हरिसनिआरसरीरा । दूरा समुझेचं पणम पयपंकयं गुरुणो ॥ 51 ॥ 18 पुणरवि पुलश्जयवं कुंजारो संपर्छ वसइ कब । जेण कर्ज उवयारो मह पुत्विं कुंलदाणेणें ॥ 5 ॥ (जण य जो कुंजारो स मरिचं कब संपयं वसइ) पागंतरं. नणियासामुणिवश्णा नद्दे मरिऊण सोस्मुप्प्न्नो|अन्नुमोय्न्नागुन्नेन्न्ण् नरनाहो तुह पिया एर्स 53।6। रायाविय संतुझो एवं सोऊण पुवनवचरियं । पणम पुणो पुणविय धरणियल निह्त्त्ण्सीसेन्न्|||| जाईसरणं जायं तिन्हं पिहु पुत्वजम्मसंबई । निसुणंताणं ताणं साहिऊं तं निययचरियं ॥ 5 ॥ जयवं तुम्हेहि श्मं जहहियं अम्ह साहियं criyN। amhehi vi विन्नायं जाईसरणेन नीसेस्ण्॥56॥ जम्मंतरावराहं कुंनसिरी उग्गयाश्नारीए । नमिऊण नावसारं खमाविया क्म्विल्ग्गाएं॥5॥ नणिया तुम महासश्वाहिघडं मक्ष सीस्देसात्थ्। उत्तारिही" सकरुणं काऊणं अत्तणो हिय्य्॥ 8 1 वट्ट । 2 एयं । 3 पाविहश् । 4 घडपयाणेण । 5 एसो । 6 विहित । 7 मुणिंदेणं । जाईसरणेण । ए प-5 यविलग्गाए । 10 वाभिघडं । 11 उत्तारेह । 12 सकुरुणं । AN Gunratnasuri M.S. Jun Gun Aaradhak T Page #82 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 3 ॥ श्य जणिए अहतीए सम्म नियकरयलेण फुसिऊण । श्रवणीय खणेणं वाहिघडो तीइसीसा ॥ कलश श्य चरियं धूयाए दणं सह जणेण न्र्नाहो। पदियहं जत्तीए जिजलाश् उडम ॥ 6 ॥ पूजा. कुंचसिरीविय निच्चं निम्मल ज्ल्ज्रिय्क्न्न्य्क्ल्सेहि। जिणमजाणंकुणंती तिन्निविसंसानचिठेश उग्गयनारी वि विसुङमाणसा साहुणीहिं सह निच्चापंच महत्वय कलिया विहरश्जणसंकुलं पुहविं मुणिनाहोवि महप्पा पडिबोहेऊण पाणिणो भ्वे। विहरशप्पमिबद्धोगामागरमंझियं वसुहं63 / कुंनसिरी विय आलं परिपालेऊणे सुद्ध्प्रिन्नामा। मरिऊण समुप्पन्ना ईसाणे सुरविमाणंमि 64 जुत्तूण तल सुकं सुरनरसुखं च अणुहवेऊण । जिणवरजलपूयाए सिनिस्सपंचमे जम्मे ॥ 6 ॥ श्य अहविहं पूयं जवा काऊण वीयरागाणं । पावंति विग्घरहिया निच्चसुहं सासयं गणं ॥ 66 ॥ इति कलशपूजायां अष्टमं कथानकं समाप्तम् । . इत्यष्टप्रकारैः पूजा क्थिता। 1 चणियाए तीएं। 2 वसुहं । 3 परिवालेऊण । PREGAROORKERALARIAGRSHANKAR // 3 // c.Gunratnasuri M.S. Jun Gun Aaradhak Page #83 -------------------------------------------------------------------------- ________________ zya जिणवरपूयाए अहबिहाए विसोफलं सौं । पजण हरिचंदनिवो जयवं अश्सुहफला पूया - ता एयाएजुत्तो कायवो आयरेण ताय मए । अझवि असमबोहं मुणिंदधम्ममि उजामि॥2॥ श्य नणिए मुणिवश्णा निचलचित्तेण नद्द होयत्वं । एसाविहु जिणपूया होही तुह सिवफला चेव्॥87 पुणरवि संसियहियर्ड पुछराया मुणीसरं नमिजं । जयवं किं कयपावो पावश् सुडी गिहलो विन्स् कयपावोवि विसुनपन्छायावेण ताविय्स्रीरो|jh सो सुरपियपुरिसोनियलाने मुणिवराहिंतो को सो सुरपियपुरिसो कह पत्ता तेण उत्तमा सुद्धी । नयवं साहसु एयं अश्गरुयं कौयं मम ॥ 6 ॥ जह संपत्ता रिद्धी नरिंद जह तेण पाविया सिद्धी। तह तंसुरपियपुरिसं साहिऊं तं निसामेह , अचिन्न नरहवासे सुरपुरसरिसं सुसम्म नयरंमि । तब नरिंदो चंदो चंदो श्वबंधु कुमुयान्न्ण्|||| तस्स पिया पुणतारा गुणनाराहरणनूसियसरीरा । उन्नय पवर pau~hara रमणीया रमणपुत्तिवा OM सो तीएं समं राया विसयसुहासत्तमाणसो स्यो। न मुणगयंपि कालं सश्सहि तियसनाहुव्व 10॥ तमि पुरे सुपसिको सेही" परिवस सुंदरो naam|mynnsiriiviy नजा पुत्तोविय सुरपिउ नाम पुत्तो तस्स अणिछो सत्तुव सयावि" तस्स प्मिहा|पुत्त्स्स् वि सोवि पिया पुत्वयि क्म्म्दोसेन्न्॥ 1 jaNiu~so । 5 सिद्धिं । 3 निहिनाणे । 4 नयरति । 5 गुणहारा । 6 पीण । 7 रयणमुत्तिव । prtii। enicca / 10 sihii| 11 dine sattuba / 12 puvjiy| . . WC.Gunratnasuri M.S. Jun Gun Aaradhak TV Page #84 -------------------------------------------------------------------------- ________________ अष्टप्र. ॥ 4 ॥ जजण घरमझे चिश्ता जत्ति सो सुन बाहिं । अह पुत्तो घरमले ताजण शत्ति सो बाहिं हैं। कलश एवंजणयसुयाणं कबुसियहिययाणजाइजो कालो|ता अन्नदिणे नणि कह वसुई तेण जणएण है अबो पुत्त पणो अम्हघरे कहवि विहि निर्जागेन्न्|ता अबस्स निमित्तं वच्चामो अन्नदेसंमि 15 | अबविणो पुरिसो सुवंसजाउवि लहर लहुयत्तं । पावश्परिनवगणं गुणरहि धणुह दंमुव 16 / धम्मबकाममुकाण बाहिरो hoshaprihiinno|जैन् करश् सुविसुझं पुरिसो जिणदेसियं ध्म्म्॥3 गहिऊण किंपिनं asAramoba~pi निय्य्गेहा|अहिमान्न्ध्न्ना दोन्निवि वच्चामोअन्नदेसंमि ॥ 8 साहसमवलंबतो पायं देसंतरंमि संपत्तो । पुरिसो पमायरहिउ~ पाव हियद्रियं लडिं ॥ 1 ॥ श्य कय कवमसिणेहा विणचित्ता पणउसलावा । गहिऊण किंपिनं विणिग्गया निययगेहा संपत्ता उजाणे नग्गोह महामस्स मूलं मि। दिछो धरणिनिविठो दोहिं विपो पुमाडसं ॥ 2 ॥ चिंतंति दोवि हियए~ चिहश हिमि दव्व मेयस्स । सबंमि जनणियं दत्वं पाए पुमामस्स ॥ 1 ॥ OM दोन्निवितन्निहिपसत्ता दोन्निविअन्नोन्नवंचणुझुत्तादोन्निविनणंतिगहणेनहुअजसोहणोदियहो (उन्नवि तंमि पसत्ता उन्नवि अन्नन्न वंचणा जुत्ता) पागंतरं । ताअछौ ए हि गिन्हिस्सं सोहणं मि दिव्स्ण्मि|अव्सुन्नोत्ति नणे संपत्ता निययगेहं मि॥ ॥ 4 ॥ 1 सोबहिंचेव । विसु । 3 श्रम्ह पणो । 4 पुत्त घरे । 5 जि। 6 असारमुलंपि । 7 उन्नवि । गएं । |e पुंयाडस्स । 10 हि । 11 श्व । 12 दियहपि । 13 समागया । S C Gunratnasuri M.S. Jun Gun Aaradhak TE Page #85 -------------------------------------------------------------------------- ________________ udazyatva tANaM nahu nidAnayaNagoyare pdd| अहवा अबविलुद्धा पुरिसा निदं न पाव्ण्ति॥4॥ (जा ते बहुधणलुम्मा मुना चिति दोवि नियगेहे ) पागंतरं । ॥जाते अनविलुद्धा चिति य दोवि निय्य्गेह्ण्मि|ता सो पुत्तो सुत्तो सयणे रयणी चिण्ते॥25॥ जह जाण नेय पिया तह अऊंजामिणीए सेस्ण्मि। गंतूण तं निहाणं आणेमिअल स्किलं काउंश6] जा जाइ न तब सुर्व ता पिउणा कत्ति तब ग्ण्तून्न्|उह्रिऊन्न्ण् अटो परिकत्तो अन्न्देस्ण्मि|||| * तत्तो सो संपत्तो तं जणश्ताय कब सो अत्थो। उकरिऊणं इत्तो पस्कित्तो कै पएसंमि ॥ 7 ॥ तं पत्नणश्सोवि पिया मा जणसु पुत्त एरिसं वयणं । नहु दिछो हियश्शो सोश्रबो एबदेसंमिशे। तंकन्नसूलसरिसं वयणं जणयस्स सो सुन्नेऊन्न्|कोहान्ल्पूलि घ्य्सित्तोज्ल्न्न्रासिव्॥3॥ जा अवि ताय अहं कुछो न हरामि जीवियं तुस्|ता साहसु मह अतुल श्रण निय्क्र्। जसो पुत्त अणलो अबोतातुन वजहो कीसापुलसि जेण पुणोतं तिसि पहिलवजलनिलयं 35 लप्रश्नपि पुणो जीयं जम्मंतरेवि जीवेत्तिण्|अबो पुण पनहो नहु लाइ पुन्नरहिएहिं ॥ 33 ॥ 3| जश्खुको कुछोविहु पुत्त तुमं हरसि जीवियं मशातहवि न साहेमि अहं तं अजीवियतहियं 34॥ 7 एत्तों कोवेण सुर्व घयसित्तो हुयवहोर्व पङलिउ~ पाउंदाऊण गले निप्पीमशत्तणो जणयं35 1 रु। 2 एइ । 3 उरकणिऊणं । इह पएसंमि । 5 kNnmuulvirsN|6 phiyb| itto| huyvhuv| e icchN| SHESA RSHERS RINGunratnasuri M.S. Jun Gun Aaradhak Te! Page #86 -------------------------------------------------------------------------- ________________ // 4 // अष्टप्र. अबो एयस्स पिउ~' नाहं परिजाविऊण हियएणं । अश्गुरुयमबरेण व मुक्को सहसत्ति जीवेन्न्॥36॥6॥ अवा मरिऊण समुप्पन्नो सो तंमि निहाणगंमि मोदेन्न्ण्|गोहेर्गो गरिहो चिश्तब हि निच्चं ॥ 37 ॥ ।8॥ पुत्तो विलकचित्तो चिंत हियएण पुन्नर हिउह्ण्|तावि मए पहर्ज जायंचन छियं म्न्॥3॥ एवं विसन्नचित्तो पुत्तो मुस्कानलेहिं संतत्तो । साहाए पनहो वानरोवें सोए अप्पाणं ॥ 3 ॥ मयकिच्चं काऊणं पिउणो सो कह वि अन्नदियहंमि । संपत्तो निहिगणं लोहेणं तस्स दवस्सधग जा चिश्तब तिन ता पिलश् तं गुहेरगं पुर्। दंतग्गगहिय रयणावलीए तेएण पजालंतं ॥ ॥ 18/तं दणं सहसा सो जाउ~ kohlohprighi। चिअवलोयंतो कुविय कयंतो पुप्पेठो ॥ 42॥ 1 सोविय तं दणं नमत्ति जयपसरवेवर सरीरो । नासंतो उणं पहौ~ पुत्तेण सीसंमि ॥ 3 ॥ रियणावलीसणाहं नियदेहं शत्ति सो विमुत्तूणं । उलावगरूवेणं" संजा कम्मदोसेणं ॥ 4 ॥ सो सुरपियानिहाणो पुत्तो तं रयणमालियं घेत्तुं । नियमि निवेस नियजाया बाहुजुयलव ॥ तं निम्मलगुणकलियं दययं पिवे रयणमालियं धुण्"|म्न्न् जुवणनहियं अप्पाणं सुरपि हिको। चिंतश् सो नयनी एयं जश् परिवो वियान्ने। ता महसहसीसेणं गिल नब संदेहो ॥ 4 ॥ 1 वबहो । 2 नाम्हे । 3 पाणेहिं । 4 पुरकानलोह । 5 वानरुव । 6 निहिगणे । 7 संजाउ~ / " कयंतुब । ॥ 41 ॥ |e सुप्पिडो । 10 दंडेणं । 11 लावगरूवेणं । 12 धित्तुं । 13 पिय । 14 रश्यं । 15 दश्यंपिव । 16 लद्धं । 17 हर श्मं nahi sNdeho। W Ac- Gunratnasuri M.S. Jun Gun Aaradhak Tre Page #87 -------------------------------------------------------------------------- ________________ 45 45 45+5+5+5+5+5+5+5+5+5 jA joera दिसा किं केण एब होऊ दिहोई। ता एगंमि पएसे पेन्नई शाणज्यिं साद्द्ण्॥7॥ तं दणं चिंतश् नूणं बहुकूमकवम jriennN। dicho अणेण मुणिणा निम्मलरयणावलीकलिभए 5 ताजा कत्ति न साहश्नरवश्णो एसमक्ष puccriyN। tA taha karemi अङां जह जाश्जमालयंसिग्धं है एवं विचिंतिऊणं च दंडं च उरिकवेजणं । कोवं समुवहंतो पहाविउ अनिमुहं तस्स ॥ 51 ॥ हू~ नणिय धुत्त सम0 ए नि कीस मं प्लोएसि। दिछोसि मए अङजीवंतो कब व्न्य्चिहिसि॥ अन्नं च किंपि तत्तं निच्चलचित्तो तुमंपिचिंतेसि । जश् जाणसि किंपितुमंता जाणेसं चिंतियं मन श्रह पुण कहवि नयाणसि महपुर्व पुठ नान्न्र्हिसि। ता मह दंडपहारंविसहसु सीसेण 'विसहं पमिबुझेसई एसो सम्मं नाऊण हिनाणेणं । संजासश्सो साहू~ तं पुरिसं महुरवयणेहिं ॥ 5 ॥ पजणसि चित्तेण तुमं मनं जणयस्स पुवनवचरियांश्य नवचरियं च तहाकहसु तुमं अनि जश्नाणं 8 अह सो विम्हिय हियर्ड सुरप्पि पणमिऊण तं साहुण्। पत्नण जयवं सच्चं वियाणियं चिंतियं मला जणि सो मुणिवश्णा पुत्विं vinaamviishmshuumi|shraasi मयगलगंडो" जूहवई वरगदोत्ति 50 अह तंमिवि चेव वणे सीहो Asitti karikula kyNto| dicho kaha विनमंतो सोहबी तेण सीहेण । तं दणं सीहो कोवेण नमत्ति उबलेऊण । पमिर्ज गयस्स देहे गयणा विऊपुंजोवे ॥ 6 ॥ 1hula । 2 picha / 3 smnng| 4zca / 5 तुमं विचिंतेसि । 6 जाणसु । किंपि । महपुळं । ए पडिबुलस्सए । 10 जयवं । 11 mygliygNddo| 12 वरगयंञ्च । 13 तंमि । 15 गयणे । 15 विजापुंजब । cGunratnasuriM.S. Jun Gun Aaradhak Page #88 -------------------------------------------------------------------------- ________________ ava // 4 // श्रष्टप्र-तं हणिऊण गदं वियरश्रन्नं मिजाव सो सीहो|ता दिछो सरहेणं कोहानलजलिय चित्तेण ॥ 6 ॥ जह सीक्षण गरंदो पहर्ज सीहेण तेण सरहोवि । जोकरे कम्मं चुंजश्सो जम्मंमि ॥ 6 ॥ पावो पावस्स फलं पावर पावेण श्व ज्म्म्ण्मि|jh सो गयंदवहगो सीहो सरहान sNptto॥3॥ ॥ ruddazANovagau~so सीहो सरहघाश्य सरीरो । मरिऊण समुप्पन्नो नेर प्द्ध्म्पुह्वीए॥6॥ तब गई सो सीहो बहुःयण नेत्रणा vishNto|n लहश् खणंपिसुकं तिल्तुस्मित्त्ण्पिपुस्क्त्तो॥ अविनिमीलिय मित्तं ननि सुहं पुस्कमेव अणुबा नरए नेरश्त्राणं अहोनिसं पच्चमाणाणं ॥ 66 ॥ सो तब सीहजीवो नरए पुकाई अन्नुह्वेऊन्न्|बाउक्येन्न्ण् जा सुंदरसेहित्ति तुह ज्ञ्न्ज्॥6।3 जो पुण गदजीवो सो पुण कोमीस~ प्रिज्मेऊन्न्ण्। सुंदरसेहिस्स सुत्रं संजाउ~ सुरपिठ तुम्य्॥6॥ एयं परनवचरियं तुस मए साहियं समासेण । एत्तो श्हनवचरियं साहिऊं तं निसामेः॥6॥ एब नवे जं नेहो जणयसुयाणं च विहमि तुम्ह । तं पुवनवावङिय करवेराणुबंधेणं ॥ ॥ धम्म वा कम्मं वा वेरं पियं च एव जम्मंमि । अप्नासान पवह नवंतरे सर्वजीवाणं ॥ 1 ॥ अन्नंचिय जो अलो दिछो तुम्हेहिं श्ह पेस्ण्मि|सो तुह पियामहेणं paskitto puttniienn||75| soviya e, paese makko kahakahavi ugga juygenn|mriuunn samuppanno pomADo" mohdosennN||73 : 1eca / रुद्दलाणाणुगर्3ह । 3 निमीलण । 4 अणवरयं । ए अहोनिसिं । 6 आनरकयंमि । 7 ल्व्कोद्दीए। 8.पीई। एश्व । 10 श्च । 11 पुंश्रामो । ॥ 4 ॥ 1 Gunratnasuri M.S. Jun Gun Aaradhak Page #89 -------------------------------------------------------------------------- ________________ जया मोहोद तिवो अन्नाणं खु महतयं । पेलवं' वेयणिजं च तया एगिदियत्तणं ॥ 4 ॥ एगिदिएणं तेणं मुक्को पाठय लोहइदोसेणं । एगिदियावि जम्हा लोहपिसाएण घेप्पंति ॥ 5 ॥ आहार जय परिग्गह मेहुण सन्ना य लोहसन्ना y। तह कोह माणमाया मोहो गयाजवप्नासा सो गोहेरगैरूवो जण जा जाश् श्ह पेसा। तातं विणासिऊणं गहिया रयणावली तुमे॥7]है एयं श्हनवचरियं तुझ समासेण साहियं जद्द । संपश्नाऊण श्मं वरं दूरेण परिहरसु ॥ 7 ॥ / एयं सुरपिय पुरिसो मुणिवयण विणिग्गयं sunneuunn|sNnriy putvajammo सहसा संवेगमापन्नो गए। खाम चलणविलग्गो मुणिनाहे पणमिऊण सोसिर्सा|saamiykhmsuasesN'ccriyNmspaavss: हा पावाणविवागों पावेणं जेण श्च ज्म्मेवि। दोसुवि नवेसु जण विणासि अन्नबुझेणं ॥ 1 ॥ 8 धन्ना ते जियलोए जे पुरिसा जणणि जणय बंधूणं । अबविणासेवि सया निच्चंचिय वछला हुण्ति॥ तेचिये जयंमि धन्ना teciya kula vimalanahayala miyNkaa|jejnnnnijnnybNdhvguruunnaasaa"puurNti के ता तुम्हें जणयस्सवि पावं पावेण जं smaayriyN। tassavi सोहिनिमित्तं जयवं जलणं पविसामि । नणि सो मुणिवणा सुनश्पावं न नद्द पावेन्न्ण्। नहु रुहिरेण विलित्तं ववं रुहिरेण सुशेशज्य। जश्तं महसि विसुद्धी ता निच्चं निच्चलेण चित्तेण । पमिवढासु जिणधम्म सम्मं स्म्म्त्त्बुद्धीए॥6॥ 1 कोमलं । 2 मोह । 3 घिपति । लोहो । ए गोरेहै । 6श्यं । 9 मुणिनाहं । पावाणवि पावो । ASSESASARSHASKARSA |e तेबिय्। 10 आणाल । PIEGunratnasuri M.S. Jun Gun Aaradhak ! Page #90 -------------------------------------------------------------------------- ________________ अष्टप्र. उलहं खुमाणुसत्तं फुलहं जीवाण जीवियं लोए। फुलहो सुहगुरुजोगो उलहो जिणदेसी धम्मो ॥ क तामा कुणसुपमायं लफूण सुमाणुसत्तणं फुल्ह्ण्। उजामसुसया धम्मे मा मुस्सुमोह्जाल्ण्मि॥8॥ सामिय हिउवएसो दिन्नो तुम्हेहिं सो मए न्मि|अम्य् नरियव कुंनोसीसेण पमिछि एसो॥ धम्ममि धणं दाउ नरवश्वयणाउ तं समुरिज । रयणावलीवि दा नरवश्णो दश्याए । पमिवजिऊण दिलं जिणवरधम्मे विसुङ प्रिन्नामो। विहरश्गुरुहिं समेगामागरमंमियं वसुहं है। विहरंतो संपत्तोसुसमनयरं पुणोवि मुन्निनाहो। चिट निच्चलक्षाणो उजाणे सिलाय्बुल्ण्गे|e है एत्तो सा निवघरणी पमले रयणावलि प्मुत्तून्न्|जान्हाच्ण् पवत्ता ता सो उलावगो पत्तो ॥ 3 ॥ तं निय कंति जलंतं दणं shraamisNtikliuunnN| रयणावली गहेअल रिकर्ज शत्ति उड्डीणो e।3॥ जा सा न्हाणुत्तिन्नान पेछए~ रयणमालियं पुर्|ता पत्नण नरनाहं परिकुविया क्म्य्व्य्न्नेहिण्। जो नियघरणीए तुमं श्राहरणं रस्किऊण अस्म्बो|सो कह तुमं नरेसर रकेचं मेश्णीं तर sie66 श्य नणिए सोराया सदेचं जण अत्तणो पुरिसे|र्य्न्नाव्ली चोरं सब पयत्तेण जाणेह ॥e॥ श्य नणिया ते पुरिसा सवठाणेसु सवजुत्तर्ण । संपत्ता जोयंता उजाणे जब सो साहू ॥ ए ॥ यह सोविंय उरावो चंचुखित्ताए र्य्न्न्मालाए। कीलये संका कलि मुणिणो सीसोवरिं चमिजा ॥ 43 ॥ 1 नरिऊब । 2 30 देयाए । 3 सहि । / इत्तो । एतेय |6अल्स्कियो । 7 पिचए । 7 सबजत्तेण । e kiilk। RIAc Gunratnasuri M.S. Jun Gun Aaradhak Page #91 -------------------------------------------------------------------------- ________________ 18| दखूण मुणिवरिंदं जम्मंतर जणिय वेर न्य्नी। रयणावलीए मुत्तुं' चि व ऊमत्ति उड्डीणो ॥ रयणावलीवि पमियामुणिपयजुयलस्स मायार्ण्मि|त्ब् गएहि दिशा सहसा सा रायपुरुसेहिं11॥ है एसो मुणिवेसधरो दिहो रयणावलीए चोरुत्ति। एवं विचिंतिऊणं नरवश्णो साहिलं तेहिण्॥17॥ अवियारिऊण राया परिकुको नण अत्तणो पुरिसे। तरुसाहाए एयं गलपासेणं विन्नासेः॥13॥ श्य ते लझाएसा साहुं पत्नणंति काणगयचित्तं |र्य्न्नाव्ली चोरौछ तुमं पावि अऊ ॥ 10 ॥ जह निवजजाए तए गहिया रयणावली ह्रेऊन्न्|th साहसु अन्नं चियजं गहियं श्च नयरंमि । थाश्छो तं वसो नरवश्णा अज उठ रुहेणं । ता साहसु फुम नहु~ जीयं अन्नहा तुझ ॥ 16 ॥ श्य सो सच्चपन्नो निच्चलकाणाउ चलिउ~ नहु जाव्|ता सो पुणोवि जणि सुमरसुतं इक देवंति 5 श्य नणिऊणं पासो कंठे उविऊण तस्स munnivshnno|त्रु साहाए निबद्धो ता तुट्टो कत्ति सो पासो हू~ एवं तिन्निवि वारे निच्चलचित्तस्स तुट्टए पासो । ता ते तस्स य रुहा~ सूलादं पकुवंति ॥ 10 ॥ एत्तो सासणदेवी निचलचित्तस्स तस्स प्रितुहा|व्र् कंचण मणि घमियं सूलोवरि आसणं कुण जह जह ते उवसग्गं सूलाए परिहियस्स कुवंतितह तह मुणी महप्पा परम शाणं smaaruhsh॥111 / सुक्क काणं मि परिध्यिस्सधीरस्संतस्स munnivshnno। विहमिय कम्मै चौकं उप्पन्नं केवलंनाणं115, ॥ देवेहिं कयामहिमा केवलनाणं mi tassa munnivshnno|mukkN कुसुमसमूहं गंधोदयमीसियं सीसे ॥ 113|8 1 पमुत्तुं । 2 तवागएहिं । 3 phumNciy। 4 naya / 5 cl|6 pAse / 7 pnaa| vara / e viirss|10 ghaai| Silc. Gunratnasuri M.S.. Jun Gun Aaradhak Page #92 -------------------------------------------------------------------------- ________________ अष्टप्र. पूजा. इत्तो निवपुरिसेहिं गंतूणं अत्तणो nriNdss|jh दिलं तह सिहं सत्वं तं साहुणो चरियं ॥ 114 ॥ अव रन्॥ गुरु विम्हिय हय हियर्ड नरनाहो जण अत्तणो पुरिसे|kh चोरस्सवि मुणिणो संजायं केवलंनाणं ॥ ता नूणं नहु चोरो सो कोविमुणीसरोवि चोरोति । जणिकण मन सिहोता तं गंतुं ख्मावेमि॥ श्य नणिऊणं राया निय पुर नर नारिलोय परियरिठ |ग्ण्तून्न् मुणिवरिंदं खामश्नमिऊण जत्तीए जयवं जो श्रवराहो तुम कर्म कहवि मोह्मूद्धेन्न्|सोस्वो खमियबो पावस्सवि मन पणयस्स110 श्य नणिऊणं रायापुणो पुणो पणमिऊण मुन्निनाह्ण्|मुन्निन्ना दिन्नासीसो uvavicho mhiybulNge| सुरकयकंचणपउमे उवविछो सुरनरिंदपरिसाए |pjnnshtN नरनाहं मुणिनाहो महुरवयणेहिं 1204 अन्नाणंधो जीवो पमिळ मोहामवी मसंमि । नाणपहं अलहंतो कं मुखं जं न पावे॥12॥ अन्नाणं खलु के कयराजवि पाव्क्म्मा। लोगो हियमहियं वा न जाणए जेण आवरि असहायस्स सहा संजाऊ मानचितुह दोसो|जेन्न् मए कम्मरिऊ हणिऊणं संपर्य प्त्त्॥153 ॥ अवि धन्नोसितमंनरवर मा कुणसु नियमणे kheyN|jo kayadosovi तुमं पछायावं स्मुभ्सि। कयपावोवि हु सुसपछायावेण ताविय्स्रीरो|झ्य् नरेसर अहयं पछायावेण संबुको ॥ 15 ॥ 3 ॥ |6 पुरेणं नरवश्णा मुणिणा संपन्न दिवनाणेणं । पुवत्तं नियचरियं सविसेसं साहियं तस्स ॥ 156 ॥ 8 तमुणिणा वरियं चरियं सोऊण सोवि उसावो। संनरि पुत्वजम्मो तरुसिहरा समुत्तरियं ॥ 1 न होइ । 2 चोरुत्ति । 3 महुरवयणेणं । जीवो। 5 सुह्प्य्ण्। 6 vhsiplaa। pddibujho| 7 sNptt| esjriy|| N99 S c.Gunratnasuri M.S. Jun Gun Aaradhako! Page #93 -------------------------------------------------------------------------- ________________ 943OSKORIISKUSKURSSI kaya guru पछायावो जत्तीए तं मुणिं नमेऊणं । खाम नियच्चरियं सो सवं निययनासाए ॥ 12 ॥ पुल निवो नमेलं किं एसो ना? तुम्हपयपुर विबुलश्महियलवमि कुरुणंतो उच्चकंणरए जं परिकणाणुजुयं मुखं सुखं च पुव्वजम्मेसु । तं सवं मुणिवश्णा नीसेसं साहियं रन्नो ॥ 130 ॥ संजरिय पुवजम्मो संपर संपत्त सुझपरिणामो । मग्गशणसणमेसो निंदतो अप्पणो जम्म 131 जणि धन्नो एसो नरवश्सहियाश् स्ब्प्रिसाए। जस्सेसो परिणामो तिरियस्सविअणसणे जान काले सुपत्तदाणं संमत्तविसुद्ध बोहिलानं च । अंते समाहिमरणं अनवजीवा न पावंति 133 मुणिणाविहु नाऊणं परिणामं तस्स सुरूचित्त्स्स्। दिन्नं निछयहिययस्साणसणं परिकणो तस्स॥ नवकारोविड दिन्नो जावेणं पमिबिकण सो परकमरिऊण समुप्पन्नो सोहम्मे सुरविमाणं मि 135 सोविय नरिंदचंदो दाऊणं वरसुयस्स निय्रू|प्निव्जार् पवळ केवलिणोपायमूलं मि ॥ 136 ॥ जग्गंतवो विहाणंकाऊणं संजमंच सुविसुकं । मरिऊण समुप्पन्नो पंचमकप्पंमि सुर्नाहो॥13॥ यसो सुरपियपुरिसो पछायावेण केवली हो । AjakayaMmimari"saMpatto saasyNgnnN||13|| एवं विबोहिऊणं हरिचंदं vijayacaMdamuNicaMdo"vidarazmahiM महप्पा बोहिंतो न्विय्कुमुयाइण्13॥ पमिबोहिऊण जेणं सायरचंदोय केवली न्य्व्ण्|ख्विऊन्न् कम्मसेसं संपत्तो सासयं गणं ॥ 10 ॥ 18 | 1 नाह । 2 पहियलिपडिउ~ / 3 kuruvNto। 5 attnno| 5 चरियं । 6 पाविति । 7 विहिणा । ज्वर । दाए nriNdviNdo। 10 zrArAhiUNasammaM / 11 muNinAho / OIL Gunrainasuri M.S. Jun Gun Aaradhak Page #94 -------------------------------------------------------------------------- ________________ // 45 // अष्टप्र. जयसिरि पवत्तिणीविय uppaashydivkevlsmichi| निहुविय कम्मसेसा संपत्ताणुत्तरं ग्न्न्ण्॥14॥ तह मयणसुंदरी विहु कमलसिरीचेव दोवि पवङ । काऊणं कालगया उववन्नाउ महासुक्के 145॥ नगवंपि विजयचंदो पमिबोहेऊण न्व्कुमुयाइण्। तुंगगिरि गरूयसिहरे संपत्तो सासयं गणं 143 एयं परमपय सुपसबं मंगलं च कहाणं । हियनिय सुहजणगं चरियं सिरिविजयचंदस्स ॥ 144 श्व समप्पश्चरियंसुपवित्तं vijycNdmunnivshnno| निसुणंताणं एवं कुणौ~ सुहं नवियलोयाणं ॥ एयं जो सुणश्नरो निच्चलचित्तों विसुझबुद्धीए । सो नवकविमुक्को पावश् मुकं सदासुकं 146 एयं मंगल निलयं चरियं सिरिविजयचंदकेवलियो । जा गयणे गहचकं ता मोहं हणज नवियाणं ॥ 1 सिरिनिव्वुयवंसमहाधयस्स sirishrmydevsuuriss| सीसंण तस्स रश्यं cNdpphmhyrenneyN||140 % रश्यं विचररहियं चरिथं सिरिविजयचंदकेवलियो । गाहाबंदनिबर्क नवियाणं विबोहणछाएं 14e है। / देयावमवरनयरे रिसहनरिंदरस मंदिरे रश्यं । नियवीरदेव सीसस्स साहुणो तस्स वयणेणं ॥ 15 ॥ मुणिकमरुद्दक(1157)जुए काले सिरिविकमस्स वदृते । रश्यं फुमकरवं चंदप्पहमहयरेणेयं 151 ॥ जाव जसो ससिधवलो धवलश्महिमंगलंजिणिंदाणांताव श्मंजयौजएचरियं सिरिविजयचंदस्स इति पूजाष्टके अवशिष्ट कथा स्माप्ता। | 1 स्ण्प्न्नाविसुध्। संपत्ता सासयं । 3 दोविगहिय । 4 जयवंपि । 5 नविय । 6 संजण्यं । 7 कुए। ॥ 4 ॥ - सुविसुह्चित्तो। ए हियगुणगण । 10 जिणंदस्स । SHAHISIRLIQLARISORSHIN MOSAS पोषा SC Gunratnasuri MS Jun Gun Aaradhak. T X Page #95 -------------------------------------------------------------------------- ________________ S LoLGAR iti अष्टप्रकारी पूजाउपर श्राप दृष्टांतयुक्त प्राकृत पद्यबंध 7 श्री विजयचंद केवलीनुं caritra. HEACHI PP.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust