________________ 45 45 45+5+5+5+5+5+5+5+5+5 जा जोएर दिसा किं केण एब होऊ दिहोई। ता एगंमि पएसे पेन्नई शाणज्यिं साडं॥७॥ तं दणं चिंतश् नूणं बहुकूमकवम जरिएणं। दिछो अणेण मुणिणा निम्मलरयणावलीकलिभए 5 ताजा कत्ति न साहश्नरवश्णो एसमक्ष पुच्चरियं। ता तह करेमि अङां जह जाश्जमालयंसिग्धं है एवं विचिंतिऊणं च दंडं च उरिकवेजणं / कोवं समुवहंतो पहाविउ अनिमुहं तस्स // 51 // हूँ नणिय धुत्त सम0 ए नि कीस मं पलोएसि। दिछोसि मए अङजीवंतो कब वञ्चिहिसि॥ अन्नं च किंपि तत्तं निच्चलचित्तो तुमंपिचिंतेसि / जश् जाणसि किंपितुमंता जाणेसं चिंतियं मन श्रह पुण कहवि नयाणसि महपुर्व पुठ नाणरहिसि। ता मह दंडपहारंविसहसु सीसेण ऽविसहं पमिबुझेसई एसो सम्मं नाऊण हिनाणेणं / संजासश्सो साहूँ तं पुरिसं महुरवयणेहिं // 5 // पजणसि चित्तेण तुमं मनं जणयस्स पुवनवचरियांश्य नवचरियं च तहाकहसु तुमं अनि जश्नाणं 8 अह सो विम्हिय हियर्ड सुरप्पि पणमिऊण तं साहुँ। पत्नण जयवं सच्चं वियाणियं चिंतियं मला जणि सो मुणिवश्णा पुत्विं विनामवीश्मशूमि।श्रासि मयगलगंडो" जूहवई वरगदोत्ति 50 अह तंमिवि चेव वणे सीहो आसित्ति करिकुल कयंतो। दिछो कह विनमंतो सोहबी तेण सीहेण / तं दणं सीहो कोवेण नमत्ति उबलेऊण / पमिर्ज गयस्स देहे गयणा विऊपुंजोवे // 6 // १हुल / 2 पिछ / 3 समणग। ४श्च / 5 तुमं विचिंतेसि / 6 जाणसु / किंपि / महपुळं / ए पडिबुलस्सए / 10 जयवं / 11 मयगलियगंडो। 12 वरगयंञ्च / 13 तंमि / 15 गयणे / 15 विजापुंजब / cGunratnasuriM.S. Jun Gun Aaradhak