Book Title: Subodh Sanskrit Dhatu Rupavali Part 02 Author(s): Rajesh Jain Publisher: Tattvatrai Prakashan Catalog link: https://jainqq.org/explore/032791/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ हा पीधी तिना लीली हती भाग-2 'बीजा, त्रीजा, पांचमा, सातमा, आठमा अने नवमा गणना रूपो (12) 8 Bka 8 वेचाणु रिधि [WA शीकुलचन्द्रसूरीश्वरजी म.सा. तथा वात्सल्य वारिध्धि था, कृत्रिजी श्री रश्मिराज विजयजी म.सा. सुबोध आलेखक : राजेश जैन Page #2 -------------------------------------------------------------------------- ________________ सुबोघ संस्कृत घातु रूपावली (बीजा, त्रीजा, पांचमा, सातमा, आठमा अने नवमा गणना धातुओना रूपाख्यानो ( भाग - 2 प्रेरक सिद्धान्त महोदधि, कर्म साहित्य निष्णात स्व.व.पू. आचार्यदेव शीएमसूरीश्वरजी म.सा. ना अंतिम शिष्यरत्न वैराग्य वारिधि,गुरूदेव य - आयार्यदेवी फुलयब्ररीश्वरजी म.सा. तथा वात्सल्य वारिधि 2.यू. मुनिराज श्री रश्मिआजविजयजी ma.sA. ji subodha Alekhaka echchay Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक प्रःइस्थान धोळका) दिव्य दर्शन कार्यालय 39 कलिकुंड सोसायटी, मफलीपुर चार रस्ता, धोळका- 384100. जी. अमदावाद फोन : (02014) 225482, 225981 ज्वत्रयी प्रकाशन राजेश जैन 10, दिव्य कोलोनी, शांतिनगर सोसा. पासे, ऊंझा- 384100. जी- महेसाणा फोन :- (02860) (O) 254598, (M) 0268 3602 नकल-1000 आवृत्तिप्रथम वि.सं.2059, I.sa. 2004 मूल्य- 20/ सूचना:- आ पुस्तक ज्ञाननिधिमांथी छपायेल होवाथी कोई पण गृहस्थ मालिकी करवी नही. (गृहस्थने अभ्यासार्थे पुस्तकनी आवश्यकता होय तो लखेली किंमत ज्ञानाखातामां जमा कराववी). * mudrakaRAJ ARTS राजेश जेना ऊंझा, जी. महेसाणा (u.guja.) phona :- (0) (02767) 254578, (M) 02767 360266 shyshshshshshshshshshshshshshshshshshshshshshshshsh Page #4 -------------------------------------------------------------------------- ________________ holphiI लीलाछु छा शुदेम्जी कशाशी घीडिया -थी कोलडुंझारी .मू.पू.जैन संघ, कोलडुंढारी, अंधेरी (ईस्ट), मुंबई-63 आचड तीर्थोद्धारक, वैराग्य वारिधि प.पू. आचार्यदेव श्रीकुलचन्द्रसूरीश्वरजी महाराजा ना शिष्यरना प.पू. मुनिराज श्रीराश्मिराज विजयजी महाराजना शिष्यरत्न प.पू.मुनिराज श्रीअमरचन्द्र विजयजी महाराज तथा प.pU.A.kema- चशो- भवनभान-जयघोष- राजेन्द्रसारिजीना आज्ञाआवर्ति पू प्रगतिनी सा. श्रीरोहिताश्रीजीना शिष्या पू.सा. श्रीनिर्मलगुणाश्रीजी ना शिष्या पू.सा. श्रीविपुलगुणाश्रीजी म.सा. आदिनी निश्रामां संवत 2060ग्ना श्री कोलडुंगरी जैन संघ मध्ये उल्लासपूर्वक थयेल पर्युषण महापर्वनी मंगल आराधना निमित्ते ज्ञानद्रव्यथी आ पुस्तकनो लाभ लीधेल छे. खूब खूब अनुमोदना. '% GSSEii आशा । Page #5 -------------------------------------------------------------------------- _ Page #6 -------------------------------------------------------------------------- ________________ ञीनी नजर सिद्धान्त महोदधिस्व. 5. पू. छे A.zrIpremasUrIzvarajI म.सा. | वैराग्यवारिधिपपूआ.. श्रीलचन्द्रसूरीश्वरजी ma.sA. Page #7 -------------------------------------------------------------------------- _ Page #8 -------------------------------------------------------------------------- ________________ अनुक्रमणिका (विजारथी) विगत विगत (प्रकरण-1) वासु-5. प्रकाशवुं पहेला, चोथा, छठ्ठा अने दशमां गणना प्राय: 1-21 | पक्ष-A. बोलवुं अनियमित धातुओना चार काळना रूपो 4-5. खावुं तृ.पु.एव.) अने कृदंतोना रूपो ना-5. जागवुं (प्रकरण-2) द्रा-5. दरिद्र थवुं द्वितीय विभागना 6 गणना धातुओना कुटु-u. दोहवुं रूपाख्यान माटेना प्रत्यय 22-23 द्वि-u. द्वेष करवो. विकरण प्रत्यया 24 -5. स्तुति करवी धू-u. बोलवुं (प्रकरण-3) मृ-5. साफ करवुं रूपाख्यात बीजे गण या-5जवुं रू-u. होवुं 25 4-5. रडवुं मास-A. बेसवुं ति-u, चाटवुं ru5. जवुं पशु-5. ईच्छवुं fdha-A. भणवुं व-A. पहेरवुं -A. वखाणवुं f-5. जाणवुं फेश-A. राज करवुं शा-5, शासन करवुं Page #9 -------------------------------------------------------------------------- ________________ विगत प्रा+शा-A. ईरछवुं श-A. उंघवुं, सूई रहेवुं -A जन्म आपवो. सु-u. स्तुति करवी ह-u हणवुं -u. उघवुं, सूई रहेवुं त्रीजो गण. -A, जवुं सा-u. आपवुं घा-u. धारण करवुं नि-u. स्वच्छ करवुं पृ-5, भरवुं 6-5. भरवुं पी-5. डरवुं -u. भरण पोषण करवुं. मा-A. मापवुं जि-u. घेरी लेवुं. अनुक्रमणिका (विस्तारथी) विगत : 40 | दां-5. छोडवुं 41 | DA-A. जवुं दु-5. होम करवो सी-प. शरमावुं पांचमो गण अशु-A, व्यापवुं 5. मेळववुं fja-u. भेगुं करवुं 6-5, पीडवुं - | g-u. ध्रुजवुं 48 | पृष्ठ-5, हाम भीडवी. 49 | कृ-u. ढांकवुं 49 | za5. शक्य होवुं 50 -5. सांभळवुं 51-1 साधु-5. साधवुं पर त्रिदि5. मोक्लवुं पर सातमो गण Page #10 -------------------------------------------------------------------------- ________________ 65 चु 67 अनुक्रमणिका (विस्तारथी) पृष्ठ विगत 5-5. खावुं -u. खरीदवुं शु-5. क्षोभ पमाडवो न्यू-5. गूंथवुं छे । घटू-u. ग्रहण करवुं सा-u. जाणवुं 69 दू-u. पवित्र करवुं 2-5, बांधवुं मी-u. नाश करवो मु-5. चोरवुं मृ-5. खांडवुं -5. लीन थवुं स्त-5. थोभवुं रू-u. टांकवुं ( प्रकरण-4) बीजा विभागना बीजा, त्रीजा, पांचमां, सातमा, आठमां अने नवमां गणना धातुओना चार काळना रूपो (.pu.e.va.) अने कृदंतोना रूपो विगत. प्रश्न-5, आंजवुं, चोपडवुं -A. सळगवुं सु-u. भूक्को करवो जि-u. कापवुं 45. मारवुं fpa-5. दळवुं fma-u. फडवुं मुन्न-u. बचाववुं, भोगववुं रि-u. बचाववुं, भोगववुं रघु-u. अटकाववुं उग-5. दुर रहेवुं हिं-5. हिंसा करवी आठमो गण -u. करवुं -प.नाश करवो त-u. फ्लाववुं नवमो गण 91 89117 Page #11 -------------------------------------------------------------------------- ________________ अनुक्रमणिका (संक्षेपमां) विगत पृष्ठ (प्रकरण-1) पहेला, चोथा, छठ्ठा अने दशमां गणना प्राय: अनियमित धातुओना चार काळना रूपो । 1-21 (तृ.pu.e.va.) अने कृदंतोना रूपो - (प्रकरण-2) द्वितीय विभागना 6 गणना धातुओना रूपाख्यान माटेना प्रत्यया विकरण प्रत्यय 22-23 24 (प्रकरण-3) रूपाख्यात बीजे गण त्री गण पांचमो गण 25-44 4प-पप 56-64 सातमो गण आठमो गण. नवमो गण. 65-74 75-76 78-88 (प्रकरण-4) बीजा विभागना बीजा, त्रीजा, पांचमां, सातमा, आठमा अने नवमां गणना धातुओना चार काळना रूपो (तृ.pu.e.va.) अने कृदंतोना रूपो 117 Page #12 -------------------------------------------------------------------------- ________________ - प्रकरण - 1 ) आ प्रकरणमां आपेला कोष्टकमां नीचे प्रमाणेना पहेला, चोथा, छठ्ठा अने दशामा गणना प्राय: नयमित धातुओना रूपो वि.pu.e.va.) अने कृदंतोना रूपोनो समावेश करवामां आव्यो छे. 1. उपरोक्त चार गणना प्रायः अनियमित धातुओनुं वर्णक्रमानुसार संकलन तथा गण, पद अने अर्थ 2. वर्तमानकाळ तू.pu.e.va.ना कर्तरि अने कर्मणि रूप 3. हस्तन (अनधतन-अपूर्ण) भूतकाळ तृ:पु. e.va.ना कर्तरि अने कर्मणि रूप 4. आज्ञार्थ तृ.5. e.va.ना कर्तरि अने कर्मणि रूप 5. विध्यर्थ नृ.5. e.va.ना कर्तरि अने कर्मणि रूप 6. वर्तमान कर्तरि अने वर्तमान कर्मणि कृदंता . विध्यर्थ कृदंत 8. कर्मणि भूतकृदंत 9. हेत्वर्थ कृदंता 10. संबंधक भूतकृदंता 1 SSSSSSSPage #13 -------------------------------------------------------------------------- ________________ धातु,गा, 56, वर्तमानकाळ । ऊस्तन भूतकाळ आज्ञार्थ विध्यर्थ . मर्थ किर्तरि । कर्मणि कर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि अक्ष-1,52.इदा अक्षति । अक्ष्यते आक्षत् आक्ष्यत अक्षतु अक्ष्यताम् । अक्षेत् अक्ष्येत ऋच्छति अर्ज-1,52. भाई अर्जति । अयंते आर्जत् आयंत अर्जतु aya'tAm । अर्जेत् अज्येत अर्जु-10,6.भाईं अर्जयति- | aya'te आर्जयत्-त आयंत अर्जयतु- aya'tAm अर्जयेत्-त अयंत ताम् अर्ह-10,6. योग्य यज् अर्हयति-ते अद्यते आर्हयत्-त आयंत अर्हयतु-ताम् अर्खताम् । अर्हयेत्-त अर्खेत R-1,52.g,नज् । अर्यते । आर्छत् आर्यत् ऋच्छतु अर्यताम् ऋच्छेत् अर्येत ऋज्-1,मा.,पाम अर्जते ऋज्यते आर्जत आयंत अर्जताम् ऋज्यताम् । अर्जेत ऋज्येत कम्-1,मा.याहज्, कामयते काम्यते, अकामयत अकाम्यत, कामयताम् काम्यताम् । कामयेत काम्येत, ईच्छवुं कम्यते अकम्यत कम्यताम् कम्येत कृत्-6,52.54 कृन्तति कृत्यते अकृन्तत् अकृत्यत । कृन्ततु कृत्यताम् । कृन्तेत् कृत्येत 6,52.वेर किरति कीर्यते अकिरत् अकीर्यत । किरतु कीर्यताम् । किरेत् कीर्यंत कृत्-10,8.ऐलेर्ज् कीर्तयति- कीर्त्यते अकीर्तयत- अकीयंत । कीर्तयतु- कीर्त्यताम् । कीर्तयेत्-ता कीत्येत ताम् Tala ga Unr sulaen enaloKSE Page #14 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत. कर्मणि. कर्तरि । कर्मणि विध्यर्थ कृदंत भूतकृदंत अक्षत् अक्ष्यमाण । अक्षितव्य, अष्टव्य, अक्षणीय, अक्ष्य । अष्ट हेत्वर्थ कृदंत अक्षितुम्, अष्टुम् संबंधक भूतकृदंता अक्षित्या, अष्ट्रवा अर्जित्वा,(उपाय) अर्जयित्वा अर्जत् अद्यमान अर्जितव्य, अर्जनीय, अर्घ्य अर्जयत-मान। अर्व्यमान । अर्जयितव्य, अर्जनीय,अर्घ्य अर्जित अर्जित अर्जितुम् अर्जयितुम् अर्हयत्-माण अद्यमाण । अर्हयितव्य, अर्हणीय,अर्य अर्हित ऋछत् अर्यमाण अर्तव्य, अरणीय, आर्य ऋत, ऋण अर्जमान ऋज्यमान अर्जितव्य, अर्जनीय, ऋज्य . ऋजित कामयमान काम्यमान, | कामयितव्य,कमितव्य,कमनीय,काम्य । कान्त कम्यमान कृन्तत् कृत्यमान । कर्तितव्य,कर्तनीय,कर्त्य किरत् कीर्यमाण करितव्य,करीतव्य,करणीय,कार्य कीर्ण अर्हयितुम् अर्तुम् अर्जितुम् कामयितुम्, कमितुम् कर्तितुम् करितुम् ऋत्वा,(समृत्य) अर्जित्वा कामयित्वा,कान्त्वा, कमित्वा,(संकाम्य) कर्तित्वा,(उत्कृत्य) करित्वा,करीत्वा, (प्रकीर्य) कीर्तयित्वा, (संकीर्त्य) कीर्तयत-मान कीर्त्यमान । कीर्तयितव्य,कीर्तनीय,कीर्त्य कीर्तित कीर्तयितुम् .. सुबोध संत धातु पावली भाग-1 ANDAAAAAM आ Page #15 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थी विध्यर्थ अर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि कर्तरि । कर्मणि क्रम-1,4,52.यालज् क्राति, क्रम्यते अक्रामत्, अक्रम्यत क्रामतु, क्रम्यताम् क्रामेत्, क्रम्येत क्राम्यति अक्राम्यत् क्राम्यतु क्राम्येत् क्रम-1,मा.परिणाम क्रमते क्रम्यते . अक्रमत अक्रम्यत क्रमताम् क्रम्यताम् क्रमेत क्रम्येत माया कम-1,4,52.thAsQ कामति, कम्यते |अकामत्, अकुम्यत कुमत, कम्यताम् |कामेत, कम्येत काम्यति अकाम्यत् काम्यतु कम्येत् खिद् 6,52.8 पावो विन्दति । विद्यते अखिन्दत् अख्रिद्यत ख्रिन्दतु विद्यताम् । ख्रिन्देत् विद्येत गुप्-1,52.2क्षवू |गुप्यते अगुप्यत गुप्यताम् गुप्येत मुह-1,टैस्ज्, गृहति-ते |गुह्यते |अगूहत्-त अगुह्यत गूहतु-ताम् गुह्यताम् गृहेत्-त गुह्येत संताडवुं प्रा-1,52.संघज् जिघ्रति घ्रायते अजिघ्रत् अघ्रायत जिघ्रतु घ्रायताम् जिघ्रत घ्रायेत A+चम्-1,52. आचामति । आचम्यते आचामत् आचम्यत आचामतु आचम्यताम् आचामेत् |आचम्येत आचमन करवुं सुध संत धातु पापक्षी email E Page #16 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि , कर्मणि विध्यर्थ कृदंत कर्मणि । हेत्वर्थ । संबंधक भूतकृदंत कृदंत भूतकृदंता क्रम्यमाण क्रमितव्य, क्रमणीय,क्रम्य क्रान्त क्रमितुम् क्रामत्, क्राम्यत क्रममाण क्रम्यमाण । क्रन्तव्य,क्रमणीय,क्रम्य क्रान्त क्रमितुम् । क्रमित्वा,क्रान्त्वा, क्रन्त्वा ,(संक्रम्य) क्रमित्वा,क्रान्त्वा, क्रन्त्वा,(संक्रम्य) कुमित्वा, कुम्यमान । मितव्य,कमनीय,कुम्य कुन्त कुमितुम् कामत, काम्यत् ख्रिन्दत् गोपायत् खिन्न गोपायित, | खिद्यमान खेत्तव्य,खेदनीय, खेद्य गोपाय्यमान, गोपायितव्य,गोपितव्य,गोप्तव्य, गप्यमान । गोपनीय, गोप्य गुह्यमान । गृहितव्य,गोढव्य,गूहनीय,गुह्य खेत्तुम् खित्वा,(परिखिद्य) गोपायितुम्, गोपायित्वा,गोपित्वा, गोपितुम्,गोप्तुम गुपित्वा,गुप्त्वा गूहितुम्,गोढुम् । गुहित्वा,गूहित्या, गुप्त गृहत्-मान गूढ गूढ्या जिघ्रत् घ्रात,घ्राण घ्रातुम घ्रायमाण । घ्रातव्य,घ्राणीय,प्रेय आचम्यमान। आचमितव्य,आचमनीय,आचाम्य घ्रात्वा,(विघ्राय) आचम्य आचामत आचान्त आचमितुम् Klodha संस्कृत धातु उपायसी (मा- 2 5 5KE Page #17 -------------------------------------------------------------------------- ________________ धातु,ग, 56, वर्तमानकाळ । हस्तन भूतकाळ आज्ञार्थ विध्यर्थ अर्थ कर्तरि । कर्मणि कर्तरि । कर्मणिकर्तरि । कर्मणि । कर्तरि । कर्मणि चित्-10,मा.येतना होवी चेतयते चेत्यते अचेतयत अचेत्यत चेतयताम् । चेत्यताम् चेतयेत चेत्येत छो-4,52.54 ज्यति छायते अच्छ्यत् अच्छायत । ध्यतु छायताम् छ्येत् छायेत जृ-4,52.7f एज् जीर्यति जीर्यते । अजीर्यत् अजीर्यत जीर्यतु । जीर्यताम् । जीर्येत् जीर्येत तक्ष-1,5,52.5/4j |तक्षति, तक्ष्यते । अतक्षत्, अतक्ष्यत । तक्षतु, तक्ष्णोति अतक्ष्णोत् तक्ष्णोतु तपू-10,8.तपावज् । तापयति-ते ताप्यते |अतापयत- अताप्यत । तापयतु ताम् तम्-4,52.6:मी थज् । ताम्यति तम्यते अताम्यत् । अतम्यत ताम्यतु तक्ष्यताम् तक्षेत्, तक्ष्येत तक्ष्णुयात् ताप्यताम् । तापयेत्-त ताप्येत त तम्यताम् ताम्येत् तम्येत तृप्-1,52.तृत थज् तृप-4,52.तृप्त थज् । तर्पति |तृप्यति तृप्यते अतर्पत् तृप्यते |अतृप्यत् अतृप्यत तर्पतु अतृप्यत । तृप्यतु । तृप्यताम् तृप्यताम् तत् तृप्येत् तृप्येत तृप्येत तृप्-10,B.gdej तर्पयति-ते तर्प्यते अतर्पयत्-त अतर्ग्यत तर्पयतु- तर्प्यताम् तर्पयेत्-त नयेत ताम् C ARE ERahu देग धातु पापली MID- Page #18 -------------------------------------------------------------------------- ________________ विध्यर्थ कृदंत फूदता वर्तमान कृदत. कर्तरि । कर्मणि. चेतयमान चेत्यमान व्यत् छायमान जीर्यत् जीर्यमाण चेतयितव्य,चेतनीय,चेत्य छातव्य,छानीय,छेय जरितव्य,जरीतव्य,जरणीय,जार्य तक्षत, तक्ष्यमाण तष्ट तक्ष्णुवत् तापयत्-मान ताप्यमान तक्षितव्य,तष्टव्य,तक्षणीय, ताक्ष्य तापयितव्य,तापनीय,तप्य कर्मणि । हेत्वथी संबंधक भूतकृदंता भूतकृदंत चेतित चेतयितुम् चेतयित्वा छित,छात छातुम् छात्वा,छित्वा जीर्ण जरितुम्,जरीतुम् जरित्वा,जरीत्या, | (अनुजीर्य) तक्षितुम्,तष्टुम् । तक्षित्वा,तष्ट्वा, (संतक्ष्य) तापित तापयितुम् तापयित्वा, (संताप्य) तान्त तमित्वा,तान्त्वा, (संतम्य) तर्पितुम् तर्पित्वा तर्पितुम्,तप्र्तुम्, तर्पित्वा,तृप्त्या, त्रप्तुम् (संतृप्य) तर्पित तर्पयितुम् । तर्पयित्वा ताम्यत् तम्यमान । तमितव्य,तमनीय,तम्य तमितुम् तर्पत् तृपित तृप्यमान तृप्यमान तृप्यत् तर्पितव्य,तर्पणीय,तप्य । तर्पितव्य,तप्तव्य,त्रप्तव्य, तर्पणीय,तृप्य तर्पयितव्य,तर्पणीय,तृप्य तृप्त तर्पयत्-माण । तर्प्यमाण REAKoala #त धातु पापली env-RXX OK Page #19 -------------------------------------------------------------------------- ________________ trasatu, धातु,गण, पद, | वर्तमानकाळ । ह्यस्तन भूतकाळ अज्ञार्थ विध्यर्थ ' अर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि कर्तरि, कर्मणि तर्जु-10,मा.64डो मापको तर्जयते taya'te । अतर्जयत |अतयंत । तर्जयताम् । taya'tAm tarjayeta tayeta tras-1,4,52.seg asati, atrasat, atrasyata | त्रस्यताम् सेत, त्रस्येत त्रस्यति अत्रस्यत् त्रस्यतु त्रस्येत् त्रुट्-4,6,52.तूट त्रुटति, त्रुट्यते अत्रुटत्, अत्रुट्यत त्रुटतु, त्रुट्यताम् । त्रुटेत्, त्रुट्येत अत्रुट्यत् त्रुट्यतु त्रुट्येत् । दम-4,52.6मन र । अदाम्यत् अदम्यत दाम्यतु दम्यताम् दिव-4,52.2भवू दीव्यति दीव्यते । अदीव्यत् अदीव्यत । दीव्यतु दीव्यताम् । दीव्येत् दीव्येत त्रुट्यति दाम्यति दृप्-1,52.45शरवो दर्पति दृप्यते दृप-4,52. रवो । दृप्यति । दृप्यते अदर्पत् । अदृप्यत् अदृप्यत दर्पतु अदृप्यत । दृप्यतु दृप्यताम् दृप्यताम् । दत्दृ । दृप्येत् प्येत दृप्येत । दर्पयेत्- | दर्येत दृप-10,6.45श करवो. दो-4,पर.54j दर्पयति-ते । दर्प्यते |अदर्पयत्- अदर्ग्यत । दर्पयतु ताम् दीयते । अद्यत् अदीयत |द्यतु धति दीयताम् |येत् दीयेत ORE सुनाव संस्कृत सातु ज्यादती -Rs Page #20 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंता भे। | हेत्वर्थ भूतकृदंत । वृत संबंधक भूतकृदता तर्जयमान तळमान तर्जयितव्य,तर्जनीय,तयं त्रसितव्य,त्रसनीय,त्रास्य तर्जित त्रस्त तर्जयितुम् त्रसितुम् तर्जयित्वा (संतर्य) त्रसित्वा,(संत्रस्य) वसत्, वस्यमान त्रुट्यमान त्रुटितव्य,त्रुटनीय,त्रुट्य त्रुटित । त्रुटितुम् त्रुटित्वा त्रस्यत् त्रुटत्, त्रुट्यत् दाम्यत् दीव्यत् दमितुम दमितव्य,दमनीय,दम्य देवितव्य,देवनीय,देव्य दमित,दान्त घून,चूत दीव्यमान देवितुम दर्पत् दृप्यमान दर्पितव्य,दर्पणीय,दृप्य दृपित दृप्यमान । दर्पितव्य,दप्तव्य, द्रप्तव्य,दर्पणीय,दृप्य । दृप्त दमित्वा,दान्त्वा देवित्वा,धूत्वा, (आदीव्य) दर्पित्वा दर्पित्वा,दृप्त्वा, (संदृप्य) दर्पयित्वा दर्पितुम् दर्पितुम्, दप्तुम्,द्रप्तुम् दर्पयितुम् दृप्यत् दर्पयत्-माण । दर्प्यमाण । दर्पयितव्य,दर्पणीय,दृप्य दर्पित द्यत् दीयमान । दातव्य,दानीय,देय दित दातुम् । दित्या,(अवदाय) सुनो संस्कृत धातु पाली (HI- ऋ IEEEEEEEEEKEN Page #21 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । ऊस्तन भूतकाळ आज्ञार्थ । विध्यर्थ अर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि कर्तरि । कर्मणि धूपाय्येत, धूप्येत दंश-1,पर.शमायो। दशति |दश्यते । अदशत् |अदश्यत |दशतु । दश्यताम् दशेत् दश्येत दंश्-10,मा.श मापको दंशयते दंश्यते अदंशयत अदंश्यत दंशयताम् |दश्यताम् दंशयेत |दंश्येत धू-6,52. धूर्य् धुवति धूयते अधूयत धूयताम् धुवेत् धूयेत धूप-1,52. तपाअज् धूपायति धूपाय्यते, अधूपायत् अधूपाय्यत, धूपायतु धूपाय्यताम्, धूपायेत् धूप्यते अधूप्यत धूप्यताम् मा-1,52.धम(स्ज्) धमति ध्मायते । अधमत् अध्मायत । धमत् ध्मायताम् धमेत् ध्मायेत नद्-1,52.मवार 5रपो नदति अनदत् अनद्यत |नदतु नद्यताम् नदेत् नयेत नू-6,52.स्तुति रवीनुवति । नूयते नृयताम् नुवेत् नयेत पण-1,.गार रभवो पणायति, पणाय्यते अपणायत्, अपणाय्यत, पणायतु, पणाय्यताम्, पणायेत्, पणाय्येत, स्तुति रवी . पणते अपणत अपण्यत पणताम |पण्यताम् |पणेत पण्येत पिश्-6,6.पीसज् पिंशति-ते । पिश्यते अपिंशत्-त अपिश्यत । पिंशतु-ताम् । पिश्यताम् |पिशेत्-त । पिश्येत प्रच-1,पर.संधो पर्चति । पृच्यते । अपर्चत् |अपृच्यत पर्चतु पुच्यताम् |पर्चेत् पृच्येत । प्रचं-10,6.i वो पर्चयति-ते पर्च्यते |अपर्चयत्- अपर्च्यत पर्चयतु- पर्च्यताम् पर्चयेत्-त पर्येत पण्यते ... ... ति ताम. रोध संत धातु उपापली सनि-SES Page #22 -------------------------------------------------------------------------- ________________ - वर्तमान कृदंत, विध्यर्थ कृदंत कर्मणि । हेत्वर्थ भूतकृदंत । कृदंत कर्तरि । कर्मणि संबंधक भूतकृदंत, दंष्टुम् दशयितुम् |दष्ट्वा ,(उपदश्य) दशयित्वा धूत्वा, (विधूय) धूपायित्वा,धूपित्वा धूपित मय दशत् । दश्यमान । दंष्टव्य,दंशनीय,दंश्य दष्ट दंशयमान दंश्यमान दंशयितव्य,दंशनीय,दंश्य दशित धुवत् धूयमान धुवितव्य,धुवनीय,धाव्य धूत धूपायत् धूपाय्यमान, धूपायितव्य,धूपितव्य,धूपनीय, धूप्यमान धूप्य धमत् ध्मायमान मातव्य,ध्मानीय,मेय ध्मात नद्यमान नदितव्य,नदनीय,नाद्य नदित नूयमान नुवितव्य, नुवनीय,नाव्य पणायत्, पणाय्यमान, पणायितव्य,पणितव्य,पणनीय,पणाय्य, पणायित, पणमान पण्यमान पाण्य पणित पिंशत्-मान । पिश्यमान पेशितव्य,पेशनीय,पेश्य पिशित पर्चत् । प्रच्यमान पचिंतव्य,पर्चनीय,पृच्य पर्चित पर्चयत्-मान पर्च्यमान । पर्चयितव्य,पर्चणीय,पृच्य पर्चित धुवितुम् धूपायितुम्, धूपितुम् मातुम् नदितुम् नुवितुम् पणायितुम्, पणितुम् नदत् ध्मात्या,(आध्माय) नदित्वा, (प्रणय) नूत्वा, (परिणय) पणायित्वा,पणित्वा नुवत् नूत पेशितुम् पचिंतुम |पिशित्वा,पेशित्वा पर्चित्वा,(संपृच्य) पर्चयित्वा,(संपर्य) पर्चयितुम् BREAKon here and suneel any EEEEEEEE Page #23 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । ऊस्तन भूतकाळ आज्ञार्थ । विध्यर्थ. अर्थ किर्तरि । कर्मणि कर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि भर्ल्सयते । bhaya'te । अभर्त्सयत । अभयंत भर्ल्सयताम् भयंताम् । भर्सयेत । भत्स्येत भर्त्स-10,मा. तिरस्कारवुं भ्रंश-4,52. उस्ज् भ्रम्-4,52. (H25j भ्रश्यति भ्रश्यते अभ्रश्यत् अभ्रश्यत । भ्रश्यतु भ्राम्यति । भ्रम्यते |अभ्राम्यत् । अभ्रम्यत । भ्राम्यतु । भ्रश्यताम् भ्रश्येत् भ्रम्यताम् । भ्राम्येत् भ्रश्येत भ्रम्येत भ्रस्ज-6,6.न्प् । भृज्जति-ते। भृज्ज्यते । अभृज्जत-|अभृज्ज्यत । भृज्जतु भृज्जेत्-त । भृज्येत । त ताम् भ्राश्-1,4,मा. भ्राशते, भ्राश्यते अभ्राशत, अभ्राश्यत । भ्राशताम्, | भ्राश्यताम् । भ्राशेत, | भ्राश्येत प्रकाशवुं भ्राश्यते अभ्राश्यत भ्राश्यताम् भ्राश्येत भ्लाश्-1,4,मा. भ्लाशते, | भ्लाश्यते अभ्लाशत, अभ्लाश्यत भ्लाशताम्, भ्लाश्यताम् भ्लाशेत, भिलाश्येत प्रकाशवुं भ्लाश्यते अभ्लाश्यत । भ्लाश्यताम् भ्लाश्येत मस्ज्-6,पर. जज् मज्जति मज्ज्यते । अमज्जत् । अमज्ज्यत । मज्जतु । मज्यताम् ! मज्जेत् मज्ज्येत म्ना-1,पर.मनन 2j। मनति म्नायते |अम्नायत । मनतु म्नायताम् । मनेत म्नायेत मृज्-1,52.साई मार्जति । अमार्जत् । अमृज्यत । मार्जतु मृज्यताम् । माजेत् । मृज्येत Page #24 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंता कर्मणि भूतकृदंता हेत्वर्थ कृदंत संबंधक भूतकृदंत, भर्ल्सयमान |bhaya'mAna । भर्त्सयितव्य,भर्त्सनीय,भयं भत्सित भ्रश्यत भ्रश्यमान । भ्रंशितव्य,भ्रंशनीय,भ्रंश्य । भ्रम्यमान भ्रमितव्य,भ्रमणीय,भ्रम्य भ्रष्ट भ्रांत भर्त्सयितुम् भर्त्सयित्वा, (निर्भय भ्रंशितुम भ्रंशित्वा, भ्रष्ट्रवा भ्रमितुम् । भ्रमित्वा, भ्रांत्वा, (संभ्रम्य) भ्रष्टुम,भट्ट । भृष्ट्वा,(संभृज्ज्य) भ्राम्यत् भृष्ट भ्राशित भ्राशितुम भ्राशित्वा भृज्जत्-मान । भृज्ज्यमान भ्रष्टव्य,भटव्य,भृज्जनीय, भ्रज्ज्य,भयं भ्राशमान, भ्राश्यमान भ्राशितव्य,भ्राशनीय,भ्राश्य भाश्यमान भ्लाशमान । भलाश्यमान । भ्लाशितव्य,भ्लाशनीय,भ्लाश्य भनाश्यमान मज्जत् मज्ज्यमान । मङ्क्तव्य,मज्जनीय,मज्ज्य म्नायमान म्नातव्य,म्नानीय,म्नेय मार्जत मृज्यमान मार्जितव्य,मार्टव्य,मार्जनीय,मृज्य भ्लाशित भ्लाशितुम भ्लाशित्वा मग्न मनत् म्नात । मङ्क्त्वा ,(निमज्ज्य) म्नातुम् म्नात्वा,(आम्नाय) मार्जितुम्,माष्टुम् मार्जित्वा,मृष्ट्वा मृष्ट RAScodha संस्कृत धातु 3पावली लाई- ऋ INARY Page #25 -------------------------------------------------------------------------- ________________ वर्तमानकाळ हान भूतकाळ आज्ञार्थ । विध्यर्थ कर्तरि, कर्मणि, कर्तरि, कर्मणि, कर्तरि, कर्मणि किर्तरि । कर्मणि यच्छति । यम्यते अयच्छत् अयम्यत यच्छतु यम्यताम् । यच्छेत् यम्येत धातु,गा, 56, अर्थ यम्-1,52.SOMmA राखवुं sam+yas-1,4,52. prayatna karavo. yuj-1,52.sg रञ्-1,6. भोहित य । संयसति, | संयस्यते । समयसत्, समयस्यत संयस्यति समयस्यत् योजति युज्यते अयोजत् अयुज्यत रजति-ते । रज्यते अरजत्-त अरज्यत संयसतु, संयस्यताम् संयसेत्, | संयस्येत संयस्यतु संयस्येत् योजतु युज्यताम् योजत् । रजतु-ताम् रज्यताम् । रजेत्-त । रज्येत । युज्येत र-4,6. भासत रज्यति-ते । रज्यते । अरज्यत्-त अरज्यत |रज्यतु-ताम् रज्यताम् थवुं रि-6,52. j रियति रीयते |अरियत् अरीयत । रियतु रीयताम् |रियेत् रीयेत ric-1,52.nAlI ra recati / ricyate | arecat aricyata | रेचतुरिच्यताम् रिच्यताम् । रेचेत् रिच्येत रिच-10, 6. पाली रेचयति-ते । रेच्यते अरेचयत्-ता अरेच्यत । रेचयतु- रेच्यताम् । रेचयेत्-त । रेच्येत करवुं लष्-1,4,7.47j |लषति-ते, लष्यते |अलषत-त, अलष्यत लषतु-ताम्, लष्यताम् । लषेत्-त, लष्येत लष्यति-ते अलष्यत्-त लष्यतु-ताम लष्येत्-त NWADADAWADARS सुबोध संस्कृत धातु रूपावली भाग-2 VAYA ताम् PANA * ."- %ANS . . . . . . Page #26 -------------------------------------------------------------------------- ________________ हेत्वर्थ वर्तमान कृदंत विध्यर्थ कृदंत कर्तरि । कर्मणि. यच्छत्य म्यमान |yntvy,ymniiy,ymy कर्मणि भूतकृदंता कूदत संबंधक भूतकृदंत यत्वा,(नियम्य, यत । यन्तुम् नियत्य) संयस्यमान । संयसितव्य,संयसनीय,संयास्य संयस्त |संयसितुम् संयस्य संयसत्, संयस्यत् योजत् स्जत्-मान युज्यमान रज्यमान योक्तव्य,योजनीय,योज्य,योग्य रङ्क्तव्य,रजनीय,रञ्ज्य योक्तुम् रतुम् युक्त्वा,(नियुज्य) रङ्क्त्या,रक्त्वा, (अनुरज्य) रङ्क्त्वा,रक्त्वा, (अनुरज्य) रित्या रज्यत-मान । रज्यमान । रक्तव्य,रजनीय,रज्य रतुम् रियत् रीयमान । रिच्यमान रेचयत्-माम । रेच्यमान रेचत् रेतव्य,रयणीय,रेय रेक्तव्य,रेचनीय,रेच्य रेचयितव्य,रेचनीय,रेच्य रेतुम् रेक्तुम् रेचयितुम् रिक्त्वा चित । रेचयित्वा लषत्-माण । लष्यमाण । लषितव्य,लषणीय,लाष्य लषित लषितुम् लषित्वा,(अभिलष्य) ETotu here and spApalI MARK E 5K Page #27 -------------------------------------------------------------------------- ________________ artha. धातु,e, 56, वर्तमानकाळ । ह्यस्तन भूतकाळ। तकाळट् आज्ञार्थ आज्ञार्थ । विध्यर्थ कर्तरि । कर्मणिई कर्तरि । कर्मणि किर्तरि । कर्मणि |कर्तरि । कर्मणि लिप-6,6.लीपवू लिम्पति-ते लिप्यते । अलिम्पत्-त अलिप्यत लिम्पतु-ताम् लिप्यताम् । लिम्पत्-त लिप्येत लुप्-4,पर. नाश । लुप्यति । लुप्यते । अनुप्यत् अलुप्यत लुप्यतु लुप्यताम् । लुप्येत् |लुप्येत पामवुं लुप्-6,8.5/ लुम्पति-ते । लुप्यते । अलुम्पत्-त अलुप्यत लुम्पतु-ताम् । लुप्यताम् । लुम्पेत्-त लुप्येत वप्-1,8. वावज् वपति-ते । उप्यते अवपत-त औप्यत । वपेत-त । उप्येत वह-1,6.46 52j । वहति-ते । उह्यते । अवहत्-त औह्यत वहतु-ताम् । उह्यताम् । बहेत्-त । उह्येत विच्छ्-6,52. र्ग्, विच्छायति विछठ्यते, अविच्छायत् अविच्छ्यत, विच्छायतु । विच्छ्यताम्, विच्छायेत् । विच्छ्येत, शोभवुं विच्छाय्यते । अविच्छाय्यत विच्छाय्यताम् विच्छाय्येत विद्-10,मा. मोरावज् । वेदयते । वेद्यते वेद्यते । अवेदयत अवेद्यत वेदयताम् । वेद्यताम् । वेदयेत । वृ-1,.ऐस्ज् वरति-ते । वियते अवरत्-त अवियत वरयतु-ताम् । वियताम् । वरेत-त |ब्रियेत वेद्येत वृ-10,8. दिस्ज् वृज्-1,52. वर्ष वृज्-10,6. वक्ग् वारयति-ते वार्यते अवारयत्-त अवार्यत वर्जति वृज्यते । अवर्जत् अवृज्यत वर्जयति-ते vaya'te अवर्जयत्-त avaya'ta वारयतु-ताम। वार्यताम् । वारयेत्-त। वार्येत वर्जतु वृज्यताम् |वजेत् । वृज्येत वर्जयतु- | vaya'tAm । वर्जयेत्-त । वज्यंत । ताम सुबोध संस्कृत धातु रूपावली भाग-2 ... . w Page #28 -------------------------------------------------------------------------- ________________ वर्तमान कृदंता कर्तरि । कर्मणि विध्यर्थ कृदंत लिम्पत्-मान । लिप्यमान । | लेप्तव्य,लेपनीय,लेप्य लुप्यत् लुप्यमान लोपितव्य,लोपनीय,लोप्य लिप्त लुप्त लुप्त लोप्तुम् वस्तुम् वोढुम् लुम्पत्-मान । लुप्यमान लोप्तव्य,लोपनीय,लोप्य वपत्-मान । उप्यमान वप्तव्य,वपनीय,वाप्य वहत्-मान उह्यमान वोढव्य,वहनीय,वाह्य विच्छायत् विच्छ्यमान, विच्छितव्य,विच्छायितव्य,विच्छनीय, विच्छाय्यमान विच्छ्य वेदयमान वेद्यमान वेदयितव्य, वेदनीय,वेद्य वरत्-माण ब्रियमाण वरितव्य,वरीतव्य,वरणीय,वृत्य,वार्य कर्मणि । हेत्वर्थ । संबंधक (भूतहत कृदंता भूतकृदंत लेप्तुम् लिप्त्वा,(संलिप्य) लोपितुम् लुप्त्वा,लुपित्वा, लोपित्वा लुप्त्वा,(विलुप्य) उप्त उपत्वा,प्रोप्य ऊ ढ(उदूढ) Ur3हा,(प्रोह्य) विच्छित, विच्छितुम्, विच्छित्वा, विच्छायित विच्छायितुम् विच्छायित्वा वेदित वेदयितुम् । वेदयित्वा । | वृत वृत्वा, (अनुवृत्य) वारित वारयितुम् वारयित्वा,(निवार्य) वर्जितुम् वर्जित्वा वर्जित वर्जयितुम् वर्जयित्वा वरितुम्, वरीतुम् वारयत्-माण । वार्यमाण । वारयितव्य,वारणीय,वार्य वर्जत् वृज्यमान वर्जितव्य,वर्जनीय,वृज्य वर्जयत-मान । वर्ण्यमान । वर्जयितव्य,वर्जनीय,वृज्य XY Fold संस्कृत धातु उपायली PM- P K Page #29 -------------------------------------------------------------------------- ________________ धातु,गण पद ! वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थ । विध्यर्थ अर्थ, कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि कर्तरिकर्मणि वृष्-1,52. परसपु वर्षति । वृष्यते । अवर्षत् अवृष्यत । वर्षयतु वृष्यताम् । वर्षेत् वृष्येत ve-1,6.514s derg | vayati-te | Uyate avayat-ta auyata vayatu-ताम् ऊयताम् वयेत्-त |ऊयेत व्यच-6,52..61j । विचति । विचति । विच्यते । अविचत् । अविच्यत । विचतु |विच्यताम् विचेत् |विच्येत व्यध्-4,52. वींधज् विध्यति । विध्यते । अविध्यत् । अविध्यत । विध्यतु विध्यताम् । | विध्येत् |विध्येत व्ये-1,6. ऐस्य् व्ययति-ते । वीयते अव्ययत्-त अवीयत । व्ययतु-ताम् वीयताम् । व्ययेत्-त । वीयेत । वृश्चति । व्रश्च-6,52.54j शद्-1,52. क्स्सी। थग् शो-4,52. छोलज् शीयते वृश्च्यते । अवृश्चत् । अवृश्च्यत वृश्चतु वृश्च्यताम् । वृश्चेत् शधते अशीयत अशद्यत |शीयताम् शद्यताम् |शीयेत शायते |अश्यत् । अशायत श्यतु शायताम् । श्येत् वृश्च्येत शद्येत शायेत श्यति श्वि-1,52. ,औग् । श्वयति । शूयते अश्वयत् अश्रूयत श्वयतु ष्ठिव्-1,52. व्स्ज्ष्ठीवति । ष्ठीव्यते । अष्ठीवत् । अष्ठीव्यत । ष्ठीवतु शूयताम् श्वयेत् ष्ठीव्यताम् । ष्ठीवेत् शयेत |ष्ठीव्येत .. .-. बोध सत धातु पावली भाग-2 VAAAAAAAAYAVAANA Page #30 -------------------------------------------------------------------------- ________________ वर्तमान कृदंता कर्तरि । कर्मणि विध्यर्थ कृदंत वर्षत वृष्यमाण । | वर्षितव्य,वर्षणीय,वृष्य विचत् वि वयत्-मान ऊयमान विच्यमान विध्यत . |विध्यमान व्ययत्-मान |वीयमान वातव्य,वानीय,वेय व्यचितव्य,व्यचनीय,व्यच्य व्यद्धव्य,व्यधनीय,व्याध्य व्यातव्य,व्यानीय,व्येय कर्मणि । हेत्वर्थ । संधस् भूतकृदंता । कृदंत । भूतकृदंत वृष्ट । वर्षितुम् वृष्ट्वा,वर्षित्वा, (प्रवृष्य) उत वातुर उत्वा, (प्रवाय) | विचित व्यचितुम् विचित्वा, (विविच्य व्यर्द्धम् विद्ध्वा, (आविध्य) व्यातुम् वीत्या, (संव्याय, परिवीय,परिव्याय) वृक्ण व्रश्चितुम्,द्रष्टुम् व्रश्चित्वा,(संवृश्च्य) |शत्तुम् शत्त्वा, (आशद्य) | शित,शात शातुम् शात्वा,शित्वा, विद्ध वीत वृश्चत् शीयमान वृश्यमान व्रश्चितव्य,व्रष्टव्य,व्रश्चनीय,व्रश्च्य शद्यमान शत्तव्य,शदनीय,शाद्य शायमान । शातव्य,शानीय,शेय श्यत् (निशाय) श्वयत् शूयमान श्वयितव्य,श्वयनीय,श्वेय प्टीवत् । ष्ठीव्यमान ञ्ष्ठेवितव्य,ष्ठेवनीय,ष्ठेव्य शून. प्ठ्यू त श्वयितुम् ष्ठेवितुम् श्वयित्वा,(उच्छूय) ष्ठेवित्वा,ष्ठयूत्वा, (निष्ठीव्य) लो धातु थापखी मा- 2E GE Page #31 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । हस्तन भूतकाळ] आज्ञार्थ । विध्यर्थ अर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि । कर्तरि, कर्मणि ष्ठिव-4,52. य्स्ज्ष्ठीव्यति । ष्ठीव्यते । अष्ठीव्यत् । अष्ठीव्यत |ष्ठीव्यतु |ष्ठीव्यताम् । ष्ठीव्येत् |ष्ठीव्येत सञ्ज-1,पर.वगवं सजति सज्यते । असजत् असज्यत । सजतु । सज्यताम् । सजेत् |सज्येत sasja-1,6.org, सपन । सज्जति-ते सज्ज्यते । असज्जत्-त असज्ज्यत । सज्जतु-ताम् । सज्ज्यताम् । सज्जेत्-त । सज्ज्यताम् थवुं सह-1,52. सहज 52j। सहति । सह्यते । असहत् असह्यत |सहतु साताम् । सहेत् |सोत सह-10,6. sa61 52j] साहयति-ते। साह्यते असाहयत्- | असाह्यत साहयतु- |साह्यताम् । साहयेत्-त साह्येत ताम् । सिव-4,52. सीववं सीव्यति । सीव्यते । असीव्यत् । असीव्यत । सीव्यतु सीव्यताम् । सीव्येत् सीव्येत धावतु सु-1,52.अस्प् धावति सो-4,52. नाशरवो । स्यति स्व-1,मा. भेटज् । स्वजते अधावत् । अस्रियत सीयते |अस्यत् असीयत स्वज्यते । अस्वजत । अस्वज्यत स्रियताम् । धावेत् |सीयताम् |स्येत् । स्वज्यताम् । स्वजेत स्रियेत सीयेत स्वज्येत 20) सुखी संस्कृत धातु स्थायली Pex Page #32 -------------------------------------------------------------------------- ________________ वर्तमान कृदंता कर्तरि । कर्मणि विध्यर्थ कृदंत ष्ठीव्यत् ष्टीव्यमान । ष्ठेवितव्य,ष्ठेवनीय,ष्ठेव्य कर्मणि । हेत्वर्थ संबंधक भूतकृदंत इत । भूतकृत ष्ट्यू त प्ठेवितुम् ष्ठेवित्वा,ष्ठ्यूत्वा, (निष्ठीव्य) | सङ्क्तुम् सक्त्वा ,(आसज्य) सज्जित सज्जितुम सज्जित्वा सक्त सजत सज्यमान सङ्क्तव्य,सञ्जनीय,सज्य सज्जत-मान । सज्ज्यमान । सज्जितव्य,सज्जनीय,सज्ज्य सहत सह्यमान सहितव्य,सहनीय,साह्य साहयितव्य,साहनीय,साह्य सहित साहित सहितुम् साहयितुम् सहित्वा,(उत्सह्य) साहयित्वा साहयत-मान साह्यमान सीव्यत् सीव्यमान । सेवितव्य,सेवनीय,सेव्य स्यूत. सेवितुम् धावत् सृत सर्तुम् स्रियमाण सीयमान सेवित्वा,स्यूत्वा, (आसीव्य) सृत्वा सित्वा, (अवसाय) स्वत्वा,स्वक्त्वा, (परिष्वज्य) सर्तव्य,सरणीय,सार्य,सृत्य सातव्य,सानीय,सेय स्वक्तव्य,स्वञ्जनीय,स्वज्य स्यत सित सातुम् स्वजमान स्वज्यमान स्वक्त स्वतुम् REA टेन्द् संस्कृत धातु उपायसी -RRE Y A KE Page #33 -------------------------------------------------------------------------- ________________ : वर्तमानकाळ (- प्रकरण - 2 - हिती विभाग गणाता थावायाख्यान माटे अत्यंत परएण्पद आत्मपद e.va., द्विव. ब.व. ए .व. द्विव. ब.व. पुरुष 1 व मस्त गी वा मटे पुरुष 2 थस्थ रे माथे त्रे पुरुष 3 आते अते हस्तन (अनधतन-अपूर्ण) भूतकाळ द्विव. ब.व. | e.va. द्विव. ब.व. पुरुष 1 र - व म इ बहि महि पुरुष 2 ) तम् ' तने . थास् आथाम् ध्वम् पुरुष 3 ताम् अन् त आताम् अत तस् सुबोध संस्कृत धातु पावली भाग- 2Y Page #34 -------------------------------------------------------------------------- ________________ आज्ञार्थ ब.व. स ). ए व. द्विव. ब.व. व) भीमदे) आथाम् ध्वम् आताम् अताम् दि पुरुष 2 पुरुष 3 अन्तु ताम् द्विव . विध्यर्थ e.va. द्विव. ब.व. ईय ईवहि ईमहि ईथास् ईयाथाम् ईध्वम् ईत ईयाताम् ईरन् ए .व . लिव. ब.व. पुरुष 1 याम् याव याम पुरुष र यात् यातिम् यति पुरुष 3 थी थाताम् पुत् । ता.क. : 0 निशानीवाळा प्रत्ययो विकारक छे. - e.va. द्विव. पुरुष 1 . हुं ame be puruSa. 2. tuM . tame be teo be ba.va. ame tame teo पुरुष 3. Page #35 -------------------------------------------------------------------------- ________________ (विकरण प्रत्यय) * बीजा गणना धातुओने कोई विकरण प्रत्यय लागतो नथी. * त्रीजा गणना धातुओने विकरण प्रत्यय लागतो नथी परंतु द्विरुक्ति थाय छे. * पांचमां गणना धातुओने लागतो विकरण प्रत्यय : नुं * सातमा गणना धातुओने लागतो विकरण प्रत्यय : न,न * आठमां गणना धातुओने लागतो विकरण प्रत्यय : 3 * नवमा गणना धातुओने लागतो विकरण प्रत्यय : ना,नी,न गण । 2 । 3 । 5 | 9 8 | 9 | | विकरण प्रत्यय । - | द्विरुक्ति । 7 | न,m । 3 | ना,नी,नुं नोंध: धातुओने विकरण प्रत्यय लगाडता पूर्वे धातुमां जे गुणवृद्धि आदि फार थाय छे, ते माटे 'सुबोध संस्कृत मन्दिरान्तः प्रवेशिका' ना Apela 2,3,4,5,6,7,8,9,10,11 अने 12मा पाठना नियमो कंठस्थ करवा Page #36 -------------------------------------------------------------------------- ________________ रूपाख्यान लीले गे। परस्मपद आत्मपद अस् - 8.एज् वर्तमानकाळ स्व: स्महे अस्मि असि अस्ति * स्थः स्वहे साथे साते स्त: सते आसम् आसी: आसीत् आस्व आस्तम् आस्ताम् स्थ सन्ति । स्ते हस्तन भूतकाळ आस्म आसि आस्त आस्था: आसन् आस्त आज्ञार्थ असाम । असइ स्त स्व सन्तु स्ताम आस्वहि आसाथाम् आसाताम् आस्महि आध्वम् आसत असानि असाव . एधि स्तम् असावहै साथाम् साताम् असामहै ध्वम् सताम अस्तु स्ताम् KE Kdha संस्कृत धातु पापली भू 25 KEE Page #37 -------------------------------------------------------------------------- ________________ - स्याम् स्याः स्यात् सीध्वम् आसे आस्से आस्ते विध्यर्थ स्याव स्याम सीय सीवहि सीमहि स्यातम् स्यात सीथाः सीयाथाम् स्याताम् स्युः । सीत सीयाताम् sIran ____ As - mA.mesaj वर्तमानकाळ हतना भूतकाळ - आस्वहे आस्महे । आसि - आस्वहि - आस्महि आसाथे आध्ये आस्थाः आसाथाम् आध्वम् आसाते आसते. आस्त आसाताम् आसत. आज्ञार्थ . विध्यर्थ आसावहै आसामहै आसीय आसीवहि. आसीमहि आसाथाम् आध्वम् । आसीथा ___ आसीयाथाम् आसीध्वम् . आसाताम् आसताम् । आसीत आसीयाताम् आसीरन् - इ - 5.5j वर्तमानकाळ हतना भूतकाळ इव: आयम् " ऐव. .. ऐम इथ: ऐत इत: यन्ति ऐत् ऐताम् Ayan E Tola drea uld rican II-RI Asai Assva AstAm emi itha / " aitam एषि एति KHARG -. - . -. -... -... Page #38 -------------------------------------------------------------------------- ________________ अयानि इहि इयात अधीये अधीन अधीषे अधीते शाजा निध्यमां अयाव अयाम इयाम् इयाव इयाम इतम् इत इया: इयातम् इताम् यन्तु इयात् इयाताम् . अधि+i - मा.weig वर्तमानकाळ तन तकाळ अधीमहे अध्यैयि अध्यैवहि अध्यैमहि अधीयाथे अधीध्ये अध्यैथा: अध्यैयाथाम् अध्यध्वम् अधीयाते अधीयते अध्येत अध्ययाताम् अध्ययत याला . विसद् अध्ययावहै अध्ययामहै अधीयीय अधीयीयहि अधीयीमहि अधीयाथाम् अधीध्वम् । अधीयीथाः . अधीयीयाथाम् अधीयोध्यम् अधीयाताम् अधीयताम् । अधीयीत अधीयीयाताम् अधीयीरन् ___ID - mA. aanteron Medactein ईड्वहे ईड्महे । ऐडि ऐड्वहि ऐड्महि ईडिध्ये । ऐट्टाः ऐडाथाम् ऐड्र्3हम् अध्ययै अधील अधीताम् ईडे ईडिषे ईडाथे + Y .. Pw SH Page #39 -------------------------------------------------------------------------- ________________ ईटे ऐडाताम् ऐडत विध्यर्थ ईडीवहि ईडीमहि ईडीयाथाम् ईडीध्वम् ईडिष्च ईट्ठाम् ईशिषे ईडाते ईडते ... आज्ञार्थ ईडावहै. ईडामहै ईडीय ईडाथाम् ईडिध्वम् ईडीथाः ईडाताम् .. ईडताम् ईडीत ईश् - मा.2|r वर्तमानकाळ ईश्वहे ईश्महे । ऐशि ईशाथे ईशिध्वे ऐष्ठा: ईशाते ईशते आज्ञार्थ ईशावहै ईशामहै. ईशीय ईशाथाम् ईशिध्वम् । ईशीथाः ईशाताम् ईशताम् । चकास् - 5. प्रशज् विर्तमानकाळ चकास्व: चकास्मः अचकासम् ईष्टे ऐष्ट ऐश्वहि ऐश्महि ऐशाथाम् ऐड्र्3हम् ऐशाताम् ऐशत विध्यर्थ ईशीवहि ईशीमहि ईशीयाथाम् ईशीध्वम् ईशीयाताम् ईशीरन् ईशै ईशिष्व ईष्टाम् ईशीत चकास्मि हस्तन भूतकाळ अचकास्व अचकास्म AR E Telu ie end spApasI I-CA Page #40 -------------------------------------------------------------------------- ________________ __ चकास्थ: . चकास्थ अचकाः, / अचकास्तम् अचकास्त अचकात्-d । चकास्ति चकास्त: चकासति अचकात्-d अचकास्ताम् अचकासुः आज्ञार्थ चकासानि चकासाव चकासाम चकास्याम् चकास्याव चकास्याम चकाद्धि-धि चकास्तम् । चकास्त चकास्याः चकास्यातम् चकास्यात चकास्तु चकास्ताम् चकासतु । चकास्यात् चकास्याताम् चकास्युः चक्ष् - मा.मोखग् वर्तमानकाळ. हस्तन भूतकाळ चक्ष्वहे चक्ष्महे अचक्षि अचक्ष्वहि अचक्ष्महि चक्षाथे चड्ढे अचष्ठा: अचक्षाथाम् अचड्र्3हम् चक्षाते चक्षते अचष्ट अचक्षाताम् अचक्षत आज्ञार्थ विध्यर्थ चक्ष चक्षावहै चक्षामहै चक्षीय चक्षीवहि चक्षीमहि चक्ष्व चक्षाथाम् । चड्र्3हम् . चक्षीयाथाम् चक्षीध्वम् चष्टाम् चक्षाताम् चक्षताम् चक्षीत चक्षीयाताम् चक्षीरन् सुनलु ःद् धातु पापली MID- R E LA Page #41 -------------------------------------------------------------------------- ________________ jam - 4.NAj. * contain ratana भूतकाळ जक्षिमि जक्षिवः जक्षिमः अजक्षम् अजक्षिव अजक्षिम जक्षिषि जक्षियः जक्षिथ अजक्षी:-क्षः अजक्षितम् अजक्षित जक्षिति जक्षितः जक्षति अजक्षीत्-क्षत् अजक्षिताम् अजक्षुः विष्यर्थ जक्षाणि जक्षाव जक्षाम जक्ष्याम् जक्ष्याव जक्ष्याम जक्षिहि जक्षितम् जक्षित जक्ष्याः जक्ष्यातम् जल्यात जक्षितु . जक्षिताम् जक्षतु जक्ष्यात् जक्ष्याताम् जक्ष्यु: ___ जागृ - 4.mij actastato ton हतना ताळा जागर्मि जागृकः जागृमः अजागरम् अजागृव ___ अजागृम जागर्षि जागृथ: जागृथ अजाग: अजागृतम् अजागृत जागर्ति जागृतः अजागः अजागृताम् अजागरु: stiel किर्ण जागराणि जागराव जानसम मानवाम जागृयाव जागृयाम जागृहि जामृतम् जागृत जामयातम् जागृयात Page #42 -------------------------------------------------------------------------- ________________ जागर्तु जागृयाताम् जागृयुः दरिद्रामि दरिद्रासि दरिद्राति जागृताम् जाग्रतु । जागृयात् दरिद्रा - 5.6रिद्र यज् वर्तमानकाळ दरिद्रिवः दरिद्रिम: अदरिदाम् दरिद्रिथः दरिद्रिथ अदरिद्रा: दरिद्रित: दरिद्रति अदरिद्रात् आज्ञार्थ दरिद्राव दरिद्राम दरिद्रियाम् दरिद्रितम् दरिद्रित दरिद्रिया: दरिद्रिताम् दरिद्रतु । दरिद्रियात् दुः - 6.अलेज् परमैपद वर्तमानकाळा दुह्वः दुह्मः दुग्ध: दुग्ध । धुक्षे दुहन्ति । दुग्धे हस्तन भूतकाळ अदरिद्रिव अदरिद्रिम अदरिद्रितम् अदरिद्रित अदरिद्रिताम् अदरिद्रुः विध्यर्थ दरिद्रियाव दरिद्रियाम 'दरिद्रियातम् दरिद्रियात दरिद्रियाताम् दरिद्रियु: दरिद्राणि दरिद्रिहि दरिद्रातु आत्मानपद दुह्महे दोमि धोक्षि दोग्धि दुह्वहे दुहाथे दुहाते धुग्ध्वे दुग्ध: दुहते . बोध संरकत धातु पावही भाग- ... -.. -... Page #43 -------------------------------------------------------------------------- ________________ - हस्तन भूतकाळ अदोहम् . अदुव अदुह्म । अदुहि अदुबहि अदुह्महि अधोक्-g . अदुग्धम् अदुग्ध । अदुग्धाः . अदुहाथाम् अधुग्ध्वम् अधोक्-g अदुग्धाम् . अदुहन् । अदुग्ध अदुहाताम् अदुहत माज्ञार्थ दोहाव दोहाम । दोहै । दोहावहै दोहामहै दुग्धि दुग्धम् दुग्ध । धुक्ष्व । / दुहाथाम् .. धुग्ध्वम् दोग्धु दुग्धाम् दुहन्तु । दुग्धाम् दुहाताम् दुहताम् विध्यर्थ दुह्याम् दुह्याव दुह्याम । दुहीय . दुहीवहि . दुहीमहि दुह्याः दुह्यातम् दुह्यात । दुहीथाः दुहीयाथाम् दुहीध्वम् दुह्यात् दुह्याताम् . दुयुः । दुहीत . दुहीयाताम् दुहीरन् .. दिना 35o दुह जीभ थाय . . द्विष्--..देष भरपो . - परमेपद आत्मने पद वर्तमानकाळ. द्वेष्मि द्विष्वः द्विष्मः । द्विषे द्विष्वहे. द्विष्महे (R) टेलु संस्कृत धातु जपायली onvi-EXS Page #44 -------------------------------------------------------------------------- ________________ / द्विषाथे द्विषाते द्विड्डवे द्विषते द्वेक्षि द्विष्ठः द्विष्ठ द्विक्षे द्वेष्टि द्विष्ट: / द्विषन्ति: / द्विष्टे हस्तन भूतकाळ अद्वेषम् अद्विष्व अद्विष्म । अद्विषि अद्वेट्-D अद्विष्टम् । अद्विष्ट । अद्विष्ठाः अद्वेट्-D. अद्विष्टाम् । अद्विषन्, अद्विष्ट अद्विषुः । आज्ञार्थ द्वेषाणि द्वेषाव द्वेषाम । द्वेषै द्विड्ढि द्विष्टम् द्विष्ट द्विक्ष्य द्वेष्टु . द्विष्टाम् द्विषन्तु । द्विष्टाम् अद्विष्वहि अद्विष्महि अद्विषाथाम् अद्विड्ढुम अद्विषाताम् अद्विषत । द्वेषावहै द्वेषामहै द्विषाथाम् द्विड्ढम् द्विषाताम् द्विषताम् विध्यर्थ द्विष्याम् द्विष्याव द्विष्याम । / द्विषीय द्विषीवहि द्विषीमहि द्विष्या: द्विष्यातम् द्विष्यात द्विषीथाः . द्विषीयाथाम् द्विषीध्वम् द्विष्यात् द्विष्याताम् द्विष्युः द्विषीत. द्विषीयाताम् द्विषीरन् Ke टोलु एलेग UIT 3पापली (MI- ऋ EEEEE 33 KEE Page #45 -------------------------------------------------------------------------- ________________ नुवः नुथ नु - 5.स्तुति रवी वर्तमान काळ नौमि नुमः अनवम् नौषि नुथः अनौः नौति नुतः नुवन्ति अनौत् भावार्थ नवानि नवाव नयाम नुयाम् नुतम् नुत नुताम् नुवन्तु नुयात् यु भने स्नु धातुमा 35o नु नीम थाय छे. ब्रू - B.ej hue aclubtsko ब्रवीमि ब्रूव: ब्रूमः ब्रवीषि-आत्थ य:-आहथुः बूथ ब्रवीति-आह ब्रूत:-आहतुः ब्रुवन्ति-आहुः । बूते : घरनान काळ अनुव अनुम अनुतम् अनुत अनुताम् अनुवन् विध्य नुयाव. नुयाम नुयातम् नुयात नुयाताम् नुयुः नहि नौतु नुया: अन्दिवे . ब्रूवहे ब्रुवाये ब्रुवाते ब्रूमहे श्रूध्ये ब्रुवते Page #46 -------------------------------------------------------------------------- ________________ अब्रवम् अब्रवी: अब्रवीत् अब्रूव अब्रूतम् अब्रूताम् Ringtoin अब्रूम । अब्रुवि अब्रूत । अब्रुथा: . अब्रुवन् । अब्रूत अब्रूवहि. अब्रुवाथाम् अब्रुवाताम् अब्रूमहि अब्रूध्यम् . अब्रुवत ब्रवाणि ब्रवै ब्रूहि ब्रवीतु : ब्रूताम् ब्रूयाव ब्रूयाम् ब्रूयाः ब्रूयात् ब्रवाव बवाम ब्रवावहै ब्रवामहै ब्रूतम् ब्रूष्व ब्रुवाथाम् ब्रूध्वम् ब्रुवन्तु । ब्रूताम् ब्रुवाताम् ब्रुवताम् विध्यर्थ ब्रूयाम । ब्रुवीय ब्रुवीवहि ब्रुवीमहि ब्रूयातम् ब्रूयात ब्रुवीथाः ब्रुवीयाथाम् ब्रुवीध्वम् ब्रूयाताम् । ब्रवीत ब्रुवीयाताम् ब्रुवीरन् मृज् - 5.सा रज् वर्तमानकाळ (रतन वाळ अमार्जम् अमृज्य अमृज्म मृष्ठः अमा-I. अमृष्टम् अमृष्ट मृष्टः मृजन्ति-मार्जन्ति । अमा- अमृष्टाम् अमृजन्-अमान् एतन्गी ब्रूयुः मृज्य: . मामि माक्षि माष्टि मृज्मः मृष्ठ -.. -. पओल .... . RXXXX 4A ARR4 Page #47 -------------------------------------------------------------------------- ________________ यामि यासि याथ अयातम् आज्ञार्थ विध्यर्थ मार्जानि मार्जाव मार्जाम मृज्याम् मृज्याव मृज्याम मृड्ढि मृष्टम् मृष्ट मृज्या : मृज्यातम् । मृज्यात माष्टु मृष्टाम् जन्तु-मार्जन्तु । मृज्यात् मृज्याताम् मृज्युः या - 5.4 वर्तमानकाळ हस्तन भूतकाळ यावः . याम: अयाम् अयाव अयाम याथ: अया: अयात याति यात: यान्ति अयात् अयाताम् . अयान्-अयुः आज्ञार्थ विध्यर्थ यानि याव . याम यायाव यायाम याहि यातम् . . याया: यायातम् यायात यातु याताम् . यान्तु यायात् . यायाताम् यायुः ख्या,दा,पा, प्सा,मा,रा,ला,श्रा सणे स्ना ना 35o या जीभ थाय che. ____rud - 4.2sg वर्तमानकाळ हस्तन भूतकाळ. रोदिमि रुदिव: रुदिमः । अरोदम् अरुदिव अरुदिम REFEEEEEEEEEEKcalu ऊईतु अपापसी ID-PREE यायाम् यात Page #48 -------------------------------------------------------------------------- ________________ पाव रोदिषि रुदिथः रुदिथ अरोदी:-दः अरुदितम् अरुदित रोदिति . रुदित: रुदन्ति अरोदीत्-अरोदत् अरुदिताम् अरुदन् आज्ञार्थ . विध्यर्थ रोदानि रोदाव .रोदाम रुद्याम् । रुद्याव रुद्याम रुदिहि रुदितम् रुदित रुद्या: रुद्यातम् . रुद्यात रोदितु रुदिताम् रुदन्तु ! रुद्यात् रुद्याताम् रुद्युः * अन्,श्वस् मने स्वप ना 35o रुद् नी म थाय छे. - लिह - B.yATaj परएरपद आत्मपद वर्तमान लिबहेलिरहे लिहाथे lIr3हे लिहाते लेढि लेझि लिह्वः लिह्मः । लिहे लेक्षि लीढः लीढ लिखे . लीढः लिहन्ति लीढे हस्तन भूतकाळ अलेहम् अलिह्व अलिह्म । अलिहि अलेट्-D अलीढम् अलीढ । अलीढा: अलेट-D अलीढाम् अलिहन् । अलीढ Ke टोतु संस्कृत धातु स्थापली MI1-28X : अलिबहि. , अलिह्महि अलिहाथाम् अलीर्3हम् अलिहाताम् . अलिहत XEE KEE Page #49 -------------------------------------------------------------------------- ________________ लेहानि लीढि लेहावहै लिहाथाम् लिहाताम् लेहामहै lIr3हम् लेढु लीढाम् लिहताम् लिह्याम् 'लिह्या: लिह्यात् लिहीवहि लिहीमहि लिहीयाथाम् लिहीध्वम् लिहीयाताम् लिहीरन् आज्ञार्थ लेहाव लेहाम । लेहै लीढम् लीढ लिक्ष्व लिहन्तु । लीढाम् विध्यर्थ लिह्याव लिह्याम । लिहीय लिह्यातम् लिह्यात । लिहीथा: लिह्याताम् लिह्युः । लिहीत वश् - 5. 7j वर्तमानकाळ उश्व: उश्मः . अवशम् उष्ठः अवट्-D उष्ट: उशन्ति अवट्-D आज्ञार्थ वशाव वशाम उश्याम् उष्टम् उष्ट उश्या : उष्टाम् उशन्तु उश्यात् वश्मि वक्षि वष्टि हस्तन भूतकाळ औश्व औश्म औष्टम् औष्ट औष्टाम् औशन् विध्यर्थ उश्याव उश्याम उश्यातम् उश्यात उश्याताम् उश्युः वशानि उड्डि वष्टु .-... HDXXXDAWADAWAN OXXX VAAAAAAAAAM-2 संत धातु पावली भाग-4 Page #50 -------------------------------------------------------------------------- ________________ वाम APR वस्ते वसइ वसामहै वस्स्व वस्ताम् __वस् - मा.पहेर वर्तमानकाळ हतना भूतकाळ. वस्वहे वस्महे अवसि अवस्वहि अवस्महि वसाथे वध्ये अवस्था: अवसाथाम् अवध्वम् वसाते वसते अवस्त अवसाताम् अवसत आआर्थ विध्यर्थ वसावहै वसीवहि वसीमहि वसाथाम् वसीथाः वसीयाथाम् वसीध्वम् वसाताम् वसताम् वसीत वसीयाताम् वसीरन् ___विद् - 4.मेइज् वर्तमानकाळ हस्तन तकाळ विद्वः-विद्ध विद्म:-विद्म अवेदम् अविद्ध अविद्म वित्थ:-विदथुः वित्थ-विद अवे:-अवेत्,d अवित्तम् अवित्त वित्त:-विदतुः विदन्ति-विदुः । अवेत्-d अवित्ताम् अविदुः माशार्थ विध्यर्थ वेदाव वेदाम विद्याव विद्याम वित्तम् वित्त विद्या: विद्यातम् विद्यात वित्ताम् विदन्तु विद्याताम् विद्युः वेद्मि-वेद वेत्सि-वेत्थ वेत्ति-वेद विद्याम् वेदानि विद्धि विद्यात् - -... -. -. -. -. 0 .AAAAAAMR VOXOX VARANAA X Page #51 -------------------------------------------------------------------------- ________________ शासाव शिष्याम शिष्टाम् शास् - 5. शासन र वर्तमानकाळ हस्तन भूतकाळ शास्मि शिष्वः शिष्मः अशासम् . अशिष्व अशिष्म शास्सि शिष्टः शिष्ट अशा:-अशात्,d अशिष्टम् अशिष्ट शास्ति शिष्ट: / शासति अशात्-d अशिष्टाम् अशासुः आज्ञार्थ विध्यर्थ शासानि शासाम शिष्याम् शिष्याव शाधि शिष्टम शिष्ट शिष्या: शिष्यातम् शिष्यात शास्तु शासतु । शिष्यात - शिष्याताम् शिष्यु: A+शास् - मा. 7j वर्तमानकाळ घरतन भूतकाळ आशासे आशास्वहे आशास्महे आशासि आशास्वहि आशास्महि आशास्से आशासाथे आशाध्ये आशास्था: आशासाथाम् आशाध्वम् आशास्ते आशासाते आशासते आशास्त आशासाताम् आशासत आज्ञार्थ विध्यर्थ आशासइ आशासावहै । आशासामहै आशासीय आशासीवहि आशासीमहि आशास्स्व आशासाथाम् आशाध्वम् । आशासीथाः आशासीयाथाम् आशासीध्वम आशास्ताम् आशासाताम् आशासताम् । आशासीत आशासीयाताम् आशासीरन् Xxx EKARKARXXXGodha संस्कृत धातु पापली मा)-PM Page #52 -------------------------------------------------------------------------- ________________ शये हस्तन भूतकाळ अशेवहि अशेमहि अशयाथाम् अशेध्वम् अशयाताम् अशेरत विध्यर्थ शयीवहिं शयीमहि शयीयाथाम् शयीध्वम् शयीयाताम् शयीरन् शयै शेताम् शी - मा.उज्, सूरहे वर्तमानकाळ शेवहे शेमहे अशयि शयाथे शेध्ये अशेथाः शयाते शेरते. अशेत आज्ञार्थ शयावहै शयामहै शयीय शेष्व शयाथाम् शेध्वम् शयीथा: शयाताम् शेरताम् । शयीत । सू - मा. पन्म मापको वर्तमानकाळ सूवहे __सूमहे असुवि. सुवाथे सूध्वे असूथा: सुवाते सुवते असूत आज्ञार्थ सुवावहै सुवामहै सुवीय सूष्व सुवाथाम् सुवीथा: सूताम् सुवाताम् सुवताम् । सुवीत Ke टोतु इएगे स्थापती (Hor सूते . हस्तन भूतकाळ असूवहि . असूमहि असुवाथाम् असूध्वम् असुवाताम् असुवत विध्यर्थ सुवीवहि . सुवीमहि सुवीयाथाम् सुवीध्वम् सुवीयाताम् सुवीरन् सूध्वम् Page #53 -------------------------------------------------------------------------- ________________ परीपद स्तौमि, / स्तुमहे, / आत्मपद स्तुवहे, / स्तुवीवहे । स्तुवाथे स्तु - 6. स्तुति रवी वर्तमानकाळ स्तुम:, / / स्तुवे स्तुवीम्:| स्तुथ, 1 | स्तुषे, / स्तुवीय स्तुवीषे । स्तुवन्ति स्तुवः, / स्तुवीव:) स्तुय:, / स्तुवीय: स्तुवीमहे) स्तवीमि) स्तौषि, स्तवीषि स्तौति, स्तवीतिञ् स्तुध्वे, / स्तुतः, / स्तुते, / स्तुवाते स्तुवीध्ये स्तुवते स्तुवीत: स्तुवीते अस्तवम् अस्तौः , / अस्तवी: अस्तीत्, / अस्तवीत् हरताना भूतकाळ अस्तुव, / अस्तुम, 1 | अस्तुवि अस्तुवहि, / अस्तुमहि, / अस्तुवीय अस्तुवीम, अस्तुवीवहि । अस्तुवीमहि । अस्तुतम्, / अस्तुत, ] अस्तुथा:, / अस्तुवाथाम् अस्तुध्वम्, / अस्तुवीतम् । अस्तुवीत, अस्तुवीथाः अस्तुवीध्वम् अस्तुताम्, / अस्तुवन् अस्तुत, / अस्तुवाताम् अस्तुवत अस्तुबीताम् अस्तुवीत 12979APAAAA. इएमग्नितो- Page #54 -------------------------------------------------------------------------- ________________ आज्ञार्थ स्तवानि स्तवाव स्तवाम । स्तवै स्तवावहै स्तवामहै स्तुहि, / स्तुतम्, / स्तुत, / / स्तुष्च, / स्तुवाथाम् स्तुध्वम्, / स्तुवीहि । स्तुवीतम् । स्तुवीत । स्तुवीष्व । स्तुवीध्वम् । स्तौतु, / स्तुताम्, / स्तुवन्तु । स्तुताम्, / स्तुवाताम् स्तुवताम् स्तवीतु J स्तुवीताम् । स्तुवीताम् । विध्यर्थ स्तुयाम्, / स्तुयाव, / स्तुयाम, / / स्तुवीय स्तुवीवहि स्तुवीमहि स्तुवीयाम् J स्तुवीयाव J स्तुवीयाम J स्तुया:, / स्तुयातम्, / स्तुयात, / / स्तुवीथाः स्तुवीयाथाम् स्तुवीध्वम् स्तुवीया: / स्तुवीयातम् J स्तुवीयात । स्तुयात्, / स्तुयाताम्, / स्तुयुः, / / स्तुवीत स्तुवीयाताम् स्तुवीरन् स्तुवीयात् J स्तुवीयाताम् । स्तुवीयुः । / रु ना 35o स्तु नी म थाय छे. परपद हन् - G.Beij आत्मापद वर्तमानकाळ हन्मि हन्यः हन्म: / ने हन्वहे हन्महे नं Page #55 -------------------------------------------------------------------------- ________________ हंसि हन्ति हथ: हतः घ्नते अहनम् अहन् अहन्व अहतम् अहताम् अहन् हनै हनानि जहि हन्तु हनाव हतम् हताम् हथ । हसे घ्नाथे हध्ये घ्नन्ति । हते जाते हस्तन भूतकाळ अहन्म । अनि अहन्वहि अहन्महि अहत अहथा: अघ्नाथाम् अहध्वम् अनन् । अहत अघ्नाताम् अघ्नत आज्ञार्थ हनाम हनावहै हनामहै हत हस्व घ्नाथाम् हध्वम् घ्नन्तु हताम् घ्नाताम् घ्नताम् विध्यर्थ हन्याम घ्नीय घ्नीवहि घ्नीमहि हन्यात घ्नीथाः घ्नीयाथाम् जीध्वम् हन्यु: नीत नीयाताम् जीरन् ह्न - मा. Baj, सूई रहे हस्तन भूतकाळ अएण्महे । anuvi anuvahi anumahi suolu ied Itu अपापली ID- REA हन्याम् हन्या : हन्यात् हन्याव हन्यातम् याताम् वर्तमानकाळ ह्नवहे नुवे 4 44 Page #56 -------------------------------------------------------------------------- ________________ हनुषे नुवाथे अनुवाथाम् अनुध्वम् अनुवाताम् अनुवत विध्यर्थ नुवीवहि नुवीमहि नुवीयाथाम् हनुवीध्वम् नुवीयाताम् ह्नवीरन् । नुध्वे अनुथाः हनुते नुवाते नुवते अनुत आज्ञार्थ ह्नवै ह्नवावहै . हवामहै ह्नवीय नुवाथाम् qhudhvam । ह्नवीथाः नुताम् नुवाताम् अएण्वताम् । नुवीत (श्रीले गया ऋ - मा. j वर्तमानकाळा इयवः इयमः । ऐयरम् इयथ: ... इयूथ । ऐय: इयर्ति इयतः इग्रति । ऐय: आज्ञार्थ इयराणि इयराव इयराम इयृयाम् इयहि . iya'tam इयत इय्या : इयतु इयताम् इयतु इय्यात् टेलु संस्कृत धातु उपापली II- E इयर्मि इयर्षि हस्तन भूतकाळ __ ऐव ऐयन aiya'tam ऐवृत ऐयताम् ऐयरु: विध्यर्थ इयूयाव इयृयाम इयूयातम् इयूयात इयूयाताम् iya'yuH KES Page #57 -------------------------------------------------------------------------- ________________ - परपद दा - 8. आप वर्तमानकाळ दद्म: / ददे । दत्से आत्मने पद दरहे ददामि ददासि ददाति दद्वः दत्थः दत्त: .. ददाथे दत्थ ददति दद्महे दद्ध्ये ददते ददाते अददाम् अददा: अददात् अदद्व अदत्तम् अदत्ताम् अदद्धहि अददाथाम् अददाताम् अदद्महि . अदद्ध्वम् अददत ददानि देहि ददातु ददाव दत्तम् दत्ताम् हतन काळ अदद्म अददि अदत्त अदत्था: अददुः अदत्त आज्ञार्थ ददाम दत्स्व दत्ताम् विश्चर्थ दद्याम ददीय दद्यात ददीथाः दधुः ददीत ददावहै ददाथाम् ददाताम् ददामहै दद्ध्वम् ददताम् ददतु दद्याम् दद्याः दद्यात् दद्याव दद्यातम् दद्याताम् ददीवहि ददीयाथाम् ददीयाताम् ददीमहि ददीध्वम् ददीरन् Page #58 -------------------------------------------------------------------------- ________________ परर्मपद दधामि दधासि . दधाति दध्वः धत्थः धत्त: आत्मपद दध्वहे . दधाथे दधाते दध्महे धद्ध्ये दधते अदधाम् अदधा: अदधात् अदध्व अधत्तम् अधत्ताम् धा - 6.धारा सेज् वर्तमानकाळ दध्मः । दधे धत्थ । धत्से दधति । धत्ते हास्तान भूतकाळ अदध्म अदधि अधत्त अधत्थाः अदधुः अधत्त आशा दधाम धत्त धत्स्व दधतु धत्ताम् विध्यर्थ दध्याम दधीय दध्यात दधीथा: दध्युः दधीत अदध्वहि अदध्महि अदधाथाम् . अधद्ध्वम् अदधाताम् अदधत दधानि दधै धेहि दधाव धत्तम् धत्ताम् दधावहै दधाथाम् दधाताम् दधामहै धद्ध्वम् दधताम् दधातु दध्याम् दध्याः दध्यात् दध्याव दध्यातम् दध्याताम् दधीवहि दधीयाथाम् दधीयाताम् दधीमहि दधीध्वम् दधीरन् Page #59 -------------------------------------------------------------------------- ________________ निज् - 6.स्वरछ 52 परभेपद आत्मपद, वर्तमानकाळ नेनेज्मि नेनिज्वः नेनिज्म: / नेनिजे नेनिज्वहे. नेनिज्महे नेनेक्षि नेनिक्थ:- नेनिक्थ नेनिक्षे नेनिजाथे। नेनिम्ध्ये नेनेक्ति नेनिक्तः नेनिजति । नेनिक्ते नेनिजाते. नेनिजते - हस्तन भूतकाळ अनेनिजम् अनेनिज्व अनेनिज्म । अनेनिजि अनेनिज्वहि अनेनिज्महि अनेनेक्-ग अनेनिक्तम् अनेनिक्त । अनेनिजाथाम् अनेनिग्ध्वम् अनेनेक्-g अनेनिक्ताम् अनेनिजुः । अनेनिक्त अनेनिजाताम् अनेनिजत माशार्थ नेनिजानि नेनिजाव नेनिजाम ! नेनिजइ नेनिजावहै नेनिजामहै नेनिग्धि नेनिक्तम् नेनिक्त । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्यम् नेनिजतु । नेनिक्ताम् । नेनिजाताम् नेनिजताम् विध्यर्थ नेनिज्याम् नेनिज्याव नेनिज्याम । नेनिजीय नेनिजीवहि नेनिजीमहि नेनिज्या: नेनिज्यातम् नेनिज्यात । नेनिजीथा: नेनिजीयाथाम् नेनिजीध्वम् Xxc XXXXXXXX XKili संस्कृत धातु 3HIqcii HIDI-RS नेनेक्तु नेनिक्ताम् Page #60 -------------------------------------------------------------------------- ________________ नेनिज्यात् नेनिज्याताम् नेनिज्यु: / नेनिजीत नेनिजीयाताम् नेनिजीरन् * विज ना 35o निज् जी म थाय छे. . - पृ - 5.मरज् . वर्तमानकाळ: पिपर्मि पिपृव: पिपृमः अपिपरम् अपिपृव अपिपृम पिपर्षि पिपृथ: पिपृथ अपिप: पिपृतः पिप्रति अपिप: अपिपृताम् अपिपरु: आज्ञार्थ विध्यर्थ पिपराणि पिपराव पिपराम पिपृयाम् पियाव पिपृयाम पिपतम पिपूत पिपृयातम् . पिपृयात पिपर्तु पिपृताम् पिप्रतु पिपृयाताम् पिपृयुः पृ - 5.भर वर्तमानकाळ हस्तन भूतकाळ पिपर्मि. पिपूर्वः पिपूर्मः । अपिपरम् .. अपिपूर्व . अपिपूर्म पिपर्षि पिपूर्थः पिपूर्थ । अपिपः अपिपूर्तम् अपिपूर्त पिपर्ति पिपूर्त: पिपुरति । अपिपः अपिपूर्ताम् अपिपरुः सुनो संस्कृत धातु 35qkhI HDI- ऋ E LESE KRE पिपृहि पिपृया: | पिपृयात् Page #61 -------------------------------------------------------------------------- ________________ पिपूत बिभिथ, आज्ञार्थ विध्यर्थ पिपराणि पिपराव पिपराम पिपूर्याम् पिपूर्याव पिपूर्याम पिपूर्हि पिपूर्तम् पिपूर्त पिपूर्याः पिपूर्यातम् पिपूर्यात पिपर्तु पिपूर्ताम् पिपुरतु । पिपूर्यात् पिपूर्याताम् पिपूर्युः ___ भी - 5.'र वर्तमानकाळ हान भूतकाळ बिभेमि बिभिव:, बिभिमः । अबिभयम् अबिभिव, / अबिभिम्,| बिभीवः । बिभीम्ः। अबिभीव अबिभीम ) बिभेषि बिभिथः, अबिभेः अबिभितम्, / अबिभित, बिभीथ: / बिभीथ ) अबिभीतम् । अबिभीत ) बिभेति बिभितः, बिभ्यति अबिभेत् अबिभिताम्, अबिभयुः बिभीत: अबिभीताम् । आज्ञार्थ विध्यर्थ बिभयानि बिभयाव बिभयाम बिभियाम्, बिभियाव, 1 बिभियाम, बिभीयाम् । बिभीयाव । बिभीयाम ) बिभिहि, बिभितम्, / बिभित, / / बिभिया:, / बिभियातम्, बिभियात, बिभीहि बिभीतम् । बिभीत । बिभीया: J बिभीयातम् ) बिभीयात ) HO l d dega ang raisal HTRA Page #62 -------------------------------------------------------------------------- ________________ bibhetu bibharmi बिभर्षि बिभर्ति बिभिताम्, बिभ्यतु । बिभियात्, बिभियाताम्,| बिभियुः, बिभीताम् । बिभीयात् । बिभीयाताम् J बिभीयु: / भृ - 6.भरपोषएल्स्र पररपद आत्मपद वर्तमानकाळ बिभूवः बिभृमः । बिभ्रे बिभृवहे बिभृमहे बिभृथः बिभृथ । बिभृषे बिभ्राथे बिभृध्ये बिभृतः बिभ्रति बिभृते बिभ्राते बिभ्रते हस्तन भूतकाळ __ अबिभृव अबिभृम । अबिभ्रि अबिभूवहि अबिभृमहि अबिभृतम् अबिभृत अबिभृथाः . अबिभ्राथाम् अबिभृध्वम् अबिभृताम् अबिभरुः । अबिभृत अबिभ्राताम् अबिभ्रत . आज्ञार्थ बिभराव बिभराम । बिभरै बिभरावहै बिभरामहै बिभृतम् । बिभृष्व बिभ्राथाम् बिभृध्वम् बिभृताम् बिभ्रतु बिभृताम् बिभ्राताम् बिभ्रताम् अबिभरम् अबिभः अबिभः बिभराणि बिभृहि बिभर्तु बिभृत 1 घापालडी % 3NIPATPATPATPAWWWWWWWW -- * +AOXOXOXXX VAAAAAAAAAAAAAY Page #63 -------------------------------------------------------------------------- ________________ बिभृयाम् बिभृया: बिभृयात् मिमे मिमीषे. मिमीते विध्यर्थ बिभृयाव बिभृयाम । बिभ्रीय बिभ्रीवहि बिभ्रीमहि बिभृयातम् बिभृयात । बिभ्रीथाः बिभ्रीयाथाम् बिभ्रीध्वम् बिभृयाताम् बिभृयुः । बिभ्रीत बिभ्रीयाताम् बिभ्रीरन् ___ मा - मा.माप वर्तमानकाळ हस्तन भूतकाळ मिमीवहे . मिमीमहे । अमिमि अमिमीवहि अमिमीमहि मिमाथे मिमीध्ये अमिमीथा: अमिमाथाम् अमिमीध्वम् मिमाते मिलने अमिमीत . अमिमाताम् अमिमत आज्ञार्थ विध्यर्थ मिमावहै मिमामहै मिमीय मिमीवहि मिमीमहि मिमाथाम् मिमीध्वम् । मिमीथा: मिमीयाथाम् मिमीध्वम् मिमाताम् मिमताम् । मिमीत मिमीयाताम् मिमीरन् विष् - B.dherI से परमेपद वर्तमानकाळ. आत्मपद वेविष्मः वेविष्वहे वेविष्महे वेविष्ठः विष्ठ वेविक्षे वेविषाथे वेविड्र्3हे मिमै मिमीष्व मिमीताम् वेविष्वः म । विष वेवेष्मि वेवेक्षि Page #64 -------------------------------------------------------------------------- ________________ वेविश्व वेवेष्टि वेविष्टः . वेविषति । वेविष्टे वेविषात वेविषते हस्तन भूतकाळ अवेविषम् अवेविष्व अवेविष्म . / अवेविषि अवेविष्वहि अवेविष्महि अवेवेट-D . अवेविष्टम् । अवेविष्ट । अवेविष्ठा : / अवेविषाथाम् अवेविड्र्3हम् अवेवेट्-D. अवेविष्टाम् । अवेविषुः । अवेविष्ट अवेविषाताम् अवेविषत .. माज्ञार्थ वेविषाणि वेविषाव. वेविषाम । वेविषै वेविषावहै वेविषामहै वेविड्डि . वेविष्टम् वेविष्ट वेविषाथाम् वेविड्म् वेविषत् । वेविष्टाम वेविषाताम् वेविषताम् विध्यर्थ वेविष्याव वेविष्याम । वेविषीय वेविषीवहि वेविषीमहि वेविष्यातम वेविष्यात । वेविषीथा: वेविषीयाथाम वेविषीध्वम् वेविष्यात् .. वेविष्याताम् वेविष्युः । वेविषीत . वेविषीयाताम् वेविषीरन् हा - 5.छोस्ज् वर्तमानकाळ ह्युस्टन भूतकाळ जहामि झिव्ः,| झिम्ः,| अजहाम् अजहिव, / अजहिम, जहीव: J जहीम: / अजहीव अजहीम ) Rolu ied UIT BthApalI MIDI- RELEASEXEH3 KE वेवेष्टु । वेविष्टाम् वेविष्याम् विष्या: Page #65 -------------------------------------------------------------------------- ________________ जहासि । अजहा: जहिथ, जहीथ । जहति जहाति अजहात् जहिथ:, जहीथ: / जहितः, जहीत: / आज्ञा जहाव जहितम्, जहीतम् । अजहितम्, अजहित, अजहीतम् । अजहीत , अझिताम्। अजहुः अजहीताम् । विध्यर्थ जह्याव जह्याम जह्यातम् जह्यात जहाम जह्याम् जह्या: जहित, जहानि जहाहि, जहिहि, जहीहि जहातु जहीत । जहिताम्, जहतु । जह्यात् जह्याताम् जघुः जहीताम् । हा - A. र्ज् वर्तमानकाळ हतना भूतकाळ जिहीवहे जिहीमहे अजिहि अजिहीवहि अजिहीमहि जिहाथे जिहीध्ये अजिहीथाः अजिहाथाम् अजिहीध्वम् जिहाते ऽजिहते अजिहीत अजिहाताम् ajihata gold diya ung such am-RG jihe. jihISe jihIte Page #66 -------------------------------------------------------------------------- ________________ juhomi juhoti juhutha: juhuta: आज्ञार्थ विध्यर्थ जिहै जिहावहै जिहामहै । जिहीय जिहीवहि जिहीमहि जिहीष्व जिहाथाम् जिहीध्वम् । जिहीथाः । जिहीयाथाम् जिहीध्वम् जिहीताम् जिहाताम् जिहताम् । जिहीत जिहीयाताम् जिहीरन् हु - 5.8ओम रवो वर्तमानकाळ हतना तकाळ जुहुव: जुहुमः अजुहवम् अजुहुव अजुहुम जुहोषि जुहुथ अजुहोः अजुहुतम् अजुहुत जुह्वति अजुहोत् अजुहुताम् अजुहवुः आवार्थ विध्यर्थ जुहवाव जुहवाम जुहुयाम् जुहुयाव जुहुयाम जुहुधि जुहुतम् जुहुत जुहुयाः जुहुयातम् जुहुयात जुहोतु जुहुताम् जुह्वतु । जुहुयात् जुहुयाताम् जुहुयुः । ही- 5.शरमा वर्तमानकाळ रतन भूतकाळ जिहेमि जिह्रीवः . जिहीमः । अजिह्वयम् अजिहीव अजिहीम जिहेषि जिहीथ: जिहीथ । अजिहे: अजिह्रीतम् अजिहीत Kalu ga alg such on-RELEEK juhavAni Page #67 -------------------------------------------------------------------------- ________________ jihati जिहयाणि जिहीहि जिहेत् जिहीत: आज्ञार्थी जिहयाव जिह्रीतम् जिह्रीताम् जिहियति । अजिहेत् । अजिहीताम् . विध्यर्थ जिह्रयाम । जिहीयाम् जिहीयाव जिहीयाम जिह्रीत जिहीयाः जिहीयातम् जिहीयात जिहियतु । जिह्नीयात् जिह्नीयाताम् जिह्रीयुः (पांयमो गया) अश् - मा.व्याय वर्तमानकाळ हस्तन भूतकाळ अश्नुवे अश्नुवहे अश्नुमहे आश्नुवि आश्नुवहि आश्नुमहि अश्नुषे अश्नुवाथे अश्नुध्ये आश्नुथाः आश्नुवाथाम् आश्नुध्वम् अश्नुते अश्नुवाते अश्नुवते आश्नुत . आश्नुवाताम् आश्नुवत आज्ञार्थ विध्यर्थ अश्नवै अश्नवावहै अश्नवामहै अश्नुवीय अश्नुवीवहि अश्नुवीमहि अश्नुष्व अश्नुवाथाम् अश्नुध्वम् । अश्नुवीथा: / अश्नुवीयाथाम् अश्नुवीध्वम् अश्नुताम् । अश्नुवाताम् अश्नुवताम् । अश्नुवीत अश्नुवीयाताम् अश्नुवीरन् अ लि संस्कृत धातु उपापली ंपी-RSEX s Page #68 -------------------------------------------------------------------------- ________________ Ap- 5.meva वर्तमानकाळ हस्तन भूतकाळ आप्नोमि आप्नुव: आप्नुमः आप्नवम् आप्नुव आप्तुम आप्नोषि आप्नुथ: आप्नुथ आप्नो: आप्नुतम् आप्नुत आप्नोति आप्नुतः आप्नुवन्ति आप्नोत् आप्नुताम् आप्नुवन् आज्ञाथी विध्यर्थ आप्नवानि आप्नवाव आप्नवाम आप्नुयाम् आप्नुयाव * आप्नुयाम आप्नुहि आप्नुतम् आप्नुत आप्नुया: आप्नुयातम् आप्नुयात आप्नोतु आप्नुताम् आप्नुवन्तु । आप्नुयात् आप्नुयाताम् आप्नुयुः चि - 8.जेज् परएण्पद आत्मानपद वर्तमानकाळा चिनोमि चिनुवः, चिनुम्ः,| | चिन्ये चिनुव्हे,| चिनुमहे, चिन्व: / चिन्म: / चिन्वहे । चिन्महे । चिनोषि .चिनुथः चिनुथ । चिनुषे चिन्वाथे चिनुध्ये चिनोति चिनुतः चिन्वन्ति । चिनुते चिन्वाते चिन्वते REATola fage ईतु उपापली (ma07-2EXE EEEE K LY Page #69 -------------------------------------------------------------------------- ________________ हान भूतकाळ अचिनवम् अचिनुव, / अचिनुम्,| | अचिन्वि अचिनुवहि, / अचिनुमहि अचिन्व अचिन्म । अचिन्वहि । अचिन्महि अचिनोः अचिनुतम् अचिनुत । अचिनुथा: अचिन्वाथाम् अचिनुध्वम् अचिनोत् अचिनुताम् अचिन्वन् । अचिनुत अचिन्वाताम् अचिन्यत - आज्ञार्थ चिनवानि चिनवाव चिनवाम । चिनवै चिनवावहै चिनवामहै चिन चिनुतम् चिनुत । चिनुष्व चिन्वाथाम् . चिनुध्वम् चिनोतु चिनुताम् चिन्वन्तु । चिनुताम् चिन्वाताम् चिन्यताम् विध्यर्थ चिनुयाम् चिनुयाव चिनुयाम । चिन्वीय चिन्वीवहि चिन्वीमहि चिनुया: चिनुयातम् चिनुयात । चिन्वीथा: चिन्वीयाथाम् चिन्दीध्वम चिनुयात् चिनुयाततम् चिनुयुः । चिन्वीत चिन्वीयाताम् चिन्वीरन् हि (प.) ना 35o चि नीम थाय che. RECE ld dise ug real : Page #70 -------------------------------------------------------------------------- ________________ dunma: EEEEEE du - 5.पीस्ज् वर्तमानकाळ दुनोमि दुनुवः, दुनुमः, / अदुनवम् दुन्व: दुनोषि दुनुथः दुनुथ अदुनोः दुनोति दुनुतः दुन्वन्ति अदुनोत् आज्ञार्थ दुनवानि दुनवाव दुनवाम दुनुयाम् दुनुतम् दुनुत दुनुया: दुनोतु दुनुताम् दुन्वन्तु दुनुयात् धु - 8. धूर्ज् paramepaE वर्तमानकाळ धुनोमि धुनुव्ः,| धुनुमः, / / धुन्वे धुन्व: J धुनोषि धुनुथः धुनोति धुनुतः धुन्वन्ति धुनुते Eclu आग पातु पापली लईई- ऋ E हस्तन भूतकाळ अदुनुव, / अदुनुम, / अदुन्व अदुन्म अदुनुतम् अदुनुत अदुनुताम् अदुन्वन् विध्यर्थ दुनुयाव दुनुयाम दुनुयातम् दुनुयात दुनुयाताम् दुनुयुः आत्मपद धुनुवहे, / धुन्वहे । धुनुमहे, धुन्महे । / धुन्म: धुनुथ धुनुषे धुन्वाथे धुनुध्वे धुन्वाते धुन्वते ERESE Page #71 -------------------------------------------------------------------------- ________________ अधुनवम् हस्तन भूतकाळ अधुनुम्,| | अधुन्वि अधुन्म , अधुनुत अधुनुथा: अधुन्वन् अधुनुत अधुनुव, / अधुन्व अधुनुतम् अधुनुताम् अधुनुवहि, / अधुनुमहि अधुन्वहि अधुन्महि अधुन्वाथाम् अधुनुध्वम् अधुन्वाताम् अधुन्वत अधुनोः अधुनोत् धुनवानि धुनवामहै धुनवाव धुनुतम् धुनुताम् धुनवावहै धुन्वाथाम् धुन्वाताम् धुनोतु धुनुध्वम् धुन्वताम् आज्ञार्थ धुनवाम धुनुत धुनुष्य धुन्वन्तु धुनुताम् विध्यर्थ धुनुयाम धुनुयात धुनुयुः धुन्वीत धुन्चीवहि धुन्वीमहि धुनुयाम् धुनुया: धुनुयात् धुनुयाव धुनुया धुनुयाताम् धुन्वीयाताम् धुन्वीध्वम् धुन्वीरन् * धू (6.) मने सू (6.)ना 35o धु नी म थाय छे. लु उपापली MH-2 Page #72 -------------------------------------------------------------------------- ________________ धृष्णोषि धृष् - 5.4आम bhI'vI. वर्तमानकाळ हस्तन भूतकाळ धृष्णोमि धृष्णुव: धृष्णुम: अधृष्णवम् अधृष्णुव . अधृष्णुम धृष्णुथ: धृष्णुथ अधृष्णोः अधृष्णुतम् अधृष्णुत धृष्णोति धृष्णुत: धृष्णुवन्ति अधृष्णोत् अधृष्णुताम् अधृष्णुवन् आज्ञार्थ विध्यर्थ धृष्णवानि धृष्णवाव . धृष्णवाम धृष्णुयाम् धृष्णुयाव धृष्णुयाम धृष्णुहि धृष्णुतम् धृष्णुत धृष्णुयाः धृष्णुयातम् धृष्णुयात धृष्णोतु धृष्णुताम् धृष्णुवन्तु धृष्णुयात् धृष्णुयाताम् धृष्णुयुः वृ - 8.ऐस्ज् परपद आत्मपद वर्तमानकाळा वृणोमि वृणुवः, वृणुमः, / / वृण्वे वृणुवहे, / वृणुमहे, वृण्म: वृण्वहे । वृण्महे । वृणोषि वृणुथ: वृणुथ वृणुषे वृण्वाथे वृणुध्ये वृणोति . वृणुतः वृण्वन्ति वृणुते वृण्वते Proda आएगे धातु पालखी - ऋ REEXXYIRE वृण्वः वृण्वाते Page #73 -------------------------------------------------------------------------- ________________ - IF THE थाना भूतकाळ अवृणवम् अवृणुव । अवृन्नुम्.॥ अवृण्वि अवृणुवहि, / अवृणुमहि अवृण्व अवृण्म । अवृण्वहि अवृण्महि अवृणोः अवृणुतम् अवृणुत अवृणुथा: अवृण्वाथाम् अवृणुध्वम् अवृणोत् अवृणुताम् अवृण्वन् । अवृणुत अवृण्वाताम् अवृण्वत आज्ञार्थ वृणवानि वृणवाव वृणवाम । वृप्पदै वृणवावहै वृणवामहै वृणु वृणुतम् वृणुष्व व्रपन्नाथाम् . वृणुध्वम् वृणोतु वृणुताम् वृण्वन्तु । वृणुताम् वृण्वातम्म वृण्वताम् विध्यर्थ वृणुयाम् वृणुयाव वृणुयाम । वृण्वीय वृण्वीवहि वृण्वीमहि वृणुया: वृणुयातम् वृणुयात । वृण्वीथाः वृण्वीयाथाम् वृण्वीध्वम् वृणुयात् वृणुयाताम् वृणुयु: / वृण्वीत वृण्वीयाताम् वृण्वीरन् स्तृ (6.) ना 35o वृ (6.) नी म थाय छे. शक्- 5.za'ya होज् ... वर्तमानकाळ हस्तन भूतकाळ ___ शक्नोमि शक्नुवः शक्नुमः । अशक्नवम् अशक्नुव अशक्नुम KHREEEEEEE L टेलु ःएगे स्पायसी (II- वृणुत Page #74 -------------------------------------------------------------------------- ________________ शक्नोषि शक्नोति शक्नुथ: शक्नुतः आज्ञार्थ शक्नवाव शक्नुतम् शक्नुताम् शक्नवानि शक्नुहि शक्नोतु वर्तमानकाळ शृणुवः, शक्नुथ अशक्नो: अशक्नुतम् अशक्नुत शक्नुवन्ति । अशक्नोत् अशक्नुताम् अशक्नुवन् विध्यर्थ शक्नवाम । शक्नुयाम् शक्नुयाय शक्नुयाम शक्नुत शक्नुयाः शक्नुयातम् शक्नुयात शक्नुवन्तु । शक्नुयात् शक्नुयाताम् शक्नुयुः श्रु - 5.सामन्ज् हस्तन भूतकाळ शृणुम:, / अशृणवम् अशृणुव, अशृणुम, शृण्म: अशृण्व । अशृण्म । शृणुथ अशृणोः अशृणुतम् अशृणुत अशृणोत् अशृणुताम् अशृण्वन् . विध्यर्थ शृणवाम शृणुयाम् शृणुयाव शृणुयाम शृणुत शृणुया: शृणुयातम् शृणुयात शृण्वन्तु शृणुयात् शृणुयाताम् शृणुयुः शृणोमि शृण्व: शृणोषि शृणोति शृण्वन्ति शृणुथ: शृणुतः आज्ञार्थ शृणवाव शृणुतम् शृणुताम् शृणवानि शृणु शृणोतु Rela died an upAyatI 1-2%EXXEEEEEEEERABKES Page #75 -------------------------------------------------------------------------- ________________ साध् - 5. साधज् वर्तमानकाळा हस्तन भूतकाळ सानोमि साध्भुवः सानुमः असाध्नवम् असाध्नुव असाध्नुम सानोषि सानुथ: सानुथ असाधनो: असाध्नुतम् असाध्भुत साधनोति सानुत: साध्नुवन्ति असाध्नोत् असाध्नुताम् असाध्नुवन आज्ञार्थ विध्यर्थ सानवानि सानवाव साध्नवाम सानुयाम् साध्नुयाव साध्नुयाम साध्नुहि साध्नुतम् साजुत सानुयाः साध्नुयातम् साध्नुयात साधनोतु साध्नुताम् साभुवन्तु साध्नुयात् साध्नुयाताम् साध्नुयुः प्र+हि - 5.मोडल वर्तमानकाळ हस्तन भूतकाळ प्रहिणोमि प्रहिणुवः, प्र्हिन्नुम्ः,| प्राहिणवम्. प्राहिन्नुव्,| प्राहिणुम, प्रहिण्वः । प्रहिण्म: / प्राहिण्व । प्राहिण्म , प्रहिणोषि प्रहिणुथ: प्रहिणुथ प्राहिणोः प्राहिणुतम् प्राहिणुत प्रहिणोति प्रहिणुत: प्रहिण्वन्ति प्राहिणोत् प्राहिणुताम् प्राहिण्वन् विध्यर्थ __ प्रहिणवानि प्रहिणवाव प्रहिणवाम । प्रहिणुयाम् प्रहिणुयाव प्रहिणुयाम KRW) Telu singe पातु अपावली - Page #76 -------------------------------------------------------------------------- ________________ प्रहिणु प्रहिणोतु प्रहिणुतम् प्रहिणुताम् प्रहिणुत । प्रहिणुयाः प्रहिण्वन्तु । प्रहिणुयात् प्रहिणुयातम् प्रहिणुयात प्रहिणुयाताम् प्रहिणुयुः सातभो ) अङ्ग् - 5.mairg, yousb वर्तमानकाळ हस्तन भूतकाळ अनज्मि अञ्ज्वः अज्म: आनजम् आज्व आज्म अनक्षि अक्थ: अक्थ आनक्-g आङ्क्तम् आङ्क्त अनक्ति अङ्क्तः अञ्जन्ति आनक्-ग आङ्क्ताम् आजन् आज्ञार्थ. विध्यर्थ अनजानि अनजाव अनजाम अञ्ज्याम अज्याव अज्याम अधि अङ्क्तम् अङ्क्त अञ्ज्या: अज्यातम् अज्यात अनक्तु अङ्क्ताम् अञ्जन्तु । अङ्ग्यात् अज्याताम् अज्युः * भञ्ज् (5.) ना 35o अङ्ग् नी म थाय छे. इन्ध्- A. सावज् वर्तमानकाळ हस्तन भूतकाळ indhe indhvahe indhmahe / aindhi aindhvahi ainmahi Feecha Sege ling spApalI onDI-RESEEEEEEEEEEN GREE Page #77 -------------------------------------------------------------------------- ________________ intse इन्धार्थ इन्द्ध्ये ऐन्द्धाः ऐन्धाथाम् ऐन्द्ध्वम् इन्धाते इन्धते ऐन्द्ध ऐन्धाताम् ऐन्धत आज्ञार्थ विध्यर्थ इनधै इनधावहै इनधामहै इन्धीय इन्धीवहि इन्धीमहि इन्स्व इन्धाथाम् इन्द्ध्व m इन्धीथाः इन्धीयाथाम् इन्धीध्वम् इन्द्धाम् इन्धाताम् इन्धताम् । इन्धीत इन्धीयाताम् इन्धीरन् क्षुद्- 8. रवो पपद आत्मपद वर्तमानकाळ क्षुणद्मि क्षुन्द्रः क्षुन्दः । शुन्दे क्षुन्द्रहे क्षुन्द्महे क्षुणत्सि क्षुन्थः क्षुन्त्य क्षुन्त्से क्षुन्दाथे क्षुन्द्ध्वे क्षुणत्ति क्षुन्तः क्षुन्दन्ति क्षुत्ते क्षुन्दाते क्षुन्दते हस्तन भूतकाळ अक्षुणदम् अक्षुन्द्र अक्षुन्म अक्षुन्दहि अशुन्यहि अक्षुणः, 1 अक्षुन्त्तम् अक्षुन्त । अक्षुत्थाः अक्षुन्दाथाम् अक्षुन्द्ध्वम् अक्षुणत्-द अक्षुणत्-d अक्षुन्ताम् अक्षुन्दन् । अक्षुन्त अक्षुन्दाताम् अक्षुन्दत KEBEEEEEEEEEEEEKii संग धातु कृपापली 13-2 Page #78 -------------------------------------------------------------------------- ________________ आज्ञार्थ अम् क्षुणदानि क्षुणदाव क्षुणदाम क्षुणदै क्षुणदावहै क्षुणदामहै क्षुन्धि क्षुन्तम् क्षुन्त क्षुन्त्स्व क्षुन्दाथाम् । क्षुन्द्ध्व m क्षुणत्तु क्षुन्ताम् क्षुन्दन्तु क्षुन्ताम् . क्षुन्दाताम् क्षुन्दताम् विध्यर्थ क्षुन्द्याम् क्षुन्द्याव क्षुन्याम क्षुन्दीय । क्षुन्दीवहि क्षुन्दीमहि क्षुन्द्याः क्षुन्द्यातम् क्षुन्द्यात क्षुन्दीथाः क्षुन्दीयाथाम् क्षुन्दीध्वम् क्षुन्द्यात् क्षुन्द्याताम् शुन्धुः । क्षुन्दीत क्षुन्दीयाताम् क्षुन्दीरन् छिद्- 8.5/4g परस्मपद आत्मपद - वर्तमानकाळा छिनद्मि छिन्द्मः । छिन्दे छिन्द्रहे छिन्द्महे छिनत्सि छिन्त्थ: छिन्त्थ छिन्त्से छिन्दाथे छिन्द्ध्ये छिनत्ति छिन्त: छिन्दन्ति । छिन्त्ते छिन्दाते छिन्दते हस्तन भूतकाळ अच्छिनदम् अच्छिन्द्व अच्छिन्द्म । अच्छिन्दि अच्छिन्द्वहि अच्छिन्ग्रहि सुनो संस्कृत धातु उपापली (AII-2% AEEEEEMORE छिन्द्वः Page #79 -------------------------------------------------------------------------- ________________ अच्छिन:, अच्छिन्तम् अच्छिन्त । अच्छिन्त्था: अच्छिन्दाथाम् अच्छिन्द्ध्वम् अच्छिनत्-d, अछिनत्-d अच्छिन्ताम् । अच्छिन्दन् । अच्छिन्त अच्छिन्दाताम् अच्छिन्दत आज्ञार्थ छिनदानि छिनदाव छिनदाम । छिनदै छिनदावहै छिनदामहै छिन्द्रि छिन्तम् छिन्त । छिन्स्व छिन्दाथाम् छिन्द्ध्वम् छिनत्तु छिन्ताम् छिन्दन्तु छिन्ताम् छिन्दाताम् छिन्दताम् विध्यर्थ छिन्द्याम् छिन्द्याव छिन्द्याम । छिन्दीय छिन्द्या: छिन्द्यातम् छिन्द्यात छिन्दीयाथाम् छिन्दीध्वम् छिन्द्यात् छिन्द्याताम् छिन्युः छिन्दीत छिन्दीयाताम् छिन्दीरन् तृह- 5.भारज् वर्तमानकाळ हस्तन भूतकाळ तूंहवः अतृणहम् अतुंब अतुंह्म तृण्ढः तृण्ढ अतृणेट्-D अतृण्ढम् अतृण्ड तृणेढि तृण्ढः तूंहन्ति अतृणेट्-D अतृण्ढाम् अतुंहन् G EE टीय संस्कृत धातु इपावली MINI-R तृणेहि तृणेक्षि Page #80 -------------------------------------------------------------------------- ________________ तुणहा तृणहाम तृणेढु अपिंषन् आज्ञा विध्यर्थ तृणहाव गुंह्याम् तूंह्याव गुंह्याम तृण्ढि तृण्ढम् तृण्ड गुंह्या: तुंह्यातम् तुंह्यात तृण्ढाम् तृहन्तु । तुंह्यात् तुंह्याताम् तुंह्युः पिष्- 5.6g वर्तमानकाळ हस्तन भूतकाळ पिनष्मि पिंष्व: पिंष्मः अपिनषम् अपिंष्व अपिंष्म पिनक्षि पिंष्ठः पिंष्ठ अपिनट्-D अपिंष्टम् अपिंष्ट पिनष्टि पिंष्ट पिंषन्ति अपिनट्-D अपिष्टाम् आज्ञार्थ विध्यर्थ पिनषाणि पिनषाव पिनषाम पिंष्याम् पिंष्याव पिंष्याम पिण्ड्डि पिष्टम् पिष्ट । पिंष्या: पिंष्यातम् पिंष्यात पिनष्टु पिंष्टाम् पिंषन्तु । पिंष्यात् पिंष्याताम् पिंष्युः * शिष् (5.) ना 35o पिष् नी म थाय छे. भिद् - 8.झस्ज् परमेपद आत्मपद - वर्तमानकाळ भिनद्मि भिन्द्रः भिन्नः । bhinde .. bhindvahe bhindmahe sales tieqa ling muraen an se Page #81 -------------------------------------------------------------------------- ________________ bhinatsi bhinttha: bhinttha | bhinse भिन्दाथे भिन्द्ध्ये भिनत्ति भिन्त: भिन्दन्ति । भिन्ते भिन्दाते भिन्दते हस्तन भूतकाळ अभिनदम् अभिन्द्र अभिन्म । अभिन्दि अभिन्द्वहि अभिन्महि अभिन्त अभिन्न्थाः अभिन्दाथाम् अभिन्द्ध्वम् अभिनेत्-d । अभिनत्-d अभिन्ताम् अभिन्दन । अभिन्त्त अभिन्दाताम् अभिन्दत आज्ञार्थ. भिनदानि भिनदाव भिनदाम भिनदै भिनदावहै भिनदामहै भिन्तम् भिन्त भिन्त्स्व भिन्दाथाम् भिन्द्ध्वम् भिन्ताम् भिन्दन्तु भिन्ताम् भिन्दाताम् भिन्दताम् विध्यर्थ भिन्द्याम् भिन्द्याव भिन्द्याम भिन्दीय भिन्दीवहि भिन्दीमहि भिन्द्याः भिन्द्यातम् भिन्द्यात भिन्दीथाः भिन्दीयाथाम् भिन्दीध्वम् भिन्द्यात् भिन्द्याताम् भिन्द्युः भिन्दीत भिन्दीयाताम् भिन्दीरन खिद् (मा.) मने विद् ना 35o छिद् नी म थाय che. XXXXATu in धातु 3पापली ला भिन्द्धि भिनत्तु Page #82 -------------------------------------------------------------------------- ________________ भुङ्ग्ध्वे भुज् - 8.मयावज्,भोगवज् परमेपद आत्मपद वर्तमानकाळ भुनज्मि भुज्ज्व : भुज्म: / भुजे भुज्वहे भुज्महे भुनक्षि भुक्थ: भुक्य । भुझे भुजाथे भुनक्ति भुङ्क्त : भुञ्जन्ति । भुङ्क्ते भुजाते भुजते हस्तन भूतकाळ अभुनजम् अभुज्व अभुज्म । अभुञ्जि अभुज्वहि अभुमहि अभुनक्-ग अभुङ्क्तम् अभुङ्क्त । अभुङ्क्था: अभुजाथाम् अभुङ्ग्ध्वम् अभुनक्-g अभुक्ताम् अभुजन् । अभुङ्क्त अभुजाताम् अभुजत आज्ञार्थ भुनजानि भुनजाव भुनजाम । भुनजइ भुनजावहै भुनजामहै भुग्धि भुङ्क्तम् भुक्ष्व भुजाथाम् भुङ्ग्ध्वम् भुनक्तु भुक्ताम् भुजन्तु भुक्ताम् भुजाताम् भुजताम् विध्यर्थ भुज्याम् भुज्याव भुज्याम । भुजीय भुञ्जीवहि भुञ्जीमहि भुज्या : भुज्यातम् भुज्यात । भुञ्जीथाः .. भुजीयाथाम् भुञ्जीध्वम् भुज्यात् भुज्याताम् भुज्युः । भुञ्जीत भुञ्जीयाताम् भुञ्जीरन् suno Sead UIT 3पापली CHIDI-RELE आ KEE भुङ्क्त Page #83 -------------------------------------------------------------------------- ________________ युध् (6.), वृज् (प.) मने विज् (4.) ना 35भुज् (मा.) नी म थाय che. ric - 6.jayAvaj,mogavaj paramapada वर्तमानकाळ. आत्मने पद रिणच्मि रिज्च्यः रिज्मः । रिञ्चे रिज्च्वहे रिज्महे रिणक्षि रिक्थ: रिक्थ रिञ्चाथे रिङग्ध्वे रिणक्ति रिङ्क्तः रिञ्चन्ति । रिङ्क्ते रिञ्चाते रिञ्चते हस्तन भूतकाळ अरिणचम् अरिञ्च्च अरिज्म । अरिञ्चि अरिञ्च्यहि अरिञ्महि अरिणक्-g .अरिङ्क्तम् अरिक्त अरिङ्थाः अरिञ्चाथाम् अरिङ्ग्ध्वम् अरिणक्-g अरिङ्क्ताम् अरिञ्चन् । अरिङ्क्त अरिज्चाताम् अरिञ्चत । रिझे रिणचानि रिधि रिणक्तु रिणचाव रिणचाम रिणचै रिणचावहै रिणचामहै रिङ्क्तम् रिक्त रिश्व रिञ्चाथाम् रिङ्ग्ध्वम् रिक्ताम् रिञ्चन्तु । रिक्ताम् रिञ्चाताम् रिञ्चताम् विध्यर्थ रिच्याव रिज्च्याम । रिञ्चीय रिञ्चीवहि रिञ्चीमहि रिज्च्यातम् रिज्च्यात । रिञ्चीथा: रिञ्चीयाथाम् रिञ्चीध्वम् रिञ्च्याम् रिज्च्या: KAR E EEEEEEE मुलीच सन्त बातु यायला आज Page #84 -------------------------------------------------------------------------- ________________ रिञ्चीयाताम् रिञ्चीरन् आत्मपद रुन्ध्वहे रुन्धाथे रुन्धाते रुन्धमहे रुन्द्ध्ये रुन्धते रिज्च्यात रिञ्च्याताम् रिञ्च्युः । रिञ्चीत पृच् (5.) ना 35o रिच (6.) नीम थाय che. rudh - 8.2125dj pararapada - वर्तमानकाळ रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्धे रुणत्सि रुन्द्धः runddha । runtse रुणद्धि रुन्धन्ति । हस्तन भूतकाळ अरुणधम् arundhva arundhma arundhi अरुणः, / अरुन्द्वम् अरुन्ध अरुन्धा : अरुणत्-d अरुन्ध अरुणत्-d अरुन्धाम् अरुन्धन् आज्ञार्थ रुणधानि रुणधाव रुणधाम रुणधै रुन्द्धि रुन्दम् रुन्तस्व रुणटु रुन्दाम् रुन्धन्तु रुन्द्धाम् Holi Aqa ung उपायली लाई- REA अरुन्ध्वहि अरुन्ध्यहि अरुन्धाथाम् अरुन्द्ध्वम् अरुन्धाताम् अरुन्धत रुणधावहै रुन्धाथाम् रुन्धाताम् K रुणधामहै रुन्द्ध्व m रुन्धताम् Page #85 -------------------------------------------------------------------------- ________________ रुन्ध्याम् रुन्ध्या : रुन्ध्यात् रुन्ध्युः वृणज्मि वृणक्षि वृणक्ति विध्यर्थ रुन्ध्याव रुन्ध्याम रुन्धीय रुन्धीवहि रुन्धीमहि रुन्ध्यातम् रुन्ध्यात रुन्धीथा: रुन्धीयाथाम् रुन्धीध्वम् रुन्ध्याताम् रुन्धीत रुन्धीयाताम् रुधीरन् वृज् - 5.दूर रहे वर्तमानकाळ हस्तन भूतकाळ वृज्व: वृज्म: अवृणजम् अवृज्व अवृज्म वृक्थ: वृक्थ अवृणक्-g अवृक्तम् अवृक्त वृक्तः वृञ्जन्ति अवृणक्-g अवृक्ताम् अवृजन् आज्ञार्थ विध्यर्थ वृणजाव वृणजाम वृज्याम् वृज्याव वृज्याम वृक्तम् वृङक्त वृञ्ज्या: वृज्यातम् वृज्यात वृक्ताम् वृञ्जन्तु । वृज्यात् वृज्याताम् वृज्युः . हिंसा करवी वर्तमानकाळ हस्तन भूतकाळ हिंस्व: हिंस्मः । अहिनसम् अहिंस्व अहिंस्म हिंस्थ: अहिन:, / अहिंस्तम् अहिंस्त अहिनत्-d । वृणजानि वृद्धि वृणक्ति हिनस्मि हिनस्सि हिंस्थ K EEEEEEEEE टोल आएगे उर् स्पापली 01-09 Page #86 -------------------------------------------------------------------------- ________________ अहिंसन अहिंस्ताम विध्यर्थ हिंस्याव हिंस्यातम् हिंस्याताम् हिंस्याम हिंस्यात हिंस्ताम् हिंस्युः आत्मने पद हिनस्ति . हिंस्त: हिंसन्ति अहिनत-द आज्ञार्थ हिनसानि हिनसाव हिनसाम । हिंस्याम् हिन्धि हिंस्तम् हिंस्त हिंस्याः हिनस्तु हिंसन्तु । हिंस्यात् (मामो गे। कृ- 6.52j परमेपद वर्तमानकाळा करोमि कुर्वः कुर्मः । कुर्वे करोषि कृरुथ: | कुरुषे करोति कुरुत: कुर्वन्ति । कुरुते हस्तन भूतकाळ अकरवम् अकुर्व अकुर्म । अकुर्वि अकरो: अकुरुतम् अकुरुत । अकुरुथा: अकरोत् अकुरुताम् अकुर्वन् । अकुरुत REATodha संस्कृत धातु स्थापती (MI-RE कुर्वह कुरुथ कुर्वाथे कुर्महे कुरुध्ये कुर्वते कुवति अकुर्वहि अकुर्वाथाम् अकुर्वाताम् अकुर्महि अकुरुध्वम् अकुर्वत KEE Page #87 -------------------------------------------------------------------------- ________________ करवै कुर्याव । कुर्वीत आज्ञार्थ करवाणि करवाव करवाम करवावहै करवामहै कुरु कुरुतम् कुरुत कुरुष्व कुर्वाथाम् कुरुध्वम् करोतु कुरुताम् कुर्वन्तु कुरुताम् कुर्वाताम् कुर्वताम् विध्यर्थ कुर्याम् कुर्याम कुर्वीय कुर्वीवहि कुर्वीमहि कुर्याः कुर्यातम् कुर्यात कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम् कुर्यात् कुर्याताम् कुर्युः कुर्वीयाताम् कुर्वीरन् क्षण- 5.नाश 5रवो वर्तमानकाळ हस्तन भूतकाळ क्षणोमि क्षणुवः, क्षणुम:, अक्षणवम् अक्षणुव, अक्षणुम, क्षण्वः क्षण्म: अक्षण्व । अक्षण्म । क्षणोषि क्षणुथ: क्षणुथ अक्षणोः अक्षणुतम् अक्षणुत क्षणोति क्षणुतः क्षण्वन्ति अक्षणोत् अक्षणुताम् अक्षण्वन् आज्ञार्थ विध्यर्थ क्षणवानि क्षणवाव क्षणवाम क्षणुयाम् क्षणुयाव क्षणुयाम क्षणुतम् क्षणुत क्षणुया: क्षणुयातम् क्षणुयात KHUSHTRAINIKsuzodha संस्कृत धातु पावली HIDI- क्षणु Page #88 -------------------------------------------------------------------------- ________________ क्षणुयाताम् क्षणुयुः आत्मने पद तनुमहे, तन्महे । क्षणोतु क्षणुताम् क्षण्वन्तु । क्षणुयात् * क्षिण ना 35o क्षण जीभ थाय छे. तन्- 6. इलावज् परीपद - वर्तमानकाळ तनोमि तनुवः, तनुमः, / तन्वे तन्व: तन्म: J तनोषि तनुथ: तनुथ । तनुषे तनोति तनुतः तन्वन्ति । तनुते हस्तन भूतकाळ अतनवम् अत्नुव्,| अतनुम, / अतन्वि अतन्व अतन्म । अतनो: अतनुतम् अतनुत । अतनुथाः अतनोत् अतनुताम् अतन्वन् अतनुत आज्ञार्थ तनवानि तनवाव तनवाम । तनवै तनु तनुतम् तनुत तनुष्व तनुवहे, तन्वहे । तन्वाथे तन्वाते तनुध्ये तन्वते अत्नुव्हि,| अतन्वहि । अतन्वाथाम् अतन्वाताम् अतनुमहि, अतन्महि । अतनुध्वम् अतन्वत तनवावहै तन्वाथाम् तनवामहै तनुध्वम् REgolu fege थातु पाखी EEEEEXIKE.. Page #89 -------------------------------------------------------------------------- ________________ तनुया तनोतु तनुताम् तन्वन्तु । तनुताम् तन्वाताम् तन्वताम् विध्यर्थ तनुयाम् तनुयाम तन्वीय तन्वीवहि तन्वीमहि तनुयाः तनुयातम् तनुयात । तन्वीथा: तन्वीयाथाम् तन्वीध्वम् तनुयात् तनुयाताम् तनुयुः तन्वीत तन्वीयाताम् तन्वीरन् । वन् (मा.) ना 35o तन् (मा.)नी म थाय छे. नवमो गणा अश्- 5.मा वर्तमानकाळ हस्तन भूतकाळ अश्नामि अश्नीव: अश्नीम: आश्नाम् आश्नीव आश्नीम अश्नासि अश्नीथ: अनीथ आश्ना : आश्नीतम् आश्नीत अश्नाति अश्नीत: अश्नन्ति आश्नात् आश्नीताम् आश्नन् आज्ञार्थ विध्यर्थ अश्नानि अश्नाव अश्नाम अश्नीयाम् अश्नीयाव अश्नीयाम अशान अश्नीतम् अश्नीत अश्नीया: अश्नीयातम् अश्नीयात अश्नातु अश्नीताम् अनन्तु अश्नीयात् अश्नीयाताम् अश्नीयुः X x x old saMskRta dhAtu apAyakhI enov-2sxx Page #90 -------------------------------------------------------------------------- ________________ * kliz nA 35o az nI ma थाय छे. ___ क्री- 8.4NEj परस्मपद आत्मपद वर्तमानकाळ क्रीणामि क्रीणीव: क्रीणीम: क्रीणे क्रीणीवहे क्रीणीवहे क्रीणासि क्रीणीथ: क्रीणीथ क्रीणीषे क्रीणाथे क्रीणीध्वे क्रीणाति क्रीणीत: क्रीणन्ति क्रीणीते क्रीणाते क्रीणते हस्तन भूतकाळ अक्रीणाम अक्रीणीव अक्रीणीम । अक्रीणि अक्रीणीवहि अक्रीणीमहि अक्रीणा: अक्रीणीतम् अक्रीणीत । अक्रीणीथा: अक्रीणाथाम् अक्रीणीध्वम् अक्रीणात् अनीणीताम् अक्रीणन् । अक्रीणीत अक्रीणाताम् अक्रीणत - माज्ञार्थ क्रीणानि क्रीणाव क्रीणाम क्रीणइ क्रीणावहै क्रीणामहै क्रीणीतम् क्रीणीत क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् क्रीणातु क्रीणीताम क्रीणीताम् क्रीणाताम क्रीणताम् विध्यर्थ क्रीणीयाम् क्रीणीयाव क्रीणीयाम । क्रीणीय क्रीणीवहि क्रणीमहि Koli संस्कृत धातु उपापली AII- ऋ E LECT GE KEY क्रीणन्तु Page #91 -------------------------------------------------------------------------- ________________ क्रीणीया: क्रीणीयातम् क्रीणीयात । क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम् क्रीणीयात् क्रीणीयाताम् क्रीणीयुः । क्रीणीत क्रीणीयाताम् क्रीणीरन् प्री मने श्री ना 35o की नीम थाय छे. ..क्षुभ्- 5.क्षोल पमाऽवो वर्तमानकाळ हस्तन भूतकाळ क्षुभ्नामि क्षुभ्नीव: क्षुभ्नीमः अक्षुभ्नाम् अक्षुभ्नीव अक्षुभ्नीम शुभ्नासि क्षुभ्नीथ: क्षुभ्नीथ अक्षुभ्नाः अक्षुभ्नीतम् अक्षुभ्नीत क्षुभ्नाति क्षुभ्नीत: क्षुभ्नन्ति अक्षुभ्नात् अक्षुभ्नीताम् अक्षुभ्नन् आज्ञार्थ विध्यर्थ क्षुभ्नानि क्षुभ्नाव क्षुभ्नाम क्षुभ्नीयाम् क्षुभ्नीयाव क्षुभ्नीयाम क्षुभाण क्षुभ्नीतम् क्षुभ्नीत । क्षुभ्नीयाः क्षुभ्नीयातम् क्षुभ्नीयात क्षुभ्नातु क्षुभ्नीताम् क्षुभ्नन्तु क्षुभ्नीयात् क्षुभ्नीयाताम् क्षुभ्नीयुः ग्रन्थ्- 5.गूंथज् वर्तमानकाळ. हतना भूतकाळ ग्रथनामि ग्रथनीव: ग्रनीमः अग्रथ्नाम् अग्रथ्नीव अग्रथ्नीम ग्रथनासि ग्रथ्नीथ: ग्रनीथ अग्रथना: अग्रथ्नीतम् अग्रथनीत ग्रथनाति ग्रनीत: ग्रनन्ति अग्रथनात् अग्रथनीताम् अग्रथ्नन् CoXX gola zieqa uig quiae Mine Page #92 -------------------------------------------------------------------------- ________________ आज्ञार्थी विध्यर्थ ग्रथनानि ग्रथ्नाव ग्रनाम ग्रथनीयाम ग्रथनीयाव ग्रनीयाम ग्रथान ग्रनीतम् ग्रनीत ग्रथनीया: ग्रथ्नीयातम् ग्रथ्नीयात ग्रथ्नातु ग्रथनन्तु ग्रथनीयात् ग्रनीयाताम् ग्रथनीयु: manth (pa.)nA 35o granth jI ma thAya che. graha- 8. Jeeg parasmapada Atmapada - वर्तमानकाळा गृह्णामि गृहणीव: गृह्णीमः । गृणे गृह्णीवहे गृणीमहे गृह्णासि गृह्णीथ: गृह्णीथ । गृह्णीषे गृह्णाति गृहणीत: गृह्णन्ति । गृह्णीते गृह्णाते गृहणते हस्तन भूतकाळ अगृह्णाम् अगृह्णीव अगृह्णीम । अगृह्णि अगृह्णीवहि अगृह्णीमहि अगृह्णा: अगृह्णीतम् अगृहणीत । अगृह्णीथाः अगृह्णाथाम् अगृह्णीध्वम् अगृह्णात् अगृह्णीताम् अगृह्णन् । अगृह्णीत अगृह्णाताम् अगृह्णत आज्ञार्थ गृह्णानि गृह्णाव गृह्णाम । गृह्ण गृह्णावहै गृह्णामहै गुली संस्कृत धातु 3पापली MII-RAM E ऋ I KE गृहणाथे गृहणीध्ये Page #93 -------------------------------------------------------------------------- ________________ गृहाण गृह्णीतम् गृह्णीत । गृह्णीष्व गृह्णाथाम् गृह्णीध्वम् गृह्णातु गृह्णीताम् गृह्णन्तु । गृह्णीताम् गृह्णाताम् गृह्णताम् विध्यर्थ गृह्णीयाम् गृह्णीवहि गृणीमहि गृहणीयाः गृह्णीयातम् गृह्णीयात । गृह्णीथाः । गृह्णीयाथाम् गृह्णीध्वम् गृह्णीयात् गृह्णीयाताम् गृह्णीयुः । गृह्णीत गृह्णीयाताम् गृह्णीरन् ज्ञा- 8.मेइज् परमैपद आत्मनेपद वर्तमानकाळ जानामि जानीव: जानीमः । जाने जानीवहे जानीमहे जानासि जानीथः जानीथ जानीषे जानाथे जानीध्ये जानाति जानीत: जानन्ति । जानीते जानाते जानते हस्तन भूतकाळ अजानाम् अजानीव अजानीम अजानि अजानीवहि अजानीमहि अजाना: अजानीतम् अजानीत । अजानीथा: अजानाथाम् अजानीध्वम् अजानात् अजानीताम् अजानन् । अजानीत अजानाताम् अजानत E EK आङलि संस्कृत धातु 3पापली (131-2 ऋ Page #94 -------------------------------------------------------------------------- ________________ जानानि जानीहि जानातु जानावहै जानामहै जानाथाम् . जानीध्वम् जानाताम् जानताम् जानीताम् जानीयाम् जानीया: जानीयात् जानीवहि जानीमहि जानीयाथाम् जानीध्वम् जानीयाताम् जानीरन् आज्ञा जानाव जानाम जानै जानीत जानीत जानीष्व जानन्तु जानीताम् विध्यर्थ जानीयाव जानीयाम । जानीय जानीयातम् जानीयात । जानीथा: जानीयाताम् जानीयुः । जानीत पू- 6.पवित्र सेज् परमएण्पद वर्तमानकाळ पुनीमः । पुने । पुनीषे पुनन्ति । पुनीते हस्तन भूतकाळ अपुनीव अपुनीम । अपुनि अपुनीतम् अपुनीत । अपुनीथा: अपुनीताम् अपुनन् । अपुनीत आत्मानपद पुनीवहे पुनामि पुनीव: पुनीथ: पुनीत: पुनीथ पुनासि पुनाति पुनाथे . पुनीमहे पुनीध्वे पुनते पुनाते अपुनाम् अपुना: अपुनात् अपुनीवहि अपुनाथाम् अपुनाताम् K अपुनीमहि अपुनीध्वम् अपुनत KEYald आगे धातु उपायसी onDI- Page #95 -------------------------------------------------------------------------- ________________ पुनानि आज्ञार्थ । पुनै पुनाव पुनाम पुनावहै पुनामहै पुनीहि पुनीतम् पुनीत पुनीष्व पुनाथाम् . पुनीध्वम् पुनातु पुनीताम् पुनन्तु । पुनीताम् पुनाताम् पुनताम् विध्यर्थ पुनीयाम् पुनीयाव पुनीयाम । पुनीय पुनीवहि पुनीमहि पुनीया: पुनीयातम् पुनीयात । पुनीथा: पुनीयाथाम् पुनीध्वम् पुनीयात् पुनीयाताम् पुनीयुः । पुनीत पुनीयाताम् पुनीरन् * लू (6.) मजे धू (6.) ना 35o पू जी म थाय छे. बन्ध- 5.मांधज् वर्तमानकाळ हस्तन भूतकाळ बध्नामि बनीव: बध्नीमः अबध्नाम् अबध्नीव अबध्नीम बध्नासि बनीथ: बध्नीथ अबध्ना: अबध्नीतम् अबध्नीत बध्नाति बनीत: बध्नन्ति अबध्नात् अबनीताम् अबध्नन् आज्ञार्थ विध्यर्थ बध्नानि बनाव बनाम बनीयाम् बनीयाव बनीयाम बधान बनीतम बजीत बनीयाः बनीयातम् बनीयात 4) ङ्लु संस्कृत धातु पापली MIRE Page #96 -------------------------------------------------------------------------- ________________ बध्नातु बध्नीताम् बध्नीयाताम् बध्नीयुः परस्मपद आत्मने पद मीनामि मीनासि मीनाति मीनीव: मीनीथः मीनीत: बध्नन्तु । बध्नीयात् मी- 6.नाश 5रवो वर्तमानकाळ मीनीमः मीने मीनीथ मीनीषे मीनन्ति । मीनीते हस्तन भूतकाळ अमीनीम । अमीनि अमीनीत । अमीनीथाः । अमीनीत मीनीवहे मीनाथे मीनाते मीनीमहे मीनीध्ये मीनते अमीनाम् अमीनाः अमीनात् अमीनीव अमीनीतम् अमीनीताम् अमीनीवहि अमीनीमहि अमीनाथाम् अमीनीध्वम् अमीनाताम् अमीनत आज्ञा मीनानि मीनीहि मीनाव मीनीतम् मीनीताम् मीनाम मीनै मीनीत मीनीष्व मीनन्तु । मीनीताम् विध्यर्थ मीनीयाम । मीनीय मीनावहै मीनाथाम् मीनाताम् मीनामहै मीनीध्वम् मीनताम् मीनातु मीनीयाम् मीनीयाव मीनीवहि मीनीमहि Page #97 -------------------------------------------------------------------------- ________________ मुष्णीमः मुष्णाति मीनीया: मीनीयातम् मीनीयात । मीनीथाः मीनीयाथाम् मीनीध्वम् मीनीयात् मीनीयाताम् मीनीयु: / मीनीत मीनीयाताम् मीनीरन् मुष्- 5.योर वर्तमानकाळ ऊस्तन भूतकाळ मुष्णामि मुष्णीव: अमुष्णाम् अमुष्णीव अमुष्णीम मुष्णासि मुष्णीथ: मुष्णीथ अमुष्णा: अमुष्णीतम् अमुष्णीत मुष्णीत: मुष्णन्ति अमुष्णात् अमुष्णीताम् अमुष्णन् आज्ञार्थ विध्यर्थ. मुष्णानि मष्णाव मष्णाम मुष्णीयाम् मुष्णीयाव मुष्णीयाम मुषाण मुष्णीतम् मुष्णीत मुष्णीया: मुष्णीयातम् मुष्णीयात मुष्णातु मुष्णीताम् मुष्णन्तु । मुष्णीयात् मुष्णीयाताम् मुष्णीयुः * पुष् मने प्लुष् गा 35o मुष् जी म थाय छे. मृद्- 5.isg वर्तमानकाळ हस्तन भूतकाळ मृद्नामि मृदूनीव: मृद्नीमः । अमृद्नाम् अमृद्नीव अमृद्नीम मृद्नासि मृद्गीथः मृद्गीथ । अमृद्नाः अमृद्गीतम् अमृद्गीत मृद्नाति मृद्गीत: मृद्नन्ति । अमृद्नात् अमृद्गीताम् अमृद्नन् CGL EXE Y सुओध संस्कृत धातु 3पापली (01-24x.. Page #98 -------------------------------------------------------------------------- ________________ आज्ञार्थ विध्यर्थ मृनानि मृनाव मृनाम मृदुनीयाम् मृद्नीयाव मृद्नीयाम मृदान मृनीतम् मृदुनीत मृदुनीया: मृदुनीयातम् मृदूनीयात मृनातु मृदुनीताम् मृद्नन्तु मृदूनीयात् मृदूनीयाताम् मृदूनीयुः ली- 5.तीन यज् वर्तमानकाळ हस्तन भूतकाळ लिनामि लिनीव: लिनीम: अलिनाम् अलिनीव अलिनीम लिनासि लिनीथः लिनीथ अलिना: अलिनीतम् अलिनीत लिनाति लिनीत: लिनन्ति अलिनात् अलिनीताम् अलिनन् आज्ञार्थ विध्यर्थ लिनानि लिनाव लिनाम लिनीयाम् लिनीयाव लिनीयाम लिनीहि लिनीतम् लिनीत लिनीया: लिनीयातम् लिनीयात लिनातु लिनीताम् लिनन्तु लिनीयात् लिनीयाताम् लिनीयु: ___ स्तम्भ- 5. थोमज् वर्तमानकाळ हस्तन भूतकाळ स्तभ्नामि स्तभ्नीव: स्तभ्नीम: अस्तभ्नाम् अस्तभ्नीव अस्तभ्नीम स्तभ्नासि स्तभ्नीथ: स्तभ्नीथ अस्तभ्ना: अस्तभ्नीतम् अस्तभ्नीत स्तभ्नाति स्तभ्नीत: स्तभ्नन्ति अस्तभ्नात् अस्तभ्नीताम् अस्तभ्नन् KA सुलो संस्कृत धातु 3पावली CHIDI-RREARRA K Page #99 -------------------------------------------------------------------------- ________________ - स्तभ्नानि स्तभान स्तभ्नातु स्तृणामि स्तृणासि स्तृणाति आज्ञार्थ विध्यर्थ स्तभ्नाव स्तभ्नाम स्तभ्नीयाम् स्तभ्नीयाव स्तभ्नीयाम स्तभ्नीतम् स्तभ्नीत स्तभ्नीया: स्तभ्नीयातम् स्तभ्नीयात स्तभ्नीताम् स्तभ्नन्तु स्तभ्नीयात् स्तभ्नीयाताम् स्तभ्नीयुः स्तृ- 8.दिस्ज् आत्मपद वर्तमानकाळ. स्तृणीव: स्तृणीमः । स्तृणे स्तृणीवहे स्तृणीमहे स्तृणीथ: स्तृणीथ । स्तृणीषे स्तृणाथे स्तृणीध्वे स्तृणीत: स्तृणन्ति । स्तृणीते स्तृणते हस्तन भूतकाळ अस्तृणीव अस्तृणीम । अस्तृणि अस्तृणीवहि अस्तृणीमहि अस्तृणीतम् अस्तृणीत । अस्तृणीथाः अस्तृणाथाम् अस्तृणीध्वम् अस्तृणीताम् अस्तृणन् । अस्तृणीत अस्तृणाताम् अस्तृणत स्तृणाव स्तृणाम स्तृणै स्तृणावहै स्तृणामहै स्तृणीतम् स्तृणीत । स्तृणीष्व स्तृणाथाम् स्तृणीध्वम् स्तृणीताम् । स्तृणन्तु । स्तृणीताम् स्तृणाताम् स्तृणताम् T elu Hea UIT BthApalI -2 स्तृणाते अस्तृणाम् अस्तृणा: अस्तृणात् आज्ञार्थ स्तृणानि स्तृणीहि स्तृणातु REC Page #100 -------------------------------------------------------------------------- ________________ विध्यर्थ स्तृणीयाम् स्तृणीयाव स्तृणीयाम । स्तृणीय स्तृणीवहि स्तृणीमहि स्तृणीयाः स्तृणीयातम् स्तृणीयात । स्तृणीथा: स्तृणीयाथाम् स्तृणीध्वम् स्तृणीयात् स्तृणीयाताम् स्तृणीयुः । स्तृणीत स्तृणीयाताम् स्तृणीरन् * (u.),पृ (u.)," (u.), (u.),TU (u.) अने कृ (u.) ना रूपो छू नी जेम थाय छे. ( प्रकरण - 4 - आ प्रकरणमां आपेला कोष्टकमां cA2काळना बीजा, त्रीजा, पांचमा, सातमा, आठमा अने नवमा गणना धातुओना cA2 काळना 4i.pu.e.va.) अने कृदंतोना रूपोनो समावेश करवामां आव्यो छे. 1. "सुबोध संस्कृत मदिरान्तः प्रवेशिकामां आपेला उपरोक्त छ गणना तमाम ' धातुओनुं वर्णक्रमानुसार संकलन तथा गण, पद अने अर्थ 6. वर्तमान कर्तरि अने 2. वर्तमानकाळ तृ.pu.e.va.ना कर्तरि अने कर्मणि रूप । वर्तमान कर्मणि कृदंत 3. हस्तन (अनद्यतन-अपूर्ण) भूतकाळ तृ:pu.e.va.ना छे. विध्यर्थ कृदंत कर्तरि अने कर्मणि रूप 8. कर्मणि भूतकृदंत 4. आज्ञार्थ व्र.पु. e.va.ना कर्तरि अने कर्मणि रूप 9. हेत्वर्थ कृदंता 5. विध्यर्थ नृ.पु. e.va.ना कर्तरि अने कर्मणि रूप 10.संबंधक भूतकृदंता सुबोध संरत धातु रूपावली भाग-2 Page #101 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थ । विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि किर्तरि । कर्मणि अक्ष-5,52. इलाज् अक्ष्णोति |अक्ष्यते आक्ष्णोत् आक्ष्यत अक्ष्णोतु अक्ष्यताम् । अणुयात् । अक्ष्येत अञ्-9,52. योपस्ज् अनक्ति अज्यते आनक्-g आज्यत अनक्तु अज्यात् अज्येत अन्-2,पर. श्वासलेवो अनिति अन्यते आन्यत अनितु अन्यताम् अन्यात् अन्येत आनीत्, आनत् आश्नुत अश्-5,मा. मेनब् अश्नुते अश्यते आश्यत अश्नुताम् |अश्यताम् अश्नुवीत अश्येत आस्त ऐत अश्-9,52.जावू अश्नाति अश्यते आश्नात् आश्यत अश्नातु अश्यताम् अश्नीयात् अश्येत आप-5,52. प्राप्त र आप्नोति आप्यते । आप्नोत् आप्यत आप्नोतु आप्यताम् आप्नुयात् |आप्येत आस्-2,मा.जेस आस्ते आस्यते आस्यत आस्ताम् आस्यताम् आसीत आस्येत i-2,52. एति । ईयते ऐयत एत ईयताम् इयात् Iyeta adhi+i-2,mA.Heij अधीते अधीयते अध्यैत अध्ययत अधीताम् अधीयताम् अधीयीत अधीयेत इन्ध-9,मा.सगाव इन्द्रे, इध्यते । ऐन्द्ध, ऐध्यत इन्द्राम्, इध्यताम् |इन्धीत |इध्येत - इन्धे ऐन्ध इन्धाम् सुबोध संस्कृत धातु रूपावली भाग-2 AAAAAAAAVAAVAYAYAVAVOYEAVaa Page #102 -------------------------------------------------------------------------- ________________ वर्तमान कृदत कर्मणि विध्यर्थ कृदंत फर्तरि । कर्मणि भूतकृदंता अक्ष्णुवत् |अक्ष्यमाण । अक्षितव्य,अष्ट्रव्य, अक्षणीय, अक्ष्य । अष्ट संबंधक भूतकृदंत अक्षित्वा, अष्ट्वा हेत्वर्थ कृदंत अक्षितुम्, अष्टुम् अजितुम्, अङ्क्तम् अनितुम् अजत् अक्त अज्यमान । अजितव्य, अङ्क्तव्य,अञ्जनीय, अङ्ग्य अन्यमान । अनितव्य,अननीय,आन्य । अजित्वा,अंक्चा, अक्त्वा,(व्यज्य) अनित्वा,(प्राण्य) अनत् अनित अश्नुवान । अश्यमान अशितव्य,अष्टव्य,अशनीय,आश्य |अष्ट अशित्वा, अष्ट्वा अश्नत् आप्नुवत आसीन ईयत् अधीयान इन्धान अश्यमान अशितव्य,अशनीय,आश्य आप्तव्य,आपनीय,आप्य आस्यमान आसितव्य,आसनीय,आस्य एतव्य,अयनीय,इत्य अधीयमान । अध्येतव्य,अध्ययनीय,अध्येय इध्यमान इन्धितव्य,इन्धनीय,इन्ध्य अशित आप्त आसित इत अधीत अशितुम, अष्टुम् अशितुम् आप्तुम् आसितुम् एतुम् अध्येतुम् इन्धितुम् ईयमान अशित्वा आप्त्वा,(प्राप्य) आसित्वा,(उपास्य) इत्वा,(उपेत्य) अधीत्य इन्धित्वा,(समिध्य) -... -... - .-DAO बोघ संस्कृत धातु पावली भाग-2 KAWASAKWADAR VAAVA AAA Page #103 -------------------------------------------------------------------------- ________________ इयर्ति धातुं,गण, पद, | वर्तमानकाळ । हस्तन भूतकाळ आज्ञार्थ । विध्यर्थ मर्थ कर्तरि । कर्मणिई कर्तरि । कर्मणिकर्तरि । | कर्मणि किर्तरि । कर्मणि ID-2,मा.वजा ईड्यते ऐ? ऐड्यत । ईट्ठाम् ईड्यताम् । ईडीत ईड्येत ईश्-2,मा. श रज् ईष्टे ईश्यते |ऐष्ट ऐश्यत । ईष्टाम् ईश्यताम् ईशीत ईश्येत R-3,52. र्ज् अर्यते ऐयः |आर्यत इयतु अर्यताम् इय्यात् अर्यंत कृ-8,8. रज् करोति, | क्रियते । अकरोत्, अक्रियत करोतु, क्रियताम् कुर्यात्, क्रियेत । कुरुते अकुरुत कुरुताम् कुर्वीत कृ-5,. भार कृणोति, क्रियते अकृणोत्, अक्रियत । कृणोतु, क्रियताम् कृणुयात्, क्रियेत कृणुते अकृणुत कृणुताम् कृण्वीत कृ-6,6. भार कृणाति, | कीर्यते अकृणात्, अकीर्यत । कृणातु, | कीर्यताम् कृणीयात्, कीर्येत अकृणीत कृणीताम् कृणीत क्री-8,8. जरी । क्रीणाति, | क्रीयते अक्रीणात्, अक्रीयत । क्रीणातु, क्रीयताम् । क्रीणीयात्, क्रीयेत क्रीणीते अक्रीणीत |... क्रीणीताम् । क्रीणीत वि+क्री-8,मा. वय |विक्रीणीते । विक्रीयते । व्यक्रीणीत । व्यक्रीयत । विक्रीणी- विक्रीयताम विक्रीणीत विक्रीयेत कृणीते क्लिश्नाति क्लिश्यते । अक्लिश्नात् अक्लिश्यत क्लिश्नातु । क्लिश्यताम् । क्लिश्नी- क्लिश्येत क्लिश-,पर.स । आपवुं यात सुनो सन्त थातु पावली ansi-PLEASE VAR Page #104 -------------------------------------------------------------------------- ________________ hetvartha कृदंत ईडान ईडितुम् ईशितुम् अर्तुम् . कर्तुम् संबंधक भूतकृदंता ईडित्या,(समीड्य) ईशित्वा ऋत्वा,(समृत्य) कृत्वा - वर्तमान कृदंता कर्मणि विध्यर्थ कृदंता कर्तरि भे। भूतकृदंत ईड्यमान ईडितव्य,ईडनीय ईड्य ईडित ईशान ईश्यमान ईशितव्य,ईशनीय,ईश्य ईशित इग्रत् । अर्यमाण अर्तव्य,अरणीय,अर्य,आर्य ऋत कुर्वत्, क्रियमाण । कर्तव्य,करणीय,कार्य,कृत्य कृत कुर्वाण कृण्वत्, क्रियमाण । कर्तव्य,करणीय,कार्य,कृत्य कृण्वान कृणत्, . कीर्यमाण । करितव्य,करीतव्य,करणीय,कार्य कीर्ण कृणान क्रीणत, क्रीयमाण । क्रेतव्य,क्रयणीय,क्रेय,क्रय्य क्रीत क्रीणान विक्रीणान |विक्रीयमाण । विक्रेतव्य, विक्रयणीय,विक्रेय, विक्रय्य । विक्रीत कृत कर्तुम् कृत्वा कीर्वा,(संकीर्य) करितुम् करीतुम् क्रेतुम् क्रीत्वा विक्रेतुम् विक्रीय क्लिश्नत् क्लिश्यमान । क्लेशितव्य, क्लेष्टव्य, क्लेशनीय, क्लेश्य Koli संस्कृत धातु 3पापली II- ऋ क्लिशित, क्लिष्ट क्लेशितुम्, क्लेशित्वा,क्लिष्ट्वा क्लेष्टुम् (संक्लिश्य) E KA Page #105 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । हस्तन भूतकाळ। आज्ञार्थ । विध्यर्थ ' अर्थ कर्तरि । कर्मणिई कर्तरि । कर्मणि, कर्तरि । कर्मणि किर्तरि । कर्मणि क्षिण-8,.घायल । क्षिणोति, | क्षिण्यते । अक्षिणोत्, अक्षिण्यत । क्षिणोतु, |क्षिण्यताम् । क्षिणुयात्, क्षिण्येत करवुं । क्षिणुते अक्षिणुत । क्षिणुताम् क्षिण्वीत क्षुद्-9,6.wisg क्षुणत्ति, क्षुद्यते अक्षुणत्-d, अक्षुद्यत क्षुणत्तु, क्षुद्यताम् क्षुन्द्यात्, क्षुद्येत क्षुन्ते क्षुन्ताम् क्षुन्दीत खिद्-9,मा. पाभवो ख्रिन्ते । ख्रिद्यते । अखिन्त्त । अख्रिद्यत । खिद्यताम् खिन्दीत खिद्येत ख्या-2,52.58j । ख्याति ख्यायते अख्यात् |अख्यायत । ख्यातु ख्यायताम् ख्यायात् ख्यायेत सम्+गृ-9,52.जोलज् । संगृणाति । संगीर्यते । समगृणात् । समगीर्यत । संगणातु संगीर्यताम् । संगृणीयात् संगीर्येत अक्षुन्त ग्रन्थ्-8,52. गूंथज् ग्रथनाति । ग्रथ्यते |अग्रथनात् । अग्रथ्यत ग्रथनातु ग्रथ्यताम् । ग्रथनीयात् ग्रथ्येत ग्रह-8,G. ञ्हे। रज् । गृह्णाति, | गृह्यते । अगृह्णात्, अगृह्यत । गृह्णातु, | गृह्यताम् । गृह्णीयात्, गृह्णत गृह्णीते अगृहणीत गृहणीताम् गृह्णीत चकास्-2,52. शकुंचकास्ति । चकास्यते अचकात्-d अचकास्यत चकास्तु |चकास्यताम् चकास्यात् |चकास्येत चक्ष्-2,मा.जोल चष्टे ख्यायते, | अचष्ट अख्यायत, चष्टाम् ख्यायताम्, चक्षीत ख्यायेत, क्शायते अक्शायत क्शायताम् क्शायेत Ex c लु आएगे धातु पापती - Page #106 -------------------------------------------------------------------------- ________________ क्षित संबंधक भूतकृदंत क्षिणित्वा,क्षेणित्वा, |क्षित्वा,(प्रक्षित्य) क्षुत्त्वा वर्तमान कृदंत कर्मणि । हेत्वर्थ विध्यर्थ कृदंत कर्तरि । कर्मणि भूतकृदंत । कृदंत क्षिण्वत्, क्षिण्यमान । क्षेणितव्य,क्षेणनीय,क्षेण्य क्षेणितुम् क्षिण्वान क्षुन्दत्, क्षुद्यमान क्षोत्तव्य,क्षोदनीय,क्षोद्य क्षुण्ण क्षोत्तुम् क्षुन्दान ख्रिन्दान खिद्यमान । खेत्तव्य, खेदनीय,खेद्य खेत्तुम् ख्यात् ख्यायमान ख्यातव्य, ख्यानीय,ख्येय ख्यात ख्यातुम् संगीर्यमाण । संगरितव्य,संगरीतव्य,संगरणीय,संगार्य । संगीर्ण संगरितुम्, संगरीतुम् ग्रनत् ग्रथ्यमान । ग्रन्थितव्य,ग्रन्थनीय,ग्रन्थ्य ग्रथित । ग्रन्थितुम् खिन्न खित्त्वा,(परिखिद्य) ख्यात्वा संगीर्य संगृणत् ग्रथित्वा, ग्रन्थित्वा, (उद्ग्रथ्य) गृहीत्वा,(संगृह्य) गृहीत ग्रहीतुम् गृहणत्, | गृह्यमाण । ग्रहीतव्य,ग्रहणीय,ग्राह्य गृह्णान चकासत् चकास्यमान । चकासितव्य,चकासनीय,चकास्य चक्षाण ख्यायमान, | ख्यातव्य,ख्यानीय,ख्येय, क्शायमान क्शातव्य, क्शानीय, क्शेय सुबोध संस्कृत धातु रूपावली भाग-2 चकासित ख्यात, ख्यातुम्, चकासित्वा ख्यात्वा, क्शात्वा EU क्शात JAMANAPALPAPADAWA क्शातुम् AVAAVAAN Page #107 -------------------------------------------------------------------------- ________________ विध्यर्थ धातु,रेल्, 56, अर्थ । वर्तमानकाळ । ह्यस्तन भूतकाळ] आज्ञार्थ किर्तरि । कर्मणिई कर्तरि । कर्मणिई कर्तरि, चिनुताम् चि-5,.5हु~'रज् । चिनोति, चिनोति, | चीयते |अचिनोत्, अचीयत |चिनोतु, |चीयताम् । चिनुयात्, चीयेत चिनुते अचिनुत चिन्वीत छिद्-9,6. षुज् छिनत्ति, छिद्यते अछिछनत-द. अच्छिद्यत । छिनत्तु, |छिद्यताम् छिन्द्यात्, | छिद्येत छिन्त्ते अच्छिन्त छिन्ताम् छिन्दीत जश्-2,52.जावू जक्षति । जक्ष्यते अजक्षत्, |अजक्ष्यत |जक्षितु |जक्ष्यताम् । जक्ष्यात् |जक्ष्येत अजक्षीत् जागृ-2,पर.मिज् । जागति जागर्यते । अजाग: अजागर्यत जागर्तु जागर्यताम् । जागृयात् |जागर्येत ज्ञा-8,6. ंएइज् । जानाति, | ज्ञायते अजानात्, अज्ञायत |जानातु, | ज्ञायताम् । जानीयात, ज्ञायेत जानीते । अजानीत जानीताम् जानीत ज्या-8,52. vef यज् । जिनाति । जीयते अजिनात् । अजीयत जिनातु जीयताम् जिनीयात् जीयेत तक्ष-5,52.षुज् तक्ष्णोति । अतक्ष्णोत् । अतक्ष्यत । तक्ष्णोतु |तक्ष्यताम् । तक्ष्णुयात् तक्ष्येत तन-8.6. तावं तन्यते, तनोति. तनुते अतनोत्, अतन्यत, तनोतु, तन्यताम्, | तनुयात्, तन्येत, अतनुत अतायत तनुताम् । तायताम् । तन्वीत तायेत तायते kxcoxxxxxxxxx ह्द् सन्त मातु उपायती on Tags: Page #108 -------------------------------------------------------------------------- ________________ कर्मणि - वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंता हेत्वर्थ भूतकृदंत । कृदंत । चेतुम् संबंधक भूतकृदंता चीयमान चेतव्य,चयनीय,चेय चित चित्वा,(संचित्य) चिन्वत, चिन्वान छिन्दत्, छिद्यमान । छेत्तव्य,छेदनीय, छेद्य छिन्न छेत्तुम् |छित्त्वा छिन्दान जक्षत् जक्ष्यमाण । जक्षितव्य,जक्षणीय,जक्ष्य । जक्षित जक्षितुम् जक्षित्वा जाग्रत् जाग्रत् जागरित जागर्यमाण । जागरितव्य,जागरणीय,जागर्य ज्ञायमान ज्ञातव्य,ज्ञानीय,ज्ञेय जायमान जागरितुम् ज्ञातुम् जागरित्वा,(प्रजागर्य) ज्ञात्वा,(विज्ञाय) जानत, ज्ञात जानान जीन जिनत् तक्ष्णुवत् जीयमान ज्यातव्य,ज्यानीय,ज्येय |तक्ष्यमाण । तक्षितव्य,तष्टव्य,तक्षणीय,ताक्ष्य ज्यातुम् तक्षितुम्, तष्टुम् तनितुम् जीत्वा,(प्रज्याय) तक्षित्वा,तष्ट्वा, (संतक्ष्य) तनित्वा,तत्वा, (वितत्य) तन्वत्, तन्यमान, | तनितव्य,तननीय,तान्य तायमान तन्वान Xxx Fola संस्कृत धातु उपायली 10-PEEEEEEEEEE E S Page #109 -------------------------------------------------------------------------- ________________ धातु , 56, वर्तमानकाळ । हस्तन भूतकाळ। आज्ञार्थी विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि । कर्तरि । कर्मणि तूंह-9,42. भार तृणेदि । तृह्यते । अतृणेट्-ड अतृह्यत । तृणेदु । तृह्यताम् । तुंह्यात् तृह्येत दरिद्रा-2,52.हरिद्र होवू दरिद्राति । दरिद्र्यते । अदरिद्रात् । अदरिद्र्यत दरिद्रातु दरिद्र्यताम् दरिद्रियात् दरिद्रयेत दा-2,52.5/4j दाति । दायते अदात् अदायत दातु दायताम् दायात् दायेत दा-3,6. माप ददाति, | दीयते अददात्, अदीयत ददातु, दीयताम् दद्यात्, दीयेत दत्ते अदत्त दत्ताम् ददीत दिह-2,6.52वो देग्धि , / दिह्यते अधेकग, अदिह्यत । देग्धु, दिह्यताम दिह्यात्, दिहोत दिग्धे अदिग्ध दिग्धाम् दिहीत दु-5,52. 5 मापय् दुनोति अदुनोत् अदूयत दुनोतु दूयताम् दुनुयात् दुह-2,.घोज् दोग्धि, अधोक्-ग, अदुह्यत दोग्धु, दुह्यताम् दुह्यात्, | दुह्येत अदुग्ध दुग्धाम् दुहीत दृ-8,52. j दीर्यते । अदृणात् अदीर्यत । दृणातु दीर्यताम् । दृणीयात् । दीर्येत । द्विष-2,6.देष 5रवो द्वेष्टि , द्विष्यते । अद्वेट्-D, अद्विष्यत द्वेष्टु, | द्विष्यताम् द्विष्यात, द्विष्येत द्विष्टे । अद्विष्ट द्विषीत धा-3,6. घर दधाति, | अदधात्, अधीयत दधातु, धीयताम् । दध्यात, धीयेत धत्ते अधत्त धत्ताम् दधीत । दूयेत दूयते दुह्यते दुग्धे दृणाति द्विष्टाम् RECX Y Vold र उल्तु पावती लाइ-RX Page #110 -------------------------------------------------------------------------- ________________ हेत्वर्थ कृदंत कर्मणि भूतकृदंत तृहित दरिद्रित संबंधक भूतकृदंत तर्हित्वा दरिद्रित्वा वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंता तुंहत् तृह्यमाण । तर्हितव्य,तहणीय,ती दरिद्रत् दरिद्र्यमाण दरिद्रितव्य,दरिद्रणीय,दरिद्रेय दात् दायमान दातव्य,दानीय,देय ददत्, दीयमान दातव्य,दानीय,देय ददान दिहत्, | दिह्यमान देग्धव्य,देहनीय,देह्य दिहान दुन्वत् दूयमान दोतव्य,दवनीय,दव्य,दाव्य दुहत्, दुह्यमान दोग्धव्य,दोहनीय, दोह्य तर्हितुम् दरिद्रितुम् दातुम् दातुम् दात्वा दात दत्त दत्वा,(प्रदाय) | दिग्ध देग्धुम् दिग्ध्वा,(संदिह्य) दुत दोतुम् दुत्वा दुग्ध्वा ,(संदुह्य) दुग्ध । दोग्धुम् दुहान दीर्ण दृणत् द्विषत्, द्विषाण दीर्यमाण द्विष्यमाण दरितव्य,दरीतव्य,दारणीय,दार्य द्वेष्टव्य,द्वेषणीय,द्वेष्य दरितुम्,दरीतुम् । दी,,(विदार्य) द्विष्ट्वा,(विद्विष्य) द्वेष्टुम् दधत्, धीयमान धातव्य,धानीय,धेय हित धातुम् हित्वा,(संधाय) दधान THAKoli संस्कृत धातु पापली लाई- R I N EEK Page #111 -------------------------------------------------------------------------- ________________ धूयते धूनुते धातु,गे|, 56, | वर्तमानकाळ । ऊस्तन भूतकाळ आज्ञार्थ विध्यर्थ. मर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि कर्तरि । कर्मणि धु-5,8. धूप धुनोति, धूयते अधुनोत्, अधूयत धुनोतु, धूयताम् धुनुयात्, धूयेत धुनुते अधुनुत धुनुताम् धुन्वीत धू-5,6.5र्ग् धूनोति, | अधूनोत्, अधूयत धुनोतु, धूयताम् । धूनुयात्, धूयेत अधूनुत धूनुताम् धून्वीत धू-8,. धूप । धुनाति, धूयते अधुनात्, अधूयत धुनातु, धूयताम् धुनीयात् (धूयेत अधुनीत धुनीताम् धृष्-5,52.4आम लीस्वी । धृष्णोति धृष्यते अधृष्णोत् अधृष्यत । धृष्णोतु धृष्यताम् धृष्णुयात् । धृष्येत निज-3,6.sva27 52 नेनेक्ति, निज्यते अनेनेक्-g, अनिज्यत नेनेक्तु, निज्यताम् । नेनिज्यात्, निज्येत नेनिक्ते अनेनिक्त नेनिजीत प्र+निङ्ग्-2,मा.उओज् प्रणितते । प्रणिज्यते प्राणिक्त प्राणिज्यत प्रणिताम प्रणिज्य- प्रणिजीत प्रणिज्येत धुनीते धुनीत नेनिक्ताम् ताम् नु-2,52. वजा पा-2,52.2क्स्से। रघु । पाति piS-9,52. Enj pinaSTi puss-8,52.pope| 52j| पुष्णाति नूयते पायते पिष्यते पुष्यते |अनौत् अनूयत अपात् अपायत अपिनट्-D अपिष्यत अपुष्णात् अपुष्यत नौतु |पातु |पिनष्टु पुष्णातु नूयताम् । नुयात् । नूयेत पायताम् पायात् पायेत पिष्यताम् पिंष्यात् । पिष्येत पुष्यताम् । पुष्णीयात् । पुष्येत 4100 अ ग और् उपापली alex Page #112 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत . कर्तरि विध्यर्थ कृदंत कर्मणि भूतकृदंत कृदंत धूयमान धोतव्य,वितव्य,धवनीय,धाव्य धुन्वत्, धुन्वान संबंधक भूतकृदंत धोतुम्, धुत्वा,(विधुत्य) धवितुम् धोतुम्, धूत्वा,(विधूय) धवितुम् धोतुम्,धवितुम् धूत्वा धूयमान धोतव्य,धवितव्य,धवनीय,धाव्य धून्वान धुनत्, धुनान धूयमान धोतव्य,धवितव्य,धवनीय,धाव्य धर्षितुम् धृष्यमाण । धर्षितव्य,धर्षणीय,धृष्य |निज्यमान नेक्तव्य,नेजनीय,नेज्य धर्षित,धृष्ट निक्त धर्षित्वा,(प्रधृष्य) निक्त्वा,(अवनिज्य)| नेक्तुम् नेनिजत्, नेनिजान प्रणिञान । प्रणिज्यमान प्रणिज्जितव्य,प्रणिञ्जनीय,प्रणिज्य प्रणिजित प्रणिजितुम प्रणिज्य । नुत नुवत् पात् पात नूयमान । नवितव्य,नवनीय,नव्य,नाव्य पायमान पातव्य,पानीय,पेय पिष्यमाण पेष्टव्य,पेषणीय,पेष्य पुष्यमाण । पोषितव्य,पोषणीय,पोष्य नवितुम् पातुम् पेष्टुम् नुत्वा,(प्रणुत्य) पात्वा पिष्टवा,(संपिष्य) पुषित्वा पिषत् पिष्ट पुष्णत् पुषित पोषितुम् and fed a spApasI TREEEE Page #113 -------------------------------------------------------------------------- ________________ पुनीते धातुं,गण, पद, | वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थ । विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि । कर्तरि । कर्मणि पू-6,6. पवित्र रज् । पुनाति, | अपुनात्, अपूयत पुनातु, पूयताम् पुनीयात्, | पूयेत पुनीताम् पुनीत पृ-3,4.भर पिपति प्रियते । अपिपः अप्रियत । पिपर्तु । पिपृयात् । प्रियेत सम्+पृच्-2,मा.संघ संपृक्ते संपृच्यते । समपृक्त समपृच्यत । संपृक्ताम् । संपृच्यताम् । संपृचीत । संपृच्येत राखवो सम्+पृच्-9,42. संपृणक्ति । संपृच्यते । समपृणक्-| समपृच्य- संपृणक्तु । संपृच्यताम् । संपृच्यात् । संपृच्येत समागम करवो पृ-3,42. भरज् । पिपर्ति अपिप: अपूर्यत । पिपर्तु । पूर्यताम् । पिपूर्यात् । पूर्येत पृ-8,52. भरवू पृणाति अपृणात् । अपूर्यत । पृणातु । पूर्यताम् । पृणीयात् । पूर्येत प्री-6,6. प्रेमरवो प्रीणाति, | प्रीयते अप्रीणात, | अप्रीयत । प्रीयताम् प्रीणीयात्, प्रीयेत प्रीणीते अप्रीणीत प्रीणीताम् प्रीणीत प्लुष्-8,52.जा . | प्लुष्णाति । प्नुष्यते अप्लुष्णात् । अप्लुष्यत । प्लुष्णातु प्लुष्यताम् । प्लुष्णीयात् प्लुष्येत प्सा-2,52. पाज् प्साति । प्सायते । अप्सात् अप्सायत । प्सातु प्सायताम् । प्सायात् प्सायेत बन्ध्-,52.जांध बध्नाति । बध्यते अबध्नात् । अबध्यत । बध्नातु बध्यताम् बनीयात् । बध्येत पूर्यते पूर्यते 12) टोलि संस्कृत धातु स्थायी mAPER Page #114 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंता कर्मणि भूतकृदंता हेत्वर्थ कृदंता संबंधक भूतकृदंता पुनत्, पूयमान पवितव्य,पवनीय,पव्य,पाव्य पवितुम् पूत्वा,पवित्वा पुनान पृत पिप्रत संपृचान प्रियमाण पर्तव्य,परणीय,पार्य,पृत्य संपृच्यमान । संपर्चितव्य,संपर्चनीय,संपर्च्य पर्तुम् संपचितुम् पृत्वा संपृच्य संपृक्त संपृचत् संपूच्यमान संपचिंतव्य,संपर्चनीय,संपर्च्य संपृक्त संपर्चितुम् संपृच्य पूर्यमाण परितव्य,परीतव्य,परणीय,पार्य पूर्यमाण । परितव्य,परीतव्य,परणीय,पार्य प्रीयमाण प्रेतव्य,प्रयणीय,प्रेय पूर्ण,पूर्त पूर्ण परितुम्,परीतुम् पूर्जा,(प्रपूर्य) परितुम्,परीतुम् । पूर्जा,(प्रपूर्य) | प्रेतुम् प्रीत्वा, (संप्रीय) प्रीत पिपरत् पृणत् प्रीणत्, प्रीणान प्लुष्णत् प्सात् बध्नत् प्लुष्यमाण प्सायमान प्लोषितव्य,प्लोषणीय,प्लोष्य प्सातव्य,प्सानीय,प्सेय बन्द्धव्य,बन्धनीय,बन्द्रय प्लुषित प्सात प्लोषितुम् प्सातुम् बडुम् प्लुषित्वा,प्लोषित्वा प्सात्वा बद्ध्वा,(निबध्य) बध्यमान RAKoli संस्कृत धातु उपापली MIDIOXXX ऋ OKES Page #115 -------------------------------------------------------------------------- ________________ धातु,गा, 56, अर्थ ब्रू-2,8. जोलज् । वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थ विध्यर्थ कर्तरिकर्मणिकर्तरि । कर्मणि, कर्तरि । कर्मणि । कर्तरि । कर्मणि । ब्रवीति, | उच्यते । अब्रवीत्, |औच्यत । ब्रवीतु, ब्रूयात्, उच्येत आह,ब्रूते अब्रूत ब्रूताम् ब्रुवीत । अभनक्-ग अभज्यत । भनक्तु । भज्यात् । भज्येत भञ्ज्-9,52. मांगज् भा-2,52. प्राशज्, | भाति भायते । अभात् भायताम् । भायात् भायेत भास थवो. भिद्-9,6. ईस्ज् भिनत्ति, |भिद्यते |अभिनत-द, अभिद्यत । भिनत्त, [भिद्यताम् । भिन्द्यात्, भिद्येत भित्ते अभिन्त भिन्ताम् भिन्दीत ! ... भी-3,42. 'रघु बिभेति । भीयते |अबिभेत् |अभीयत । बिभेत् |भीय्ताम् बिभियात, भीयेत बिभीयात् भुज-9,52. भोगवज्, भुनक्ति, भुज्यते । अभुनक्-ग, अभुज्यत । भुनक्तु, भुज्यताम् । भुङ्ग्यात्, भुज्येत खावुं भुङ्क्ते अभुङ्क्त । भुङ्क्ताम् भुञ्जीत भृ-3,8. भरण पोषएर् । बिभर्ति । भ्रियते । अबिभः, | अभ्रियत । बिभर्तु, भ्रियताम् । बिभृयात्, भ्रियेत करवुं बिभृते अबिभृत बिभृताम् । बिभ्रीत ..-... -..-...-...-...-...-...-. KNAMAanaakarwa VANEVAANANANASANA.NNECKsuzodha संस्तधात पापली नाग-2 Page #116 -------------------------------------------------------------------------- ________________ हेत्वर्थ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंत कर्मणि. भूतकृदंत संबंधक भूतकृदंत । कृदंत उच्यमान । वक्तव्य,वचनीय,वाच्य उक्त वक्तुम् उक्त्वा,(प्रोच्य) ब्रुवत्, झुवाण भजत् |भज्यमान । भक्तव्य,भञ्जनीय,भङ्ग्य भतुम् भक्त्वा,भङ्क्त्या, (विभज्य) भात्वा,(विभाय) भात् भायमान । भातव्य,भानीय,भेय भातुम् भिद्यमान । भेत्तव्य,भेदनीय,भेद्य भेत्तुम् भित्त्वा,(संभिद्य) भिन्दत्, भिन्दान बिभ्यत् भीयमान । भेतव्य,भयनीय,भेय भेतम भीत्वा,(संभीय) | भुज्यमान । भोक्तव्य,भोजनीय,भोज्य,भोग्य भोक्तुम् भुक्त्वा ,(उपभुज्य) भुञ्जत्, भुजान बिभ्रत्, बिभ्राण |भ्रियमाण । भर्तव्य,भरणीय,भृत्य |भर्तुम् भृत्वा,(संभृत्य) SE टी संस्कृत धातु पापली bhU05 Page #117 -------------------------------------------------------------------------- ________________ धातु,रेल्, 56, वर्तमानकाळ । हस्तन भूतकाळ] आज्ञार्थ विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणि कर्तरि । कर्मणि मन्थ्-8,52. वलोअज् मनाति मथ्यते अमक्षात् । मथ्नातु । मथ्यताम् मनीयात् । मथ्येत मा-3,मा. भापज् मिमीते मीयते अमिमीत । अमीयत मिमीताम् । मीयताम् मिमीत मीयेत मी-6,6. नाशरवो मीनाति, मीयते अमीनात्, अमीयत मीनातु, मीयताम् मीनीयात्, मीयेत मीनीते अमीनीत मीनीताम् मीनीत मुष्-8,52. योर । मुष्णाति । मुष्यते अमुष्णात् अमुष्यत मुष्णातु । मुष्यताम् मुष्णीयात् मुष्येत मृज्-2,52. साई रघु माष्टि मृज्यते । अमार्ट-I । अमृज्यत माष्ट्र मृज्यताम् । मृज्यात् । मज्येत मृनाति । मृद्यते यायते मृद्-8,52. Misj yA-2,52.1j yu-2,52.sg yu-6,8. जांधज् याति यौति युनाति, मृद्यताम् यायताम यूयताम् यूयताम् यूयते अमृद्नात् । अमृद्यत । मृद्नातु अयात् अयायत । यातु अयौत् अयूयत यौतु अयुनात्, अयूयत युनातु, अयुनीत युनीताम् अयुनक्-ग, अयुज्यत । युनक्तु, अयुक्त युङ्क्ताम् यूयते मृदुनीयात् मृद्येत यायात् |यायेत युयात् । यूयेत युनीयात्, यूयेत युनीत । युज्यात्, | युज्येत युञ्जीत युज-9,6. अस्ज् युनीते युनक्ति युङ्क्ते । युज्यते । युज्यताम् सुनी त धातु उपापली मार Page #118 -------------------------------------------------------------------------- ________________ हेत्वर्थ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंत मनत् मिमान मीनत् मथ्यमान मीयमान मीयमान मन्थितव्य,मन्थनीय,मन्थ्य मातव्य,मानीय,मेय मातव्य,मानीय,मेय कर्मणि भूतकृदंत मन्थित मित मीत कृदंत मन्थितुम मातुम् मातुम् संबंधक भूतकृदंत, मन्थित्वा मित्वा,(उन्माय) मीत्वा,(प्रमाय) मुषित मुष्यमाण मृज्यमान मोषितुम् मार्जितुम्, मृष्ट माष्टुम् मर्दितुम् मृद्यमान यायमान मोषितव्य,मोषणीय,मोष्य मार्जितव्य,माटव्य,मार्जनीय, मृज्य,मार्ग्य मर्दितव्य,मर्दनीय,मृद्य यातव्य,यानीय,येय यवितव्य,यवनीय,यव्य,याव्य योतव्य,यवनीय,यव्य,याव्य मुष्णत् मृजत्, मार्जत मृद्नत् यात् युवत् युनत्, युनान युञ्जत्, युञ्जान मृदित यात मुषित्वा, (संमुष्य) मार्जित्वा, मृष्ट्वा मृदित्वा,(संमृद्य) यात्वा, (प्रयाय) | युत्वा, (संयुत्य) युत्वा, (संयुत्य) यातुम् यवितुम् यूयमान यूयमान योतुम् युज्यमान योक्तुम् । युक्त्वा , (प्रयुज्य) योक्तव्य,योजनीय,योग्य (नियोज्य) RAKotu संस्कृत धातु इपापली ला- P ऋ OKES Page #119 -------------------------------------------------------------------------- ________________ धातु,गण, पद, | वर्तमानकाळ । ह्यस्तन भूतकाळ आज्ञार्थ । विध्यर्थ ' अर्थ ॥कर्तरि । कर्मणि, कर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि - रायताम् |रायात् रायेत रिच्यताम् । रिञ्च्यात, रिच्येत रिञ्चीत ख्यताम् रुयात्, स्येत रुवीयात् । रौतु, रा-2,52. माप राति रायते । अरात् अरायत रातु रिच-9,6.जाली52j । रिणक्ति, | रिच्यते |अरिणक-ग, अरिच्यत । रिणक्तु, रिक्ते अरिक्त रिङ्क्ताम् रु-2,52.मवार रौति, रूयते अरौत्, अरूयत करवो. रवीति अरवीत् रवीतु रुद्-2,52. सवाल रोदिति । रुद्यते |अरोदीत, | अरुद्यत रोदित करवो रुध्-9,6. मटाव रुणद्धि, | रुध्यते अरुणत्-द अरुध्यत |रुणद्ध, अरुन्ध रुन्द्राम् ला-2,52. आपग्, ले लाति लायते अलात् अलायत लिह-2,. याटज् । लिह्यते अलेट्-D, अलिह्यत |लेढु, लीढे अलीढ ली-6,पर.पीगज् |लिनाति । लीयते |अलिनात् |अलीयत । लिनातु अरोदत् लातु रुध्यताम् । रुन्ध्यात्, रुध्येत रुन्धीत लायताम् लायात् लायेत लिह्यताम् । लिह्यात्, | लिह्येत लिहीत लीयताम् । लिनीयात् । लीयेत लेढि, 200XX X gou eiega wig ruch aura *** Page #120 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि । कर्मणि विध्यर्थ कृदंत कर्मणि । हेत्वर्थ भूतकृदंत । कृदंता संबंधक भूतकृदंत रात रातुम् रात् रिञ्चत्, रिञ्चान रायमाण रिच्यमान रातव्य,राणीय,रेय रक्तव्य,रेचनीय,रेच्य रात्वा रिक्त्वा,(अतिरिच्य) रक्तुम् रुवत् ज्यमाण । रवितव्य,रवणीय,रव्य,राव्य रुत रवितुम् रुत्वा,(विरुत्य) रुदत् रुद्यमान । रोदितव्य,रोदनीय,रोद्य रुदित रोदितुम् रुदित्वा,(विरुद्य) रुध्यमान । रोद्धव्य,रोधनीय,रोध्य रुद्ध रोद्धम् रुद्ध्या ,(संरुध्य) रुन्धत्, रुन्धान लायमान लात् लिहत्, लिहान लातव्य,लानीय,लेय लेढव्य,लेहनीय,लेह्य लात लीढ लातुम् लेढुम् लात्वा,(आलाय) लीढ्वा,(आलिह्य) लिह्यमान लिनत् लीयमान लेतव्य,लातव्य,लयनीय,लेय लीन लेतुम्,लातुम् लीत्वा, (विलीय, विलाय) Kala संत धातु पावली on-REEEEEEEEEK Page #121 -------------------------------------------------------------------------- ________________ लुनीते उश्यते वातु धातु,गण, पद, | वर्तमानकाळ । ऊस्तन भूतकाळ आज्ञार्थी । विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरिकर्मणि । कर्तरि । कर्मणि |कर्तरि । कर्मणि लू-6,6.5/4Q । लुनाति, | लूयते अलुनात्, अलूयत । लुनीयात्, | लूयेत अलुनीत । लुनीताम् लुनीत वन्-8,मा. मांग वनुते वन्यते अवनुत अवन्यत । वनुताम् वन्यताम् वन्वीत । वन्येत वश्-2,52. 7j वष्टि अवट-D औश्यत |वष्टु उश्यताम् उश्यात् । उश्येत वस्-2,मा. पहेर वस्ते वस्यते अवस्त अवस्यत वस्ताम् वस्यताम् । वसीत वस्येत वा-2,52. वाज् वाति वायते अवात् अवायत वायताम् । वायात् वायेत विज्-3,8. पूर वेवेक्ति, | विज्यते |अवेवेक-ग, अविज्यत । वेवेक्तु, |विज्यताम् । वेविज्यात, विज्येत वेविक्ते अवविक्त वेविक्ताम् वेविजीत । विद्-2,52. मेइज् वेत्ति,वेद । विद्यते |अवेत्-द |अविद्यत । वेत्तु, विद्यताम् विद्यात् |विद्येत विदांकरोतु विन्ते विद्यते |अविन्त अविद्यत । विन्ताम् । विद्यताम् |विन्दीत विद्येत विष्-3,8. घेरी वेवेष्टि, | विष्यते अवेवेट्-डु, अविष्यत । वेवेष्टु, / |विष्यताम् वेविष्यात्, विष्येत वेविष्टे अवेविष्ट वेविष्टाम् वेविषीत वृ-5,8. दिस्ज् वृणोति, ब्रियते अवृणोत, अवियत । वृणोतु, | वियताम् । वृणुयात्, ब्रियेत अवृणुत वृणुताम विद् वृणुते वृण्वीत Page #122 -------------------------------------------------------------------------- ________________ विध्यर्थ कृदंता कर्मणि भूतकृदंत हेत्वर्थ । कृदंत लवितुम संबंधक भूतकृदंता लूत्वा,(अवलूय) |लवितव्य,लवनीय,लव्य,लाव्य वर्तमान कृदंत कर्तरि भए लुनत, लूयमान लुनान वन्वान वन्यमान उश्यमान उशत् वसान वनितव्य,वननीय,वान्य वशितव्य,वशनीय,वाश्य वसितव्य, वसनीय,वास्य वातव्य,वानीय,वेय वेक्तव्य,वेजनीय,वेज्य वनितुम वशितुम् वसितुम् वातुम् वस्यमान वत वशित वसित वात विक्त वनित्वा,वत्वा वशित्वा । वसित्वा,(उद्वस्य) वात्वा,(निर्वाय) विक्त्वा,(विविज्य) वायमान । विज्यमान । वेक्तुम् विद्यमान वदितव्य,वेदनीय,वेद्य विदित वेदितुम् विदित्वा,(संविद्य) वात् वेविजत्, वेविजान विदत्, विद्वस् विन्दान वेविषत्, वेविषाण विन्न विद्यमान विष्यमाण वेत्तव्य, वेदनीय,वेद्य वेष्टव्य,वेषणीय,वेष्य वित्त विष्ट वेत्तुम्, वित्त्वा विष्ट्वा वेष्टुम् वृण्वत्, ब्रियमाण । वरितव्य,वरीतव्य,वरणीय,वार्य,वृत्य . | वृत वरितुम्, वृत्वा,(अनुवृत्य) वृण्वान वरीतुम् REATole संस्कृत धातु उपायसी (en-RXXX EX Page #123 -------------------------------------------------------------------------- ________________ वृज्यते वृणीते धातु,रेल्, 56, | वर्तमान । ऊस्तन भूतकाळ आज्ञार्थ । विध्यर्थ अर्थ किर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि । कर्तरि । कर्मणि वृ-8,मा.सेवा रवी वृणीते वियते । अवृणीत । अवियत । वृणीताम् । | वृणीत । ब्रियेत वृज्-2,मा. दूर रहे । वृक्ते । वृज्यते अवृक्त अवृज्यत । वृक्ताम् वृज्यताम् । वृजीत |वृज्येत वृज्-9,52. व वृणक्ति अवृणक्-g अवृज्यत वृज्यताम् वृज्यात् । वृज्येत वृ-8,8. pasaME 5j । वृणाति, पूर्यते अवृणात्, अपूर्यत वृणातु, |वूर्यताम् वृणीयात्, वूर्येत अवृणीत वृणीताम् वृणीत शक-5,52.शतिभाना शक्नोति । शक्यते । अशक्नोत् । अशक्यत |शक्नोतु शक्यताम् । शक्नुयात् शक्येत थवुं शास-2,52.शासन शास्ति . शिष्यते । अशात-द अशिष्यत |शास्तु । शिष्यताम् । शिष्यात् । शिष्येत करवुं A+शास्-2,मा.27j, आशास्ते । | आशास्ते । आशास्यते आशासत । आशास्यत आशास्ताम् आशास्यताम् आशासीत आशास्येत शिष्-9,52.मङीषे। शिनष्टि । शिष्यते । अशिनट-D अशिष्यत । शिनष्टु शिष्यताम् । | शिष्यात् । शिष्येत शी-2,मा. सूई रहेज् । शेते । शय्यते अशेत अशय्यत शेताम् शय्यताम् । शयीत शय्येत श्रा-2,52. 2इज् श्राति श्रायते । अश्रात् अश्रायत श्रायताम् श्रायात् श्रायेत श्री-6,8. Rij श्रीणाति, | श्रीयते अश्रीणात्, अश्रीयत । श्रीणातु, | श्रीयताम् श्रीणीयात्, श्रीयेत श्रीणीते अश्रीणीत श्रीणीताम् श्रीणीत NATOKsulodha संस्कृत धातु 3पावली लाग-2 Page #124 -------------------------------------------------------------------------- ________________ कर्मणि भूतकृदंता कृदंत वृत वृक्त हेत्वर्थ संबंधक भूतकृदंत. वरितुम्,वरीतुम् । वृत्वा,(अनुवृत्य) वर्जित्वा वर्जितुम् वर्जित्वा वरितुम्,वरीतुम् पूर्वा वर्तमान कृदंत कर्तरि , कर्मणि विध्यर्थ कृदंत वृणान ब्रियमाण । वरितव्य,वरीतव्य,वरणीय,वार्य,वृत्य वृज्यमान वर्जितव्य,वर्जनीय,वृज्य वृजत् वृज्यमान वर्जितव्य,वर्जनीय,वृज्य वृणत्, वूर्यमाण वरितव्य,वरीतव्य,वरणीय,वार्य वृणान शक्नुवत् शक्यमान । शक्तव्य,शकनीय,शक्य वर्जितुम् पूर्ण शक्त |शक्तुम् शासत् शिष्यमाण । शासितव्य,शासनीय,शिष्य शिष्ट । शासितुम् आशासान । आशासितुम् शिषत् । आशास्यमान आशासितव्य,आशासनीय,आशास्य शिष्यमाण शेष्टव्य,शेषणीय,शेष्य शय्यमान शयितव्य,शयनीय,शेय श्रायमान श्रातव्य,श्राणीय,श्रेय श्रीयमाण श्रेतव्य,श्रयणीय,श्रेय आशासित शिष्ट शयित श्राण,श्रात श्रीत शेष्टुम् शयितुम् शयान शासित्वा,शिष्ट्वा, (अनुशिष्य) आशास्य शिष्ट्वा,(विशिष्य) शयित्वा,(उपशय्य) श्रात्वा श्रीत्वा श्रात् । श्रातुम् । श्रेतुम् श्रीणान Koli संस्कृत धातु पापली MINI-RX X X ऋ IKA Page #125 -------------------------------------------------------------------------- ________________ : अर्थ श्रूयते धातुं,गण, पद, | वर्तमानकाळ । ऊस्तन भूतकाळ । आज्ञार्थ । विध्यर्थ कर्तरि । कर्मणि, कर्तरि । कर्मणिकर्तरि । कर्मणि किर्तरि । कर्मणि श्रु-5,पर. सामन्ज् । शृणोति अशृणोत् । अश्रूयत श्रूयताम् शृणुयात् । श्रूयेत श्वस-2,52. श्वासलेवो । श्वसिति श्वस्यते । अश्वसीत्, अश्वस्यत |श्वसितु श्वस्यताम् । श्वस्यात् |श्वस्येत अश्वसत् साध-5,52. साधज् सानोति । साध्यते असाध्नोत् । असाध्यत । साधनोतु साध्यताम् । साध्नुयात् । साध्येत सु-5,8. रस 5वो सुनोति, | सूयते सुनोति, / असुनोत, असूयत |सुनोतु, सूयताम् सुनुयात्, | सूयेत सुनुते असुनुत सुनुताम् सू-2,मा.सन्म मापवो सूते सूयते असूयत । सूताम् सूयताम् । सुवीत । सूयेत स्तम्भ-8,52.थोमज् स्तभ्नाति स्तभ्यते अस्तभ्नात अस्तभ्यत |स्तभ्नातु स्तभ्यताम् । स्तभ्नीयात् स्तभ्येत सुन्वीत स्तु-2,6. स्तुति रवी । स्तौति, | स्तूयते अस्तीत्, अस्तूयत । स्तौतु, | स्तूयताम् । स्तुयात्, स्तूयेत स्तवीति, अस्तवीत्, स्तवीतु, स्तुवीयात्, स्तुते, अस्तुत, स्तुताम्, स्तुवीत स्तुवीते अस्तुवीत । स्तुवीताम् स्तृ-5,8. disg स्तृणोति, | स्तर्यते । अस्तृणोत्, अस्तर्यत । स्तृणोतु, | स्तर्यताम् । स्तृणुयात्, स्तर्येत अस्तृणुत स्तृणुताम् .-...-....... PARRORARIAsubodha संस्कृत धातु पापली नाग-2 स्तृणुते स्तृण्वीत AAR ARPAN Page #126 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि भे। विध्यर्थ कृदंत शृण्वत् श्रुत श्रोतुम् श्रूयमाण श्वस्यमान श्रोतव्य,श्रवणीय,श्रव्य,श्राव्य श्वसितव्य,श्वसनीय,श्वास्य श्वसत् कर्मणि हेत्यर्थ । संबंधक भूतकृदंत कृदंत भूतकृदंत श्रुत्वा,(प्रतिश्रुत्य) श्वसित(आश्वस्त, श्वसितुम् श्वसित्वा,(आश्वस्य, विश्वस्त) विश्वस्य) साद्ध सार्धम् साध्या,(प्रसाध्य) | सोतुम् सुत्वा,(प्रसुत्य) साध्यमान सानुवत् सुन्वत्, सुन्वान सादव्य,साधनीय,साध्य सोतव्य,सवनीय,सव्य,साव्य सूयमान सुत सुवान । सूयमान स्तभ्यमान सोतव्य,सवितव्य,सवनीय,सव्य,साव्य स्तम्भितव्य,स्तम्भनीय,स्तम्भ्य स्तभ्नत् स्तब्ध सोतुम्,सवितुम् । सूत्वा,(प्रसूय) स्तम्भितुम् स्तम्भित्वा,स्तब्ध्वा, (विष्टभ्य) स्तुत्वा,(अभिष्टुत्य) | स्तूयमान । स्तोतव्य,स्तवनीय,स्तुत्य स्तुत स्तोतुम् स्तुवत्, स्तुवान स्तृत । स्तर्तुम् स्तृत्वा,(विस्तृत्य) स्तृण्वत्, स्तर्यमाण । स्तर्तव्य,स्तरणीय,स्तार्य स्तृण्यान च्लि संस्कृत धातु उपापली MIDI- ऋ 15K Page #127 -------------------------------------------------------------------------- ________________ का विध्य स्नूयते धातुं,गण, पद, | वतमानकाळ । हस्तन भूतकाळ विध्यर्थ मर्थ कर्तरि । कर्मणि। कर्तरि । कर्मणि कर्तरि । कर्मणि किर्तरि । कर्मणि स्तृ-8,6. ऐस्ज् स्तृणाति, स्तीर्यते अस्तृणात्, अस्तीर्यत । स्तृणातु, स्तीर्यताम् । स्तृणीयात्, स्तीर्येत स्तृणीते अस्तृणीत स्तृणीताम् स्तृणीत स्ना-2,52.स्नान 5Pg स्नात स्नायते । अस्नात्-d अस्नायत स्नातु स्नायताम् स्नायात् । स्नायेत snu-2,52.24sg snauti asnaut अस्नूयत स्नौतु स्नूयताम् स्नुयात् स्नूयेत स्वप्-2,पर. सूज् स्वपिति सुप्यते । अस्वपीत, असुप्यत । स्वपितु |सुप्यताम् । स्वप्यात् |सुप्येत अस्वपल हन्-2,6. बेइज् । हन्ति , हन्यते अहन, अहन्यत हन्यताम् हन्यात्, | हन्येत अहत हताम् नीत हा-3,52.त्या। 5रवो जहाति हीयते अजहात् अहीयत जहातु हीयताम् जह्यात् हीयेत हा-3,मा. जिहीते हायते अजिहीत । अहायत हायताम जिहीत हायेत हि-5,52. j हिनोति हीयते अहिनोत् । अहीयत । हिनोतु । हीयताम हिनुयात् हीयेत हु-3,पर.होम 'रवो जुहोति अजुहोत् । अहृयत जुहोतु ह्यताम् जुहुयात हयेत नु-2,मा. पाव ह्य ते । अद्भुत अहनूयत । नुताम । हङ्ग्यताम् । हनुवीत । नयेत ह्री-3,52. शरमायू~ | जिहेति हीयते |अजिहेत अहीयत |जिहेतु हीयताम् । जिहीयात् । ह्रीयेत हन्त, जिहीताम् यते हनुते HARY ध संस्कृत धातु पापली ला Page #128 -------------------------------------------------------------------------- ________________ वर्तमान कृदंत कर्तरि । कर्मणि. विध्यर्थ कृदंत कर्मणि ' हेत्वर्थ भूतकृदंता कृदंत स्तीर्ण संबंधक भूतकृदंत |स्ती,,(विस्तीर्य) |स्तीर्यमाण । स्तरितव्य,स्तरीतव्य,स्तरणीय,स्तार्य स्तरितुम्, स्तृणत्, स्तृणान स्नात् स्नायमान स्नात स्तरीतुम् स्नातुम् स्नवितुम् स्वप्तुम् । स्नातव्य,स्नानीय,स्नेय स्नवितव्य,स्नवनीय,स्नव्य,स्नाव्य स्वप्तव्य,स्वपनीय,स्वप्य स्नुवत् स्वपत् स्नुत स्नूयमान सुप्यमान स्नात्वा,(प्रस्नाय) स्नुत्वा,(अपस्नुत्य) सुप्त्वा,(प्रसुप्य) सप्त जत्, |हन्यमान हन्तव्य.हननीय,घात्य वध्य हन्तुम् हत्वा,(निहत्य) घ्नान हीन जहत् जिहान हान हित हातुम् हातुम् हेतुम् हिन्वत् हीयमान । हातव्य,हानीय,हेय हायमान हातव्य,हानीय,हेय हीयमान हेतव्य,हयनीय,हेय होतव्य,हवनीय,हव्य,हाव्य तूयमान नोतव्य,नवनीय,लव्य,नाव्य हीयमाण हेतव्य,ह्रयणीय,हेय हित्या,(विहाय) हात्वा हित्वा,(प्रहित्य) हुत्वा,(प्रहुत्य) नुत्वा,(अपनुत्य) हीत्वा,(प्रहीय) हूयमान हुत होतुम् जुह्वत् नुवान जिह्रियत् ह्नत हीत.हीण नोतुम् -हेतुम् सुध संत धातु पावनी ant a Page #129 -------------------------------------------------------------------------- ________________ -: नोंध : Page #130 -------------------------------------------------------------------------- ________________ आयड ताणोद्धारक, वैराग्यवारिधि पाप्राणायादितीकुलचन्द्रसूरीश्वरजीपासानी साहित्ययात्रा श्री कल्पण अक्षरगमनिका (प्रत) 18 जीवविचार एवुं तत्वज्ञान (हिन्दी) 2 श्री महानिशीथ सूत्र 19 सुबोध संस्कृत मागोंपदेशिका (संस्कृत बुक-1) 3 श्री आचारांग सुस (भाग-1) 20 सुबोध संस्कृत मन्दिराः प्रवेशिका 4 श्री आचारांग सूत्र (भाग-2) (संसकृत क-2) 5 श्री पंचकाभाष्य चणि 21 फर्म नचावतुषि यत, 6 न्यायावतार- सटीका 30 सुबोध संस्कृत धातु रूपावली भा. 9 श्री विंशतिविशिका प्रकरण- अनुवाद 31 सुबोध संस्कृत धातु रूपावली भा । #क 8 श्री विंशतिनिशिका प्रकरण- सटीक 32 सुबोध संस्कृत धातु रूपावली भा क 9 श्री श्राद्धविधि प्रकरण (प्रत) 33 श्राद्धविधि प्रकरण (हिन्दी), क 10 श्री मार्ग परिशद्धि प्रण- सीक छे आ निशानीवाळा पुरको अप्राण 11 सुलभ धातु 5 कोश तस्थान 12 संस्कृत शब्द रूपावली आ (प्राकृत बुक). छेक 13 संस्कृत धातु अधतनादि रूपावली भाग-1 क 14 मुहपत्ति चर्चा (हिन्दी- गुजराती) यटी, मक्लीपुर चार कुवावली भाग-2 15 जैन श्रावकाचार (हिन्दी) 31 सुबोध संसकृत धातु रूपावली भाग-3 16 जैन श्रावकाचार (गुजराती) 32 सुबोध संरक्त धातु रूपावली भाग-4 17 जैन ईतिहास (हिन्दी) 33 श्राविधि प्रकरण ( हिन्दी) छे आ निशानीवाळा पुस्तको अप्राप्य छे. माताना दिव्य दर्शन कार्यालय 39. कलिकुंड सोसायटी, मफ्लीपुर चार रस्ता, धोळका जी. अमदावाद, फोन : (02014) 225482,225981 RAJ ARTS: (O) 02767-254578 (M) 02767 36026 लच : दिव्यानस्थान ऊंझा